Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Śyainikaśāstra
Caurapañcaśikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 17, 105.1 śarāvikā kacchapikā jālinī ceti duḥsahāḥ /
Ca, Cik., 3, 54.2 daśāhaṃ dvādaśāhaṃ vā saptāhaṃ vā suduḥsahaḥ //
Ca, Cik., 3, 56.1 niṣpratyanīkaḥ kurute tasmājjñeyaḥ suduḥsahaḥ /
Ca, Cik., 3, 119.1 sannipātajvaro ghoraḥ sa vijñeyaḥ suduḥsahaḥ /
Mahābhārata
MBh, 1, 139, 6.1 aṣṭau daṃṣṭrāḥ sutīkṣṇāgrāś cirasyāpātaduḥsahāḥ /
MBh, 1, 161, 12.11 tvaddarśanasamudbhūtaṃ vidhyantaṃ duḥsahaiḥ śaraiḥ /
MBh, 1, 165, 38.4 tasya taccaturaṅgaṃ vai balaṃ paramaduḥsaham /
MBh, 3, 30, 21.2 kālayuktaṃ mahāprājñe kruddhais tejaḥ suduḥsaham //
MBh, 3, 31, 3.1 tvāṃ ced vyasanam abhyāgād idaṃ bhārata duḥsaham /
MBh, 3, 48, 4.2 sthāsyete siṃhavikrāntāv aśvināviva duḥsahau /
MBh, 3, 193, 26.1 tat tejas tvaṃ samādhāya rājendra bhuvi duḥsaham /
MBh, 4, 21, 55.1 muhūrtaṃ tu sa taṃ vegaṃ sahitvā bhuvi duḥsaham /
MBh, 4, 64, 14.2 yaḥ samudra ivākṣobhyaḥ kālāgnir iva duḥsahaḥ /
MBh, 5, 3, 19.1 saubhadraṃ ca maheṣvāsam amarair api duḥsaham /
MBh, 5, 13, 19.2 tejoghnaṃ sarvabhūtānāṃ varadānācca duḥsaham //
MBh, 5, 49, 41.2 duḥsahaḥ samare kruddhaḥ śaiśupālir mahārathaḥ /
MBh, 5, 64, 7.1 saindhavaṃ duḥsahaṃ caiva bhūriśravasam eva ca /
MBh, 6, 19, 8.1 yaḥ sa vāta ivoddhūtaḥ samare duḥsahaḥ paraiḥ /
MBh, 6, 58, 5.2 aśrauṣaṃ satataṃ tāta duḥsahāni bahūni ca //
MBh, 6, 68, 4.2 duḥsahaṃ caiva samare bhīmaseno 'bhyavartata //
MBh, 6, 88, 1.2 tatastad bāṇavarṣaṃ tu duḥsahaṃ dānavair api /
MBh, 6, 117, 12.1 jānāmi samare vīryaṃ śatrubhir duḥsahaṃ tava /
MBh, 7, 67, 18.1 tato bhojo naravyāghraṃ duḥsahaḥ kurusattama /
MBh, 7, 141, 24.1 suduḥsahāṃ śarair ghorair divyāstrapratimantritaiḥ /
MBh, 7, 171, 20.1 tasmin praśānte vidhinā tadā tejasi duḥsahe /
MBh, 8, 9, 16.2 atha tau sāyakais tīkṣṇaiś chādayāmāsa duḥsahaiḥ //
MBh, 8, 15, 31.1 drauṇiparjanyamuktāṃ tāṃ bāṇavṛṣṭiṃ suduḥsahām /
MBh, 8, 18, 37.1 saubalo 'pi dhanur gṛhya ghoram anyat suduḥsaham /
MBh, 8, 20, 1.2 atitīvrāṇi duḥkhāni duḥsahāni bahūni ca /
MBh, 8, 24, 86.2 bhṛgvaṅgiromanyubhavaṃ krodhāgnim atiduḥsaham //
MBh, 8, 26, 49.2 naye bṛhaspatyuśanaḥsamaṃ sadā na cainam astraṃ tad apāt suduḥsaham //
MBh, 8, 32, 36.1 tataḥ saṃdhāya viśikhān pañca bhārata duḥsahān /
MBh, 8, 45, 54.2 duḥsahaṃ vajriṇā saṃkhye parājigye bhṛgoḥ sutam //
MBh, 8, 64, 4.1 nānāśvamātaṅgarathāyutākulaṃ varāsiśaktyṛṣṭinipātaduḥsaham /
MBh, 8, 64, 10.2 didhakṣamāṇau sacarācaraṃ jagad yugāstasūryāv iva duḥsahau raṇe //
MBh, 8, 65, 5.2 śarair vibhugnāṅganiyantṛvāhanaḥ suduḥsaho 'nyaiḥ paṭuśoṇitodakaḥ //
MBh, 8, 67, 18.1 sahasranetrāśanitulyatejasaṃ samānakravyādam ivātiduḥsaham /
MBh, 9, 18, 21.2 madrarājaṃ hataṃ śrutvā devair api suduḥsaham //
