Occurrences

Ratnaṭīkā

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 33.0 duḥkhanimittam ācāryatvam ātmana icchatā navagaṇā viśeṣato jñātavyā iti gamyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 12.1 sarvaduḥkhāpoho duḥkhāntaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 14.1 tatrānātmakaḥ sarvaduḥkhānām atyantocchedaḥ sātmakas tu maheśvaraiśvaryalakṣaṇā siddhiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 122.0 tathāhi śāstrāntare duḥkhanivṛttir eva duḥkhāntaḥ iha tu paramaiśvaryaprāptiś ca //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 127.0 padārthānāṃ samāptisaṃhāras tatra duḥkhakāryakāraṇavidhīnām iti śabdena samāptir uktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 178.0 nirupacaritā muktātmānaḥ paramaiśvaryopetāḥ puruṣatve sati samastaduḥkhabījarahitatvān maheśvaravat //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 20.0 svavidhyabhiniviṣṭasyaiva trividhaduḥkhopanipāte sati anupāyataḥ pratīkāramakurvataḥ sahiṣṇutvaṃ tāpaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 83.2 saṃtyajyāsaktim anyatra paśyanduḥkhamayaṃ bhavam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 94.1 duḥkhārṇavaṃ ca saṃsāraṃ na kuryādanyathā matim /
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //