Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 14.1 duḥsvapne pāpasvapne ca yad bhayaṃ svapnāśanaṃ yad amedhyadarśane /
BaudhGS, 4, 2, 11.2 anuhavaṃ parihavaṃ parīvādaṃ parikṣapaṃ duḥsvapnaṃ duruditaṃ tad dviṣadbhyo diśāmy aham /
BaudhGS, 4, 3, 9.2 duḥsvapneṣu śataṃ japed etad eva //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 38.0 ajagare me dusvapnaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 5.2 duḥsvapnaṃ duruditaṃ śakunais tad dviṣadbhyo diśāmy aham /
BhārGS, 2, 31, 5.6 akṣispando duḥsvapna iṣṭir asaṃpad yo no dveṣṭi tam ṛcchatv ity etaṃ mantraṃ japaty upabādha upabādhe ca yathāliṅgaṃ //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 32.0 duḥsvapneṣv adya no deva savitar ity etām ṛcaṃ japet //
Mānavagṛhyasūtra
MānGS, 2, 15, 1.1 yadi duḥsvapnaṃ paśyed vyāhṛtibhis tilān hutvā diśa upatiṣṭheta /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 7.0 duḥsvapneṣv adyā no deva savitar iti dvitīyam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 5, 3.0 duḥsvapnadarśane cāriṣṭadarśane ca //
Mahābhārata
MBh, 6, 61, 60.2 padmanābha viśālākṣa kṛṣṇa duḥsvapnanāśana //
MBh, 13, 68, 12.2 nāśayatyaśubhaṃ caiva duḥsvapnaṃ ca vyapohati //
MBh, 13, 85, 60.2 dadāti kāñcanaṃ yo vai duḥsvapnaṃ pratihanti saḥ //
Rāmāyaṇa
Rām, Ay, 63, 18.1 imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 17.2 pralāpaśchardirutkleśo bhramo duḥsvapnadarśanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 80.1 mahāsenena duḥsvapnaḥ sa yathā vañcitas tathā /
Daśakumāracarita
DKCar, 2, 8, 64.0 aṣṭame purohitādayo 'bhyetyainam āhuḥ adya dṛṣṭo duḥsvapnaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 127.2 mahārātriḥ śivānandā śacī duḥsvapnanāśinī //
KūPur, 2, 18, 8.1 alakṣmīḥ kālakarṇaś ca duḥsvapnaṃ durvicintitam /
Liṅgapurāṇa
LiPur, 1, 85, 202.2 duḥsvapnadarśane snātvā japedvai cāyutaṃ naraḥ //
LiPur, 1, 96, 120.1 tato duḥsvapnaśamanaṃ sarvabhūtanivāraṇam /
LiPur, 1, 98, 84.2 dūraśravā viśvasaho dhyeyo duḥsvapnanāśanaḥ //
LiPur, 2, 21, 38.2 ghṛtena hutvā duḥsvapnaṃ prabhāte śodhayenmalam //
Matsyapurāṇa
MPur, 68, 36.2 idamevādbhutodvegaduḥsvapneṣu praśasyate //
MPur, 92, 35.1 duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ śailendrairbhavabhayabhedanairmanuṣyaiḥ /
Suśrutasaṃhitā
Su, Sū., 29, 74.3 viprāṃś ca pūjayennityaṃ duḥsvapnāt pravimucyate //
Viṣṇupurāṇa
ViPur, 1, 13, 95.1 duḥsvapnopaśamaṃ nṝṇāṃ śṛṇvatāṃ caitad uttamam /
ViPur, 6, 8, 41.2 duḥsvapnanāśanaṃ nṝṇāṃ sarvaduṣṭanibarhaṇam //
Viṣṇusmṛti
ViSmṛ, 22, 67.1 maithune duḥsvapne rudhiropagatakaṇṭhe vamanavirekayoś ca //
ViSmṛ, 64, 41.1 alakṣmīḥ kālakarṇī ca duḥsvapnaṃ durvicintitam /
ViSmṛ, 100, 5.2 duḥsvapnanāśaṃ bahupuṇyayuktaṃ śivālayaṃ śāśvatadharmaśāstram //
Garuḍapurāṇa
GarPur, 1, 50, 6.1 alakṣmīḥ kālakarṇī ca duḥsvapnaṃ durvicintitam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 188.2 āyuṣyaṃ ca yaśasyaṃ ca kaliduḥsvapnanāśanam //
Haribhaktivilāsa
HBhVil, 3, 249.1 duḥsvapnā duṣṭacintāś ca bandhyā bhavanti sarvadā /
HBhVil, 3, 256.2 aśucitvaṃ ca duḥsvapnaṃ tuṣṭiṃ puṣṭiṃ prayacchati //
HBhVil, 4, 338.2 duḥsvapnaṃ durnimittaṃ ca na bhayaṃ śastrajaṃ kvacit //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 1.1 duḥsvapnaṃ yadi paśyet tu vānte tu kṣurakarmaṇi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 40, 25.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 42, 74.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 61, 6.1 duḥsvapnasambhavaiḥ pāpairdurnimittasamudbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 26.1 sarvapāpaharaṃ pārtha duḥkhaduḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 232, 53.1 dharmyamāyuṣyamatulaṃ duḥkhaduḥsvapnanāśanam /