Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Aṣṭāvakragīta
Bhāratamañjarī
Kathāsaritsāgara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Ānandakanda
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 6, 4.15 tadā tasya mahān mānaso duḥkho 'bhūt /
AvŚat, 13, 1.4 te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ /
Aṣṭasāhasrikā
ASāh, 6, 10.33 tasya tadbhojanaṃ paribhuñjānasya varṇataśca gandhataś ca rasataś ca sparśataś ca svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
Buddhacarita
BCar, 7, 18.2 duḥkhena mārgeṇa sukhaṃ hyupaiti sukhaṃ hi dharmasya vadanti mūlam //
Carakasaṃhitā
Ca, Nid., 8, 18.2 arśobhyo jaṭharaṃ duḥkhaṃ gulmaścāpyupajāyate //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 1, 133.2 dvividhaḥ sukhaduḥkhānāṃ vedanānāṃ pravartakaḥ //
Ca, Cik., 3, 49.1 prāyeṇānilayo duḥkhaḥ kāleṣvanyeṣu vaikṛtaḥ /
Lalitavistara
LalVis, 5, 77.17 sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhūvan sarvasukhasamarpitāḥ /
Mahābhārata
MBh, 1, 42, 13.2 daridro duḥkhaśīlaśca pitṛbhiḥ saṃniyojitaḥ //
MBh, 1, 43, 10.1 tathaiva sā ca bhartāraṃ duḥkhaśīlam upācarat /
MBh, 1, 43, 15.2 duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām //
MBh, 1, 199, 9.17 duḥkhāstu bahavaḥ prāptāstathā prāṇāntikā mayā /
MBh, 3, 2, 43.1 arthā duḥkhaṃ parityaktuṃ pālitāś cāpi te 'sukhāḥ /
MBh, 3, 81, 150.2 sarvaduḥkhaiḥ parityakto dyotate śaśivat sadā //
MBh, 3, 119, 20.2 seyaṃ vane vāsam imaṃ suduḥkhaṃ kathaṃ sahatyadya satī sukhārhā //
MBh, 3, 257, 9.1 duḥkhaścāyaṃ vane vāso mṛgayāyāṃ ca jīvikā /
MBh, 3, 280, 20.2 vanaṃ na gatapūrvaṃ te duḥkhaḥ panthāśca bhāmini /
MBh, 3, 290, 21.2 gaccha tvaṃ vai gopate svaṃ vimānaṃ kanyābhāvād duḥkha eṣopacāraḥ //
MBh, 4, 13, 2.2 avasat paricārārhā suduḥkhaṃ janamejaya //
MBh, 4, 25, 2.1 suduḥkhā khalu kāryāṇāṃ gatir vijñātum antataḥ /
MBh, 4, 25, 5.2 duḥkhā bhaveyuḥ saṃrabdhāḥ kauravān prati te dhruvam //
MBh, 5, 27, 16.2 nivasadhvaṃ varṣapūgān vaneṣu duḥkhaṃ vāsaṃ pāṇḍavā dharmahetoḥ //
MBh, 5, 47, 9.1 yāṃ tāṃ vane duḥkhaśayyām uvāsa pravrājitaḥ pāṇḍavo dharmacārī /
MBh, 5, 47, 21.1 sukhocito duḥkhaśayyāṃ vaneṣu dīrghaṃ kālaṃ nakulo yām aśeta /
MBh, 5, 50, 28.2 prahitāṃ duḥkhasaṃsparśāṃ kathaṃ śakṣyanti me sutāḥ //
MBh, 5, 108, 14.2 āhnikaṃ caiva naiśaṃ ca duḥkhasparśaṃ vimuñcati /
MBh, 5, 131, 23.2 nṛśaṃsyām ayaśasyāṃ ca duḥkhāṃ kāpuruṣocitām //
MBh, 5, 174, 8.1 pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ /
MBh, 5, 188, 4.1 yatkṛte duḥkhavasatim imāṃ prāptāsmi śāśvatīm /
MBh, 7, 31, 18.2 hrīmantaḥ kālasaṃpakvāḥ suduḥkhānyadhiśerate //
MBh, 9, 64, 17.1 duḥkhaṃ nūnaṃ kṛtāntasya gatiṃ jñātuṃ kathaṃcana /
MBh, 11, 3, 7.1 vaicitravīrya vāsaṃ hi duḥkhaṃ vā yadi vā sukham /
MBh, 11, 3, 8.1 karmaṇā prāpyate svargaṃ sukhaṃ duḥkhaṃ ca bhārata /
MBh, 12, 19, 15.2 tasmāt tyāgaḥ pradhāneṣṭaḥ sa tu duḥkhaḥ praveditum //
MBh, 12, 25, 4.1 araṇye duḥkhavasatir anubhūtā tapasvibhiḥ /
MBh, 12, 74, 27.1 pāpasya loko nirayo 'prakāśo nityaṃ duḥkhaḥ śokabhūyiṣṭha eva /
MBh, 12, 105, 49.2 nṛśaṃsavṛttiṃ pāpiṣṭhāṃ duḥkhāṃ kāpuruṣocitām //
MBh, 12, 112, 29.1 kiṃ tu svenāsmi saṃtuṣṭo duḥkhā vṛttir anuṣṭhitā /
MBh, 12, 112, 83.1 suduḥkhaṃ puruṣajñānaṃ cittaṃ hyeṣāṃ calācalam /
MBh, 12, 123, 18.1 apadhvastastvavamato duḥkhaṃ jīvati jīvitam /
MBh, 12, 125, 4.2 tasyāṃ vihanyamānāyāṃ duḥkho mṛtyur asaṃśayam //
MBh, 12, 130, 19.2 aher iva hi dharmasya padaṃ duḥkhaṃ gaveṣitum //
MBh, 12, 132, 9.1 apadhvasto hyavamato duḥkhaṃ jīvati jīvitam /
MBh, 12, 177, 34.2 uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca /
MBh, 12, 187, 29.1 sukhasparśaḥ sattvaguṇo duḥkhasparśo rajoguṇaḥ /
MBh, 12, 221, 76.2 vyabhajaṃścāpi saṃrambhād duḥkhavāsaṃ tathāvasan //
MBh, 12, 253, 16.2 duḥkhaśayyāśca vividhā bhūmau ca parivartanam //
MBh, 12, 317, 18.1 duḥkham arthā hi tyajyante pālane na ca te sukhāḥ /
MBh, 13, 72, 36.2 kālajñānaṃ vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 95, 28.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 32.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 36.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 40.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 42.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 44.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 14, 49, 49.1 uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca /
MBh, 15, 24, 24.1 sa teṣām atiduḥkho 'bhūnnivāsaḥ prathame 'hani /
Rāmāyaṇa
Rām, Ay, 25, 5.2 sadā sukhaṃ na jānāmi duḥkham eva sadā vanam //
Rām, Ay, 25, 6.2 siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam //
Rām, Ay, 25, 6.2 siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam //
Rām, Ay, 25, 12.2 bādhante nityam abale sarvaṃ duḥkham ato vanam //
Rām, Ay, 47, 6.1 dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa /
Rām, Ay, 61, 4.1 atītā śarvarī duḥkhaṃ yā no varṣaśatopamā /
Rām, Ay, 70, 23.2 puraṃ praviśyāśruparītanetrā bhūmau daśāhaṃ vyanayanta duḥkham //
Rām, Ay, 72, 19.1 tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā /
Rām, Ay, 100, 7.2 āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam //
Rām, Ār, 69, 30.2 śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam //
Rām, Ki, 23, 2.2 upalopacite vīra suduḥkhe vasudhātale //
Rām, Ki, 53, 16.2 kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ //
Rām, Utt, 54, 13.2 śayāno duḥkhaśayyāsu nandigrāme mahātmanā //
Saundarānanda
SaundĀ, 11, 38.1 kāmānāṃ prārthanā duḥkhā prāptau tṛptirna vidyate /
SaundĀ, 16, 47.2 duḥkhānanityāṃśca nirātmakāṃśca dhātūn viśeṣeṇa parīkṣamāṇaḥ //
SaundĀ, 17, 16.2 athāśuciṃ duḥkhamanityamasvaṃ nirātmakaṃ caiva cikāya kāyam //
SaundĀ, 17, 17.1 anityatastatra hi śūnyataśca nirātmato duḥkhata eva cāpi /
