Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 20.2 devā nanandurvigate 'pi rāge magnasya duḥkhe jagato hitāya //
BCar, 1, 33.2 lokasya netā tava putrabhūtaḥ duḥkhārditānāṃ bhuvi eṣa trātā //
BCar, 1, 70.1 duḥkhārṇavādvyādhivikīrṇaphenājjarātaraṅgānmaraṇogravegāt /
BCar, 1, 72.1 duḥkhārditebhyo viṣayāvṛtebhyaḥ saṃsārakāntārapathasthitebhyaḥ /
BCar, 1, 75.1 svair mohapāśaiḥ pariveṣṭitasya duḥkhābhibhūtasya nirāśrayasya /
BCar, 2, 35.1 nādhyaiṣṭa duḥkhāya parasya vidyāṃ jñānaṃ śivaṃ yattu tadadhyagīṣṭa /
BCar, 4, 96.1 tadevaṃ sati duḥkhārtaṃ jarāmaraṇabhāginam /
BCar, 6, 45.1 mahatyā tṛṣṇayā duḥkhairgarbheṇāsmi yayā dhṛtaḥ /
BCar, 7, 20.1 duḥkhātmakaṃ naikavidhaṃ tapaśca svargapradhānaṃ tapasaḥ phalaṃ ca /
BCar, 7, 22.2 saṃsāradoṣān aparīkṣamāṇo duḥkhena so 'nvicchati duḥkhameva //
BCar, 7, 22.2 saṃsāradoṣān aparīkṣamāṇo duḥkhena so 'nvicchati duḥkhameva //
BCar, 7, 29.1 duḥkhe 'bhisaṃdhistvatha puṇyahetuḥ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ /
BCar, 7, 29.2 atha pramāṇaṃ na sukhe 'bhisaṃdhirduḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ //
BCar, 7, 47.2 yāsyāmi hitveti mamāpi duḥkhaṃ yathaiva bandhūṃstyajatastathaiva //
BCar, 8, 17.2 svareṇa puṣṭena rurāva kanthako janāya duḥkhaṃ prativedayanniva //
BCar, 8, 41.2 hanusvanaṃ vājanayiṣyaduttamaṃ na cābhaviṣyanmama duḥkhamīdṛśam //
BCar, 8, 81.1 iti tanayaviyogajātaduḥkhaḥ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam /
BCar, 9, 24.1 śokāmbhasi tvatprabhave hyagādhe duḥkhārṇave majjati śākyarājaḥ /
BCar, 9, 28.1 ekaṃ sutaṃ bālamanarhaduḥkhaṃ saṃtāpamantargatamudvahantam /
BCar, 9, 42.2 vayaḥprakarṣe 'parihāryaduḥkhe rājyāni muktvā vanameva jagmuḥ //
BCar, 11, 20.1 kṛṣyādibhiḥ karmabhirarditānāṃ kāmātmakānāṃ ca niśamya duḥkham /
BCar, 11, 23.1 anviṣya cādāya ca jātatarṣā yān atyajantaḥ pariyānti duḥkham /
BCar, 11, 26.1 ye rājacaurodakapāvakebhyaḥ sādhāraṇatvājjanayanti duḥkham /
BCar, 11, 34.1 kāmārthamajñaḥ kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi /
BCar, 11, 36.2 vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ //
BCar, 11, 39.1 duḥkhapratīkāranimittabhūtāstasmātprajānāṃ viṣayā na bhogāḥ /
BCar, 11, 40.2 duḥkhapratīkāravidhau pravṛttaḥ kāmeṣu kuryātsa hi bhogasaṃjñām //
BCar, 11, 41.2 ya eva bhāvā hi sukhaṃ diśanti ta eva duḥkhaṃ punarāvahanti //
BCar, 11, 42.2 candrāṃśavaścandanameva coṣṇe sukhāya duḥkhāya bhavanti śīte //
BCar, 11, 43.2 ato 'pi naikāntasukho 'sti kaścinnaikāntaduḥkhaḥ puruṣaḥ pṛthivyām //
BCar, 11, 44.1 dṛṣṭvā vimiśrāṃ sukhaduḥkhatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam /
BCar, 11, 45.1 ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
BCar, 11, 54.2 ihottamaṃ śāntisukhaṃ ca yasya paratra duḥkhāni ca saṃvṛtāni //
BCar, 11, 55.2 prāpnoti yaḥ śāntisukhaṃ na ceha paratra duḥkhaiḥ pratigṛhyate ca //
BCar, 11, 64.2 namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkhakriyayā yadiṣyate //
BCar, 12, 9.2 jñānaplavam adhiṣṭhāya śīghraṃ duḥkhārṇavaṃ tara //
BCar, 12, 32.1 mamedamahamasyeti yadduḥkhamabhimanyate /
BCar, 12, 37.2 saṃsāre duḥkhabhūyiṣṭhe janmasvabhiniṣicyate //
BCar, 12, 56.2 caturthaṃ dhyānamāpnoti sukhaduḥkhavivarjitam //
BCar, 12, 57.2 sukhaduḥkhaparityāgādavyāpārācca cetasaḥ //
BCar, 14, 11.2 amī duḥkhairbahuvidhaiḥ pīḍyante kṛpaṇaṃ bata //
BCar, 14, 16.2 duḥkhe 'pi na vipacyante karmabhirdhāritāsavaḥ //
BCar, 14, 17.1 sukhaṃ syāditi yatkarma kṛtaṃ duḥkhanivṛttaye /
BCar, 14, 17.2 phalaṃ tasyedamavaśairduḥkhamevopabhujyate //
BCar, 14, 25.1 satsvapyanyeṣu duḥkheṣu duḥkhaṃ yatra viśeṣataḥ /
BCar, 14, 25.1 satsvapyanyeṣu duḥkheṣu duḥkhaṃ yatra viśeṣataḥ /
BCar, 14, 28.2 kṣuttarṣajanitair duḥkhaiḥ pīḍyante duḥkhabhāginaḥ //
BCar, 14, 28.2 kṣuttarṣajanitair duḥkhaiḥ pīḍyante duḥkhabhāginaḥ //
BCar, 14, 31.2 upapannā manuṣyeṣu duḥkhamarchanti jantavaḥ //