MBh, 9, 21, 20.1 tāvubhau krūrakarmāṇāvubhau bhārata duḥsahau /
MBh, 11, 19, 19.2 nibarhaṇam amitrāṇāṃ duḥsahaṃ viṣaheta kaḥ //
MBh, 12, 74, 15.2 āścaryaśo varṣati tatra devas tatrābhīkṣṇaṃ duḥsahāścāviśanti //
MBh, 12, 74, 28.1 mitho bhedād brāhmaṇakṣatriyāṇāṃ prajā duḥkhaṃ duḥsahaṃ cāviśanti /
MBh, 12, 152, 9.2 rasavegaśca durvāraḥ śrotravegaśca duḥsahaḥ //
MBh, 12, 159, 18.1 tasmād rājñā sadā tejo duḥsahaṃ brahmavādinām /
MBh, 12, 318, 57.2 ṛṣibhiḥ saha yāsyāmi sauraṃ tejo 'tiduḥsaham //
MBh, 13, 12, 35.2 purā suduḥsahaṃ bhadre mama duḥkhaṃ tvayā kṛtam //
MBh, 13, 145, 36.2 tān udāratayā cāham akṣamaṃ tasya duḥsaham //
Rāmāyaṇa
Rām, Bā, 42, 4.2 tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham /
Rām, Bā, 73, 17.1 kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham /
Rām, Ki, 1, 19.2 mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ //
Rām, Ki, 17, 10.2 mahendram iva durdharṣaṃ mahendram iva duḥsaham //
Rām, Ki, 29, 15.1 taṃ cintayā duḥsahayā parītaṃ visaṃjñam ekaṃ vijane manasvī /
Amaruśataka
AmaruŚ, 1, 5.2 manyurduḥsaha eṣa yātyupaśamaṃ no sāntvavādaiḥ sphuṭaṃ he nistraṃśa vimuktakaṇṭhakaruṇaṃ tāvatsakhī roditu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 59.2 saṃtataṃ niṣpratidvandvā jvaraṃ kuryuḥ suduḥsaham //
AHS, Nidānasthāna, 10, 35.1 putriṇī ca vidārī ca duḥsahā bahumedasaḥ /
AHS, Nidānasthāna, 13, 12.2 kāsaśchardiśca nicayān miśraliṅgo 'tiduḥsahaḥ //
AHS, Utt., 6, 15.1 dhanakāntādināśena duḥsahenābhiṣaṅgavān /
Bodhicaryāvatāra
BoCA, 4, 25.1 ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ /
BoCA, 8, 92.2 tathāpi tadduḥkhameva mamātmasnehaduḥsaham //
BoCA, 8, 93.2 tathāpi tasya tadduḥkhamātmasnehena duḥsaham //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 14.1 duḥsahāni tu duḥkhāni mayā ninditabhāgyayā /
BKŚS, 10, 241.1 tad idaṃ duḥsahaṃ duḥkhaṃ yasmād asmākam āgatam /
BKŚS, 18, 61.2 duḥsahasyāsya duḥkhasya nanu hetur bhavān iti //
BKŚS, 25, 108.2 kṣīṇaduḥsahaduḥkhatvān mokṣaṃ prāptāsi sarvathā //
BKŚS, 28, 15.2 anabhyastaṃ hi yad yena tena tad vastu duḥsaham //
BKŚS, 28, 63.2 āliṅgitavatī svāṅgair dhvāntāṅgārāgniduḥsahaiḥ //
BKŚS, 28, 76.2 yayeha duḥsahā soḍhā komalāṅgyā kadarthanā //
Harivaṃśa
HV, 10, 36.3 āgneyaṃ taṃ mahābhāgam amarair api duḥsaham //
Kirātārjunīya
Kir, 1, 24.2 tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ //
Kir, 1, 43.1 puraḥsarā dhāmavatāṃ yaśodhanāḥ suduḥsahaṃ prāpya nikāram īdṛśam /
Kumārasaṃbhava
KumSaṃ, 5, 42.1 bhavaty aniṣṭād api nāma duḥsahān manasvinīnāṃ pratipattir īdṛśī /
Liṅgapurāṇa
LiPur, 1, 98, 85.1 uttārako duṣkṛtihā durdharṣo duḥsaho 'bhayaḥ /
LiPur, 1, 100, 3.2 viprayogena devyā vai duḥsahenaiva suvratāḥ //
Matsyapurāṇa
MPur, 43, 34.2 mārutāviddhaphenaugham āvartākṣiptaduḥsaham //
MPur, 150, 17.1 saṃghaṭṭamabhavattābhyāṃ śailābhyāmiva duḥsaham /
MPur, 153, 33.1 kuntānprāsān asīṃstīkṣṇānmudgarāṃścāpi duḥsahān /
MPur, 154, 167.2 etaddaurbhāgyamatulamasaṃkhyaṃ guru duḥsaham //
MPur, 159, 41.2 jaya lalitacūḍākalāpanavavimaladalakamalakānta daityavaṃśaduḥsahadāvānala //
Suśrutasaṃhitā
Su, Ka., 1, 29.2 mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ //
Su, Utt., 47, 73.2 asṛjā pūrṇakoṣṭhasya dāho bhavati duḥsahaḥ //
Viṣṇupurāṇa
ViPur, 1, 18, 36.3 trāhi viprān imān asmād duḥsahān mantrapāvakāt //
ViPur, 1, 19, 22.2 śīto 'tirūkṣaḥ śoṣāya taddehasyātiduḥsahaḥ //
ViPur, 6, 5, 45.2 pratyekaṃ narake yāś ca yātanā dvija duḥsahāḥ //
Śatakatraya
ŚTr, 3, 6.1 kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na santoṣataḥ soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 4, 23.2 ity uddhavād upākarṇya suhṛdāṃ duḥsahaṃ vadham /
BhāgPur, 3, 17, 21.1 taṃ vīkṣya duḥsahajavaṃ raṇatkāñcananūpuram /
BhāgPur, 4, 26, 9.2 viplavo 'bhūdduḥkhitānāṃ duḥsahaḥ karuṇātmanām //
BhāgPur, 4, 27, 22.1 mayi saṃrabhya vipulamadācchāpaṃ suduḥsaham /
BhāgPur, 10, 1, 13.1 naiṣātiduḥsahā kṣunmāṃ tyaktodamapi bādhate /
BhāgPur, 10, 1, 58.1 kiṃ duḥsahaṃ nu sādhūnāṃ viduṣāṃ kimapekṣitam /
BhāgPur, 11, 13, 10.2 tataḥ kāmo guṇadhyānād duḥsahaḥ syāddhi durmateḥ //
Bhāratamañjarī
BhāMañj, 1, 493.2 aho nvalpāparādhasya mama daṇḍaḥ suduḥsahaḥ //
BhāMañj, 1, 1059.1 dhanuṣastulanaṃ tasya manasāpi suduḥsaham /
BhāMañj, 6, 70.2 yasya taṃ duḥsahaṃ śatruṃ kāmarūpa vināśaya //
BhāMañj, 6, 415.1 arjuno droṇamabhyetya mahāstragrāmaduḥsaham /
BhāMañj, 6, 419.1 bhīṣmaḥ pṛthuśarajvālāduḥsahaḥ subhaṭendhanaḥ /
BhāMañj, 7, 18.1 tataḥ sṛñjayapāñcālamatsyasenāsu duḥsahāḥ /
BhāMañj, 7, 131.2 karṇapārśvaṃ samājagmurdīptāstragrāmaduḥsahāḥ //
BhāMañj, 7, 420.1 nirghoṣaḥ śrūyate ghoraḥ pāñcajanyasya duḥsahaḥ /
BhāMañj, 7, 466.1 vegātkauravamāyāntaṃ taṃ śastrāśaniduḥsaham /
BhāMañj, 7, 467.2 bhīmāya prāhiṇodbāṇāñjvalitāniva duḥsahān //
BhāMañj, 7, 534.1 ākarṇāñcitagāṇḍīvastaṃ dūrādduḥsahāgamam /
BhāMañj, 7, 611.1 tato droṇārjunaraṇe divyāstragrāmaduḥsahe /
BhāMañj, 7, 719.2 divyāstraduḥsahaśikhaḥ soḍhuṃ naḥ kena pāryate //
BhāMañj, 9, 53.1 kuñjarendrataṭāghātakṣame rajasi duḥsahe /
BhāMañj, 13, 21.2 adaśaddāruṇaḥ karṇamalarko nāma duḥsahaḥ //
BhāMañj, 13, 320.2 brāhmeṇa tejasā yuktaṃ balaṃ kṣātraṃ hi duḥsaham //
BhāMañj, 13, 491.1 tasmādvaipulyamāyātāstadbhaṅge duḥsahāḥ śucaḥ /
BhāMañj, 13, 506.2 sthāvire jīrṇakāyānāṃ tāḥ kṛśā api duḥsahāḥ //
BhāMañj, 13, 969.1 avilaṅghyaṃ guruvaco duḥsaho jananīvadhaḥ /
BhāMañj, 13, 1018.1 brahmaṇā duḥsahaḥ so 'tha vinyastaḥ kila bhāgaśaḥ /
BhāMañj, 13, 1404.2 bhajasva svayamāyātāṃ duḥsaho me smarajvaraḥ //
BhāMañj, 13, 1597.1 agnihotraṃ na vedāśca śāstrakanthā na duḥsahā /
BhāMañj, 13, 1607.2 sahasābhimatocchedo mahatāmapi duḥsahaḥ //
BhāMañj, 14, 41.1 duḥsahā brāhmaṇaruṣo nirdahanti jagatkṣaṇāt /
BhāMañj, 14, 101.2 tamo hi duḥsahaṃ ghoraṃ krodho mṛtyuḥ śarīriṇām //
Garuḍapurāṇa
GarPur, 1, 112, 16.2 viṣaṃ mahāherviṣamasya durvacaḥ saduḥsahaṃ saṃnipatet sadā mukhe //
GarPur, 1, 147, 46.1 satataṃ niṣpratidvandvā jvaraṃ kuryuḥ suduḥsaham /
GarPur, 1, 159, 33.1 putriṇī ca vidārī ca duḥsahā bahumedasaḥ /
GarPur, 1, 162, 13.1 kāśaśchardiśca nicayānnaṣṭaliṅgo 'tiduḥsahaḥ /
Hitopadeśa
Hitop, 1, 122.3 alpakleśena maraṇaṃ dāridryam atiduḥsaham //
Hitop, 3, 142.8 sāraso brūte deva na vaktavyam evaṃ duḥsahaṃ vacaḥ yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ /
Hitop, 4, 143.3 ā kalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ //
Kathāsaritsāgara
KSS, 3, 5, 47.1 tatra svabhāryāvṛttāntaṃ vakṣaḥsthaviṣaduḥsaham /
KSS, 6, 1, 187.1 kasya raktonmukhī gāḍharūḍhāntarviṣaduḥsahā /
KSS, 6, 2, 49.2 tīrṇā duḥsahadurvāsaḥprabhṛtibhyaḥ parābhavam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 65.3 garbhāgāraṃ gṛhaṃ mātur yamalokaṃ ca dussaham //
KAM, 1, 199.1 duḥsaho nārako vahnir duḥsahā yamakiṅkarāḥ /
KAM, 1, 199.1 duḥsaho nārako vahnir duḥsahā yamakiṅkarāḥ /
Narmamālā
KṣNarm, 1, 34.2 sūcīmukho bhūrjagupto mahīmaṇḍaśca duḥsahāḥ //
KṣNarm, 1, 65.1 sa mahāntaṃ samāsādya duḥsahaṃ daṃśanaṃ viṭam /
KṣNarm, 2, 110.1 madhumāṃsakṛtājīrṇapratyagrāmodaduḥsahān /
Rasaratnasamuccaya
RRS, 5, 6.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
RRS, 15, 76.1 raktagulmaṃ ca nārīṇāṃ rajaḥśūlaṃ ca duḥsaham /
Rasendracūḍāmaṇi
RCūM, 14, 5.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
Rājanighaṇṭu
RājNigh, 13, 46.1 svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /
Ānandakanda
ĀK, 2, 2, 7.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
Śukasaptati
Śusa, 1, 13.2 ambhonidhirvahati duḥsahavāḍavāgnimaṅgīkṛtaṃ sukṛtinaḥ paripālayanti //
Śusa, 23, 11.3 yatra sūraḥ kharo ghasro yatra dīrgho 'tiduḥsahaḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 16.2 teṣāṃ dāvāgnisaṃkāśo grīṣmo bhavati duḥsahaḥ //
Caurapañcaśikā
CauP, 1, 50.2 ambhonidhir vahati duḥsahavaḍavāgnim aṅgīkṛtaṃ sukṛtinaḥ paripālayanti //
Gheraṇḍasaṃhitā
GherS, 3, 72.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā duḥsahatāpapāpaharaṇī syād āmbhasī dhāraṇā //
Haribhaktivilāsa
HBhVil, 1, 29.2 duḥsahā śrūyate śāstrāt titīrṣed api tāṃ sudhīḥ //
HBhVil, 5, 194.2 dalitasakalamarmavihvalāṅgapravisṛtaduḥsahavepathuvyathānām //
HBhVil, 5, 454.3 strīśūdrakarasaṃsparśo vajrād api suduḥsahaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 73.2 brahmaputraṃ satejaskaṃ duḥsahaṃ duratikramam /
SkPur (Rkh), Revākhaṇḍa, 56, 21.1 priye duḥkham idaṃ jātaṃ yāvajjīvaṃ suduḥsaham /
SkPur (Rkh), Revākhaṇḍa, 178, 31.2 yattvaṃ lokakṛtaṃ karma manyase bhuvi duḥsaham //