Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 4, 63.2 tāraṇāt sarvaduḥkhānāṃ tārakaḥ parigīyate //
KūPur, 1, 7, 10.2 duḥkhotkaṭāḥ sattvayutā manuṣyāḥ parikīrtitāḥ //
KūPur, 1, 7, 24.1 tato dīrgheṇa kālena duḥkhāt krodho vyajāyata /
KūPur, 1, 8, 27.1 vedanā ca sutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt /
KūPur, 1, 8, 28.1 duḥkhottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ /
KūPur, 1, 10, 19.2 tato dīrgheṇa kālena duḥkhāt krodho 'bhyajāyata //
KūPur, 1, 15, 203.2 nandīśvarasyānucaraḥ sarvaduḥkhavivarjitaḥ //
KūPur, 1, 16, 19.2 jayāśeṣaduḥkhaughanāśaikaheto jayānantamāhātmyayogābhiyukta /
KūPur, 1, 20, 33.2 duḥkhaśokābhisaṃtaptau babhūvaturarindamau //
KūPur, 1, 27, 54.2 vāṅmanaḥkāyajair duḥkhair nirvedo jāyate nṛṇām //
KūPur, 1, 27, 55.1 nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā /
KūPur, 1, 28, 15.1 duḥkhapracuratālpāyurdehotsādaḥ sarogatā /
KūPur, 1, 43, 39.2 prasannāḥ śāntarajasaḥ sarvaduḥkhavivarjitāḥ //
KūPur, 1, 45, 45.1 svasthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ /
KūPur, 2, 2, 20.1 anātmanyātmavijñānaṃ tasmād duḥkhaṃ tathetaram /
KūPur, 2, 2, 36.1 yadā janmajarāduḥkhavyādhīnām ekabheṣajam /
KūPur, 2, 3, 14.1 tena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu /
KūPur, 2, 15, 31.1 svaduḥkheṣviva kāruṇyaṃ paraduḥkheṣu sauhṛdāt /
KūPur, 2, 15, 31.1 svaduḥkheṣviva kāruṇyaṃ paraduḥkheṣu sauhṛdāt /
KūPur, 2, 35, 31.1 namo 'stu te gaṇeśvara prapannaduḥkhanāśana /
KūPur, 2, 39, 20.2 snātamātro narastatra sarvaduḥkhaiḥ pramucyate //