Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 3, 30.1 sāyaṃ prātargṛṇan bhaktyā duḥkhagrāmādvimucyate /
BhāgPur, 1, 5, 18.2 tal labhyate duḥkhavadanyataḥ sukhaṃ kālena sarvatra gabhīraraṃhasā //
BhāgPur, 1, 5, 40.2 prākhyāhi duḥkhairmuhurarditātmanāṃ saṃkleśanirvāṇam uśanti nānyathā //
BhāgPur, 1, 18, 38.2 pitaraṃ vīkṣya duḥkhārto muktakaṇṭho ruroda ha //
BhāgPur, 2, 2, 27.2 yaccit tato 'daḥ kṛpayānidaṃvidāṃ durantaduḥkhaprabhavānudarśanāt //
BhāgPur, 3, 5, 2.3 vindeta bhūyas tata eva duḥkhaṃ yad atra yuktaṃ bhagavān vaden naḥ //
BhāgPur, 3, 5, 13.2 hareḥ padānusmṛtinirvṛtasya samastaduḥkhāpyayam āśu dhatte //
BhāgPur, 3, 5, 38.3 yanmūlaketā yatayo 'ñjasorusaṃsāraduḥkhaṃ bahir utkṣipanti //
BhāgPur, 3, 8, 2.1 so 'haṃ nṛṇāṃ kṣullasukhāya duḥkhaṃ mahad gatānāṃ viramāya tasya /
BhāgPur, 3, 9, 9.2 tāvan na saṃsṛtir asau pratisaṃkrameta vyarthāpi duḥkhanivahaṃ vahatī kriyārthā //
BhāgPur, 3, 10, 25.2 rajo 'dhikāḥ karmaparā duḥkhe ca sukhamāninaḥ //
BhāgPur, 3, 25, 13.3 atyantoparatir yatra duḥkhasya ca sukhasya ca //
BhāgPur, 3, 26, 8.2 bhoktṛtve sukhaduḥkhānāṃ puruṣaṃ prakṛteḥ param //
BhāgPur, 3, 28, 36.1 so 'py etayā caramayā manaso nivṛttyā tasmin mahimny avasitaḥ sukhaduḥkhabāhye /
BhāgPur, 3, 28, 36.2 hetutvam apy asati kartari duḥkhayor yat svātman vidhatta upalabdhaparātmakāṣṭhaḥ //
BhāgPur, 3, 30, 2.1 yaṃ yam artham upādatte duḥkhena sukhahetave /
BhāgPur, 3, 30, 9.1 gṛheṣu kūṭadharmeṣu duḥkhatantreṣv atandritaḥ /
BhāgPur, 3, 30, 9.2 kurvan duḥkhapratīkāraṃ sukhavan manyate gṛhī //
BhāgPur, 4, 8, 17.2 māmaṅgalaṃ tāta pareṣu maṃsthā bhuṅkte jano yat paraduḥkhadas tat //
BhāgPur, 4, 8, 23.1 nānyaṃ tataḥ padmapalāśalocanād duḥkhacchidaṃ te mṛgayāmi kaṃcana /
BhāgPur, 4, 8, 33.1 yasya yad daivavihitaṃ sa tena sukhaduḥkhayoḥ /
BhāgPur, 4, 8, 35.2 so 'yaṃ śamo bhagavatā sukhaduḥkhahatātmanām /
BhāgPur, 4, 13, 43.2 kadapatyabhṛtaṃ duḥkhaṃ ye na vindanti durbharam //
BhāgPur, 4, 20, 13.1 samaḥ samānottamamadhyamādhamaḥ sukhe ca duḥkhe ca jitendriyāśayaḥ /
BhāgPur, 4, 24, 41.2 namo 'dharmavipākāya mṛtyave duḥkhadāya ca //
BhāgPur, 4, 25, 4.2 duḥkhahāniḥ sukhāvāptiḥ śreyastanneha ceṣyate //
BhāgPur, 11, 2, 5.1 bhūtānāṃ devacaritaṃ duḥkhāya ca sukhāya ca /
BhāgPur, 11, 3, 18.2 karmāṇy ārabhamāṇānāṃ duḥkhahatyai sukhāya ca /
BhāgPur, 11, 7, 70.2 jijīviṣe kim arthaṃ vā vidhuro duḥkhajīvitaḥ //
BhāgPur, 11, 8, 1.3 dehināṃ yad yathā duḥkhaṃ tasmān neccheta tadbudhaḥ //
BhāgPur, 11, 8, 15.1 na deyaṃ nopabhogyaṃ ca lubdhair yad duḥkhasaṃcitam /
BhāgPur, 11, 8, 16.1 suduḥkhopārjitair vittair āśāsānāṃ gṛhāśiṣaḥ /
BhāgPur, 11, 8, 31.2 akāmadaṃ duḥkhabhayādhiśokamohapradaṃ tuccham ahaṃ bhaje 'jñā //
BhāgPur, 11, 8, 44.1 āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham /
BhāgPur, 11, 9, 1.2 parigraho hi duḥkhāya yad yat priyatamaṃ nṝṇām /
BhāgPur, 11, 9, 15.1 gṛhārambho hi duḥkhāya viphalaś cādhruvātmanaḥ /
BhāgPur, 11, 10, 14.1 athaiṣām karmakartṝṇāṃ bhoktṝṇāṃ sukhaduḥkhayoḥ /
BhāgPur, 11, 10, 17.2 bhoktuś ca duḥkhasukhayoḥ ko nv artho vivaśaṃ bhajet //
BhāgPur, 11, 10, 18.2 tathā ca duḥkhaṃ mūḍhānāṃ vṛthāhaṃkaraṇaṃ param //
BhāgPur, 11, 10, 19.1 yadi prāptiṃ vighātaṃ ca jānanti sukhaduḥkhayoḥ /
BhāgPur, 11, 10, 29.1 karmāṇi duḥkhodarkāṇi kurvan dehena taiḥ punaḥ /
BhāgPur, 11, 11, 2.1 śokamohau sukhaṃ duḥkhaṃ dehāpattiś ca māyayā /
BhāgPur, 11, 13, 11.2 duḥkhodarkāṇi sampaśyan rajovegavimohitaḥ //
BhāgPur, 11, 14, 11.2 duḥkhodarkās tamoniṣṭhāḥ kṣudrā mandāḥ śucārpitāḥ //
BhāgPur, 11, 18, 38.1 duḥkhodarkeṣu kāmeṣu jātanirveda ātmavān /
BhāgPur, 11, 19, 31.1 kiṃ sukhaṃ duḥkham eva ca kaḥ paṇḍitaḥ kaś ca mūrkhaḥ /
BhāgPur, 11, 19, 36.2 titikṣā duḥkhasammarṣo jihvopasthajayo dhṛtiḥ //
BhāgPur, 11, 19, 41.1 śrīr guṇā nairapekṣyādyāḥ sukhaṃ duḥkhasukhātyayaḥ /
BhāgPur, 11, 19, 41.2 duḥkhaṃ kāmasukhāpekṣā paṇḍito bandhamokṣavit //
BhāgPur, 11, 20, 27.2 veda duḥkhātmakān kāmān parityāge 'py anīśvaraḥ //
BhāgPur, 11, 20, 28.2 juṣamāṇaś ca tān kāmān duḥkhodarkāṃś ca garhayan //