Saṅghabhedavastu
SBhedaV, 1, 52.1 tadyathaitarhi manuṣyāḥ kenacid eva duḥkhadaurmanasyena spṛṣṭāḥ tāny eva purāṇāny akṣarapadavyañjanāny anuvyavaharanta evam āhur aho bata aho bateti //
Yogasūtra
YS, 2, 5.1 anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 2.1 duḥkhāvacāryaśastreṣu tena siddhim ayātsu ca /
AHS, Nidānasthāna, 8, 24.2 cirād duḥkhaṃ dravaṃ śuṣkaṃ tanvāmaṃ śabdaphenavat //
AHS, Nidānasthāna, 8, 26.2 śleṣmaṇā pacyate duḥkham annaṃ chardirarocakaḥ //
AHS, Nidānasthāna, 16, 41.1 śakṛt pīḍitam annena duḥkhaṃ śuṣkaṃ cirāt sṛjet /
AHS, Utt., 25, 50.1 vraṇān suduḥkhaśodhyāṃśca śodhayet kṣārakarmaṇā /
Bodhicaryāvatāra
BoCA, 4, 37.2 agaṇitaśaraśaktighātaduḥkhā na vimukhatām upayānty asādhayitvā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 171.2 duḥkhakarmavinodena gamayer divasān iti //
BKŚS, 18, 570.2 tā mayā duḥkhaduḥkhena sarvāhṇena nirākṛtāḥ //
BKŚS, 19, 143.2 āsannadayitāśūnyāṃ duḥkhaśayyām asevata //
Daśakumāracarita
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Divyāvadāna
Divyāv, 7, 77.1 karaṇīyāni puṇyāni duḥkhā hyakṛtapuṇyatā /
Divyāv, 12, 183.1 sa ārtasvaraṃ krandate duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayate //
Matsyapurāṇa
MPur, 140, 64.1 bālo'yaṃ duḥkhalabdhaśca mayā pāvaka putrakaḥ /
MPur, 154, 80.2 tvaṃ kāntiḥ kṛtabhūṣāṇāṃ tvaṃ śāntirduḥkhakarmaṇām //
MPur, 161, 44.1 susukhā na ca duḥkhā sā na śītā na ca gharmadā /
Nāradasmṛti
NāSmṛ, 2, 1, 200.1 anubhūya ca duḥkhās tāś ciraṃ narakavedanāḥ /
Suśrutasaṃhitā
Su, Sū., 27, 24.1 karṇavanti tu śalyāni duḥkhāhāryāṇi yāni ca /
Su, Nid., 4, 13.1 ghorāḥ sādhayituṃ duḥkhāḥ sarva eva bhagandarāḥ /
Su, Cik., 24, 81.2 sukhaṃ śayyāsanaṃ duḥkhaṃ viparītaguṇaṃ matam //
Su, Utt., 48, 12.2 tayābhibhūtasya niśādināni gacchanti duḥkhaṃ pibato 'pi toyam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 8.2 duḥkham āyāsadaṃ karma tad adyāpy uparamyatām //
Bhāratamañjarī
BhāMañj, 6, 90.1 bāhye sukhe viraktānāṃ duḥkhajanmani naśvare /
Kathāsaritsāgara
KSS, 3, 4, 256.2 brāhmaṇī samupetyaivaṃ sāntarduḥkhā jagāda tam //
Rasendracintāmaṇi
RCint, 8, 149.1 abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam /
Rasendracūḍāmaṇi
RCūM, 14, 78.2 hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam /
Ānandakanda
ĀK, 1, 6, 95.2 bahujalpo jalakrīḍā duḥkham atyantacintanam //
ĀK, 1, 20, 18.1 vātaṃ sukhaṃ ca duḥkhaṃ ca pāpaṃ puṇyaṃ hitāhitam /
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 58.1 tena gareṇa vā viṣeṇa vā duḥkhābhir vedanābhirabhitūrṇā bhaveyuḥ //
SDhPS, 15, 61.1 te cāsya putrāstena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirārtāḥ //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 144.1 evaṃ bahuvidhaṃ duḥkhaṃ pralapitvā punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 101.2 vimuktā narakairduḥkhaiḥ śivalokaṃ vrajanti te //