Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 8, 13.1 anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ /
Rām, Bā, 9, 23.2 asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate //
Rām, Bā, 19, 10.2 duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi //
Rām, Bā, 40, 13.1 sa duḥkhavaśam āpannas tv asamañjasutas tadā /
Rām, Bā, 40, 14.2 dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ //
Rām, Bā, 41, 5.2 duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata //
Rām, Bā, 56, 7.2 duḥkhena mahatāviṣṭaḥ samanyur idam abravīt //
Rām, Ay, 7, 17.1 sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā /
Rām, Ay, 7, 18.1 tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet /
Rām, Ay, 7, 18.1 tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet /
Rām, Ay, 8, 1.2 uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā //
Rām, Ay, 8, 12.2 śokavyasanavistīrṇe majjantī duḥkhasāgare //
Rām, Ay, 10, 2.2 pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ //
Rām, Ay, 10, 7.1 yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu /
Rām, Ay, 11, 9.2 vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ //
Rām, Ay, 16, 53.1 sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā /
Rām, Ay, 16, 60.1 dhārayan manasā duḥkham indriyāṇi nigṛhya ca /
Rām, Ay, 17, 14.2 idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca //
Rām, Ay, 17, 20.2 na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā //
Rām, Ay, 17, 26.2 atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam //
Rām, Ay, 17, 27.2 duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā //
Rām, Ay, 17, 30.2 anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate //
Rām, Ay, 17, 31.1 idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi /
Rām, Ay, 17, 32.1 yadi hy akāle maraṇaṃ svayecchayā labheta kaścid guruduḥkhakarśitaḥ /
Rām, Ay, 18, 15.1 harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ /
Rām, Ay, 19, 5.1 tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe /
Rām, Ay, 19, 20.1 sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau /
Rām, Ay, 20, 1.2 śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ //
Rām, Ay, 20, 19.2 prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama //
Rām, Ay, 21, 2.1 adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ /
Rām, Ay, 23, 7.2 āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho //
Rām, Ay, 24, 12.2 na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā //
Rām, Ay, 26, 10.1 vanavāse hi jānāmi duḥkhāni bahudhā kila /
Rām, Ay, 26, 18.1 bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ /
Rām, Ay, 27, 19.1 paścād api hi duḥkhena mama naivāsti jīvitam /
Rām, Ay, 27, 25.1 na devi tava duḥkhena svargam apy abhirocaye /
Rām, Ay, 30, 16.2 ekaduḥkhasukhā rāmam anugacchāma dhārmikam //
Rām, Ay, 31, 14.2 tam asamprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ //
Rām, Ay, 31, 15.2 visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā //
Rām, Ay, 31, 31.1 apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ /
Rām, Ay, 31, 35.2 yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha //
Rām, Ay, 34, 2.1 nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam /
Rām, Ay, 34, 28.2 śuddhasattvā mumocāśru sahasā duḥkhaharṣajam //
Rām, Ay, 35, 31.1 na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ /
Rām, Ay, 35, 34.2 ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt //
Rām, Ay, 36, 3.2 kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati //
Rām, Ay, 36, 7.2 ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ //
Rām, Ay, 37, 13.1 vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran /
Rām, Ay, 37, 20.2 klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām //
Rām, Ay, 38, 7.1 vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā /
Rām, Ay, 39, 6.1 araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā /
Rām, Ay, 39, 13.1 duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam /
Rām, Ay, 41, 21.1 paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ /
Rām, Ay, 41, 21.2 na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ //
Rām, Ay, 42, 5.2 vyagarhayanta duḥkhārtā vāgbhis totrair iva dvipān //
Rām, Ay, 42, 15.2 iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan //
Rām, Ay, 44, 27.2 adṛṣṭaduḥkhasya sukhocitasya sā tadā vyatīyāya cireṇa śarvarī //
Rām, Ay, 45, 15.2 tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati //
Rām, Ay, 45, 23.1 paridevayamānasya duḥkhārtasya mahātmanaḥ /
Rām, Ay, 46, 12.2 kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ //
Rām, Ay, 46, 13.2 dṛṣṭvā dūragataṃ rāmaṃ duḥkhārto rurude ciram //
Rām, Ay, 46, 19.2 na ca tāmyati duḥkhena sumantra kuru tat tathā //
Rām, Ay, 46, 20.1 adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam /
Rām, Ay, 46, 26.2 asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati //
Rām, Ay, 46, 77.2 adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati //
Rām, Ay, 47, 16.1 mā sma matkāraṇād devī sumitrā duḥkham āvaset /
Rām, Ay, 47, 20.1 mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca /
Rām, Ay, 47, 24.2 śete paramaduḥkhārtā patitā śokasāgare //
Rām, Ay, 50, 22.2 nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt //
Rām, Ay, 51, 1.1 kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha /
Rām, Ay, 51, 6.2 rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī /
Rām, Ay, 52, 24.2 tena duḥkhena rudatī naiva māṃ kiṃcid abravīt //
Rām, Ay, 53, 2.2 prasthito ratham āsthāya tad duḥkham api dhārayan //
Rām, Ay, 53, 24.2 na māṃ jānīta duḥkhena mriyamāṇam anāthavat /
Rām, Ay, 54, 5.1 tyaja śokaṃ ca mohaṃ ca sambhramaṃ duḥkhajaṃ tathā /
Rām, Ay, 55, 3.2 duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ //
Rām, Ay, 57, 8.3 tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam //
Rām, Ay, 58, 11.2 sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam //
Rām, Ay, 58, 45.2 tena tvām abhiśapsyāmi suduḥkham atidāruṇam //
Rām, Ay, 58, 46.1 putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam /
Rām, Ay, 58, 57.2 gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ //
Rām, Ay, 60, 8.3 duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati //
Rām, Ay, 60, 8.3 duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati //
Rām, Ay, 60, 11.2 vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ //
Rām, Ay, 65, 26.4 dṛṣṭvā purīm indrapurīprakāśāṃ duḥkhena sampūrṇataro babhūva //
Rām, Ay, 67, 1.2 bharato duḥkhasaṃtapta idaṃ vacanam abravīt //
Rām, Ay, 67, 3.1 duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ /
Rām, Ay, 67, 3.1 duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ /
Rām, Ay, 68, 8.2 duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm //
Rām, Ay, 68, 10.2 vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ //
Rām, Ay, 68, 25.2 tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase //
Rām, Ay, 69, 5.2 paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām //
Rām, Ay, 69, 29.2 evam āśvāsayann eva duḥkhārto nipapāta ha //
Rām, Ay, 69, 31.1 mama duḥkham idaṃ putra bhūyaḥ samupajāyate /
Rām, Ay, 69, 33.1 evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ /
Rām, Ay, 72, 2.1 gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ /
Rām, Ay, 72, 10.1 tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ /
Rām, Ay, 72, 24.2 niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca //
Rām, Ay, 75, 5.2 visṛjya mayi duḥkhāni rājā daśaratho gataḥ //
Rām, Ay, 79, 20.2 ākrānto duḥkhaśailena mahatā kaikayīsutaḥ //
Rām, Ay, 80, 4.1 ucito 'yaṃ janaḥ sarvo duḥkhānāṃ tvaṃ sukhocitaḥ /
Rām, Ay, 82, 15.2 sukumārī satī duḥkhaṃ na vijānāti maithilī //
Rām, Ay, 82, 17.2 sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ //
Rām, Ay, 84, 14.2 paryaśrunayano duḥkhād vācā saṃsajjamānayā //
Rām, Ay, 90, 20.2 mayā paśyet suduḥkhārtā hastibhagnam iva drumam //
Rām, Ay, 93, 28.1 taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ /
Rām, Ay, 93, 35.1 mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ /
Rām, Ay, 93, 37.1 duḥkhābhitapto bharato rājaputro mahābalaḥ /
Rām, Ay, 95, 19.2 bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim //
Rām, Ay, 95, 30.2 nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt //
Rām, Ay, 96, 12.2 kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā //
Rām, Ay, 96, 20.1 tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā /
Rām, Ay, 96, 21.2 rāmapatnī kathaṃ duḥkhaṃ samprāptā nirjane vane //
Rām, Ay, 98, 1.2 śocatām eva rajanī duḥkhena vyatyavartata //
Rām, Ay, 98, 41.2 na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet //
Rām, Ay, 98, 45.2 aviṣahyatamaṃ duḥkham āsādayitum arhati //
Rām, Ay, 100, 12.2 te hi duḥkham iha prāpya vināśaṃ pretya bhejire //
Rām, Ay, 104, 25.1 taṃ mātaro bāṣpagṛhītakaṇṭhyo duḥkhena nāmantrayituṃ hi śekuḥ /
Rām, Ay, 105, 23.2 bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt //
Rām, Ay, 107, 2.2 tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā //
Rām, Ay, 108, 22.2 samarthasyāpi hi sato vāso duḥkham ihādya te //
Rām, Ār, 12, 3.1 eṣā hi sukumārī ca duḥkhaiś ca na vimānitā /
Rām, Ār, 15, 25.1 asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ /
Rām, Ār, 17, 2.2 tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā //
Rām, Ār, 43, 35.1 iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā /
Rām, Ār, 43, 35.2 pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha //
Rām, Ār, 47, 20.2 rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane //
Rām, Ār, 50, 3.2 avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate //
Rām, Ār, 50, 40.1 vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām /
Rām, Ār, 55, 13.2 viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā //
Rām, Ār, 56, 3.2 kva sā duḥkhasahāyā me vaidehī tanumadhyamā //
Rām, Ār, 57, 1.2 paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ //
Rām, Ār, 57, 5.2 bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt //
Rām, Ār, 59, 11.2 na dadarśa suduḥkhārto rāghavo janakātmajām //
Rām, Ār, 59, 20.2 tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt //
Rām, Ār, 59, 23.1 uvāca dīnayā vācā duḥkhābhihatacetanaḥ /
Rām, Ār, 62, 5.1 yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase /
Rām, Ār, 64, 19.2 rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt //
Rām, Ār, 64, 25.1 sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam /
Rām, Ār, 69, 24.2 suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ /
Rām, Ki, 1, 4.2 bharatasya ca duḥkhena vaidehyā haraṇena ca //
Rām, Ki, 1, 48.2 udvignacetāḥ saha lakṣmaṇena vicārya duḥkhopahataḥ pratasthe //
Rām, Ki, 6, 4.1 bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase /
Rām, Ki, 8, 27.2 duḥkham antargataṃ yan me mano dahati nityaśaḥ //
Rām, Ki, 8, 38.1 tadvināśāddhi me duḥkhaṃ pranaṣṭaṃ syād anantaram /
Rām, Ki, 19, 20.2 śiraś coraś ca bāhubhyāṃ duḥkhena samabhighnatī //
Rām, Ki, 20, 21.2 parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ //
Rām, Ki, 22, 20.2 sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava //
Rām, Ki, 23, 2.1 śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama /
Rām, Ki, 26, 8.3 tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ //
Rām, Ki, 29, 33.1 priyāvihīne duḥkhārte hṛtarājye vivāsite /
Rām, Ki, 59, 10.2 tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punar āgataḥ //
Rām, Ki, 59, 11.1 tam ṛṣiṃ draṣṭukāmo 'smi duḥkhenābhyāgato bhṛśam /
Rām, Ki, 61, 7.2 na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī //
Rām, Ki, 62, 5.3 sā me 'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ //
Rām, Su, 4, 24.2 babhūva duḥkhābhihataścirasya plavaṃgamo manda ivācirasya //
Rām, Su, 11, 30.1 vālijena tu duḥkhena pīḍitā śokakarśitā /
Rām, Su, 11, 48.1 evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayanmuhuḥ /
Rām, Su, 12, 41.2 itaścetaśca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā //
Rām, Su, 13, 21.1 vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm /
Rām, Su, 13, 22.2 śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām //
Rām, Su, 13, 24.2 sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akovidām //
Rām, Su, 13, 37.1 duḥkhena bubudhe sītāṃ hanumān analaṃkṛtām /
Rām, Su, 14, 3.2 yadi sītāpi duḥkhārtā kālo hi duratikramaḥ //
Rām, Su, 14, 19.2 acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam //
Rām, Su, 14, 27.2 dhārayatyātmano dehaṃ na duḥkhenāvasīdati //
Rām, Su, 15, 30.1 saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām /
Rām, Su, 17, 4.2 dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave //
Rām, Su, 17, 7.2 duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām //
Rām, Su, 17, 17.2 niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva //
Rām, Su, 17, 20.1 āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva /
Rām, Su, 19, 2.1 duḥkhārtā rudatī sītā vepamānā tapasvinī /
Rām, Su, 23, 4.2 na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā //
Rām, Su, 23, 10.1 sā niḥśvasantī duḥkhārtā śokopahatacetanā /
Rām, Su, 23, 11.1 hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca /
Rām, Su, 23, 18.2 yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam //
Rām, Su, 24, 4.2 cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe //
Rām, Su, 24, 8.2 na cāpyahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā //
Rām, Su, 24, 29.2 śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim //
Rām, Su, 24, 46.2 na ca me vihito mṛtyur asmin duḥkhe 'pi vartati //
Rām, Su, 24, 48.1 priyānna sambhaved duḥkham apriyād adhikaṃ bhayam /
Rām, Su, 25, 29.2 sā duḥkhair bahubhir muktā priyaṃ prāpnotyanuttamam //
Rām, Su, 25, 33.1 chāyāvaiguṇyamātraṃ tu śaṅke duḥkham upasthitam /
Rām, Su, 26, 4.1 sukhād vihīnaṃ bahuduḥkhapūrṇam idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me /
Rām, Su, 26, 7.1 duḥkhaṃ batedaṃ mama duḥkhitāyā māsau cirāyābhigamiṣyato dvau /
Rām, Su, 28, 7.2 adṛṣṭaduḥkhāṃ duḥkhasya na hyantam adhigacchatīm //
Rām, Su, 28, 7.2 adṛṣṭaduḥkhāṃ duḥkhasya na hyantam adhigacchatīm //
Rām, Su, 30, 5.1 svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ /
Rām, Su, 32, 1.2 duḥkhād duḥkhābhibhūtāyāḥ sāntvam uttaram abravīt //
Rām, Su, 32, 1.2 duḥkhād duḥkhābhibhūtāyāḥ sāntvam uttaram abravīt //
Rām, Su, 32, 32.2 tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt //
Rām, Su, 33, 40.1 śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā /
Rām, Su, 34, 2.3 samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi //
Rām, Su, 34, 13.2 mamaiva tu na duḥkhānām asti manye viparyayaḥ //
Rām, Su, 34, 20.2 duḥkham uttaram āsādya kaccid rāmo na sīdati //
Rām, Su, 35, 21.2 asmād duḥkhād upāroha mama pṛṣṭham anindite //
Rām, Su, 37, 4.2 tasya cintaya yo yatno duḥkhakṣayakaro bhavet //
Rām, Su, 37, 8.2 asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi //
Rām, Su, 37, 22.2 duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara //
Rām, Su, 37, 22.2 duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara //
Rām, Su, 38, 9.1 asahyāni ca duḥkhāni vācaśca hṛdayacchidaḥ /
Rām, Su, 38, 14.2 imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini //
Rām, Su, 38, 22.2 asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi //
Rām, Su, 51, 27.2 asmād duḥkhānmahābāhuḥ śīto bhava hanūmataḥ //
Rām, Su, 63, 12.1 duḥkham āpadyate devī tavāduḥkhocitā satī /
Rām, Su, 64, 15.3 duḥkhād duḥkhataraṃ prāpya kathaṃ jīvati jānakī //
Rām, Su, 65, 25.2 rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate //
Rām, Su, 65, 26.2 imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini //
Rām, Su, 65, 34.2 asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi //
Rām, Su, 66, 6.2 duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm //
Rām, Su, 66, 6.2 duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm //
Rām, Su, 66, 6.2 duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm //
Rām, Yu, 5, 5.1 na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca /
Rām, Yu, 5, 5.1 na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca /
Rām, Yu, 8, 5.2 nāgamiṣyati te duḥkhaṃ kiṃcid ātmāparādhajam //
Rām, Yu, 23, 10.1 duḥkhād duḥkhaṃ prapannāyā magnāyāḥ śokasāgare /
Rām, Yu, 23, 10.1 duḥkhād duḥkhaṃ prapannāyā magnāyāḥ śokasāgare /
Rām, Yu, 23, 32.1 iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā /
Rām, Yu, 37, 17.2 vānarāṃścāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ //
Rām, Yu, 37, 20.2 duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha //
Rām, Yu, 37, 21.2 vitarkayantī nidhanaṃ tayoḥ sā duḥkhānvitā vākyam idaṃ jagāda //
Rām, Yu, 38, 33.1 tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje /
Rām, Yu, 52, 33.1 sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā /
Rām, Yu, 68, 16.2 duḥkhajaṃ vāri netrābhyām utsṛjanmārutātmajaḥ /
Rām, Yu, 70, 41.1 tad adya vipulaṃ vīra duḥkham indrajitā kṛtam /
Rām, Yu, 71, 5.2 antarduḥkhena dīnātmā kim etad iti so 'bravīt //
Rām, Yu, 80, 49.2 yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate //
Rām, Yu, 82, 5.2 rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan //
Rām, Yu, 82, 20.2 śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet //
Rām, Yu, 87, 3.2 duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau //
Rām, Yu, 88, 47.1 prāptaṃ duḥkhaṃ mahad ghoraṃ kleśaṃ ca nirayopamam /
Rām, Yu, 98, 2.2 vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā //
Rām, Yu, 98, 17.2 bhūya eva ca duḥkhārtā vilepuśca punaḥ punaḥ //
Rām, Yu, 98, 26.2 kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ //
Rām, Yu, 107, 15.2 adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ //
Rām, Yu, 112, 9.1 sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava /
Rām, Yu, 114, 35.1 so 'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan /
Rām, Yu, 114, 35.1 so 'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan /
Rām, Utt, 6, 32.2 duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati //
Rām, Utt, 9, 6.1 kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām /
Rām, Utt, 12, 11.1 kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām /
Rām, Utt, 24, 5.2 pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam //
Rām, Utt, 24, 7.1 kācid dadhyau suduḥkhārtā hanyād api hi mām ayam /
Rām, Utt, 24, 7.3 duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ //
Rām, Utt, 24, 11.1 na khalvidānīṃ paśyāmi duḥkhasyāntam ihātmanaḥ /
Rām, Utt, 24, 23.2 duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmyahaṃ tvayā //
Rām, Utt, 35, 55.1 rurodha duḥkhaṃ janayann antaḥpura iva striyaḥ /
Rām, Utt, 35, 56.1 vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan //
Rām, Utt, 39, 24.2 saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā //
Rām, Utt, 44, 14.2 na hi paśyāmyahaṃ bhūyaḥ kiṃcid duḥkham ato 'dhikam //
Rām, Utt, 47, 3.1 māmikeyaṃ tanur nūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa /
Rām, Utt, 47, 3.2 dhātrā yasyāstathā me 'dya duḥkhamūrtiḥ pradṛśyate //
Rām, Utt, 47, 5.2 anurudhyāpi saumitre duḥkhe viparivartinī //
Rām, Utt, 47, 6.2 ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā //
Rām, Utt, 47, 6.2 ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā //
Rām, Utt, 47, 9.1 yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm /
Rām, Utt, 47, 15.2 saṃmūḍha iva duḥkhena ratham adhyāruhad drutam //
Rām, Utt, 47, 18.1 sā duḥkhabhārāvanatā tapasvinī yaśodharā nātham apaśyatī satī /
Rām, Utt, 47, 18.2 ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī //
Rām, Utt, 49, 2.2 sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ //
Rām, Utt, 49, 11.1 bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasaukhyavān /
Rām, Utt, 51, 11.2 lokān sarvāṃśca kākutstha kiṃ punar duḥkham īdṛśam //
Rām, Utt, 53, 18.1 taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ /
Rām, Utt, 54, 13.1 duḥkhāni ca bahūnīha anubhūtāni pārthiva /
Rām, Utt, 54, 14.2 anubhūyedṛśaṃ duḥkham eṣa rāghavanandanaḥ /
Rām, Utt, 64, 5.2 akāle kālam āpannaṃ duḥkhāya mama putraka //
Rām, Utt, 64, 15.2 rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati //
Rām, Utt, 65, 1.2 śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam //
Rām, Utt, 65, 2.1 sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat /
Rām, Utt, 69, 2.1 śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ /
Rām, Utt, 69, 24.1 tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam /
Rām, Utt, 76, 16.2 apataccāsya gātreṣu tam indraṃ duḥkham āviśat //
Rām, Utt, 78, 16.1 tasya duḥkhaṃ mahat tvāsīd dṛṣṭvātmānaṃ tathāgatam /
Rām, Utt, 87, 11.2 duḥkhajena viśālena śokenākulitātmanām //
Rām, Utt, 95, 16.2 saṃsmṛtya kālavākyāni tato duḥkham upeyivān //
Rām, Utt, 95, 17.1 duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam /
Rām, Utt, 97, 1.1 visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ /
Rām, Utt, 97, 9.2 paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt //