Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 17.1 ativāhya ca duḥkhena dinaśeṣaṃ samāsamam /
BKŚS, 3, 45.2 utānyad asti duḥkhasya kāraṇaṃ kathyatām iti //
BKŚS, 3, 58.2 uṣitā varjitā duḥkhair ahorātrasamāṃ samām //
BKŚS, 4, 91.2 mā sma yujyata duḥkhena prāpyaināṃ ninditām iti //
BKŚS, 4, 107.2 ahaṃ tv ācaritāpuṇyā duḥkhair eva vibhāvitā //
BKŚS, 5, 14.1 duḥsahāni tu duḥkhāni mayā ninditabhāgyayā /
BKŚS, 5, 14.2 anubhūtāni tenāhaṃ śaktā duḥkham upāsitum //
BKŚS, 10, 170.2 tvādṛśāṃ suhṛdāṃ yasyāḥ samaduḥkhasajīvanam //
BKŚS, 10, 174.2 devī duḥkhāṅgadānena saṃbhāvayatu mām iti //
BKŚS, 10, 212.1 ahaṃ hi sarvaduḥkhānām idam utpannam ālayam /
BKŚS, 10, 218.1 duḥkhahetum ataḥ śaṃsa yadi sādhyaṃ bhaviṣyati /
BKŚS, 10, 224.1 sa hetur asya duḥkhasya sakṛddarśanam āgataḥ /
BKŚS, 10, 241.1 tad idaṃ duḥsahaṃ duḥkhaṃ yasmād asmākam āgatam /
BKŚS, 11, 88.1 seyam utprekṣya tad duḥkhaṃ dāruṇaṃ maraṇād api /
BKŚS, 14, 8.2 bhavitā bhavatoḥ putraḥ putrakau duḥkham ujhatam //
BKŚS, 14, 102.1 tayā tūktaṃ mayā nedam ātmaduḥkhena rudyate /
BKŚS, 15, 152.1 asoḍhaprārthanāduḥkhaṃ varaṃ tyaktaṃ śarīrakam /
BKŚS, 17, 35.1 vidyā cārādhyamānāpi duḥkhena paricīyate /
BKŚS, 17, 76.1 idaṃ tāvan mahad duḥkhaṃ yad yakṣīkāmuko 'nayā /
BKŚS, 18, 60.2 duḥkhasyāsya tato hetur mahyam ākhyāyatām iti //
BKŚS, 18, 61.2 duḥsahasyāsya duḥkhasya nanu hetur bhavān iti //
BKŚS, 18, 62.2 yadīdaṃ matkṛtaṃ duḥkhaṃ bhīru mā tvaṃ rudas tataḥ //
BKŚS, 18, 108.1 atha sā madviyogena madduḥkhena ca karśitā /
BKŚS, 18, 110.2 putra duḥkhavinodārthaṃ tarpaṇaṃ kriyatām iti //
BKŚS, 18, 148.2 hā kaṣṭam iti kṛtvoccair duḥkhaskhalitam abravīt //
BKŚS, 18, 168.2 śrūyamāṇam api hy etad duḥkhāyaiva bhavādṛśām //
BKŚS, 18, 173.1 mayoktaṃ vṛddhayā mātrā jīvyate duḥkhakarmabhiḥ /
BKŚS, 18, 233.1 tatrāham upabhuñjānaḥ sāntarduḥkhaṃ mahatsukham /
BKŚS, 18, 307.1 tatas tat tādṛśaṃ duḥkhaṃ potabhaṅgādihetukam /
BKŚS, 18, 485.1 tatas tat tādṛśaṃ duḥkhaṃ bādhitaṃ no bubhukṣayā /
BKŚS, 18, 509.1 yatra vismṛtavān asmi duḥkhaṃ bhāruṇḍayuddhajam /
BKŚS, 18, 534.1 iti vismṛtaduḥkho 'pi sukhāsvādair amānuṣaiḥ /
BKŚS, 18, 570.2 tā mayā duḥkhaduḥkhena sarvāhṇena nirākṛtāḥ //
BKŚS, 18, 623.1 mama tv āsīd varaṃ duḥkham anubhūtaṃ mahan mayā /
BKŚS, 18, 624.1 duḥkhaśūnyaṃ tu tad dṛṣṭvā randhrān veṣaṇatatparā /
BKŚS, 19, 54.1 duḥkhena ca gṛhaṃ gatvā śūnyaḥ saṃmānya ca priyām /
BKŚS, 20, 29.2 upāyi prabalāṃ nidrāṃ sukhaduḥkhābhibhāvinīm //
BKŚS, 20, 115.1 prārthanābhaṅgajaṃ duḥkham asaṃcintya svayaṃ mayā /
BKŚS, 20, 160.2 aham apy eṣa tiṣṭhāmi duḥkhasaṃtaptamānasaḥ //
BKŚS, 20, 260.2 sadyaḥ kāntākaṇṭhaviśleṣaduḥkham ārāt sahyaṃ cetasā yan na soḍham //
BKŚS, 20, 347.1 duḥkhāni hy anubhūyante saśarīraiḥ śarīribhiḥ /
BKŚS, 20, 347.2 duḥkhādhikaraṇaṃ tan me śarīraṃ dahyatām iti //
BKŚS, 21, 16.2 nātisaktiś ca dāreṣu sukhaṃ duḥkhaṃ viparyayaḥ //
BKŚS, 21, 123.1 tayā tv āyataniśvāsakathitāyataduḥkhayā /
BKŚS, 22, 108.1 tvam eva na mṛtā kasmād ahaṃ vā duḥkhabhāginī /
BKŚS, 22, 202.2 guruḥ kiṃ nāma na brūyād duḥkhakrodhādibādhitaḥ //
BKŚS, 23, 74.1 tena yat satyam ity ukte duḥkham āśitavān aham /
BKŚS, 23, 74.2 dūreṇa hy atinindāyā duḥkhahetur atistutiḥ //
BKŚS, 23, 81.2 parānnaṃ hi vṛthābhuktaṃ duḥkhāyaiva satām iti //
BKŚS, 23, 117.2 gatasaṃśayaduḥkhatvāt sukhināṃ parameśvaraḥ //
BKŚS, 24, 55.2 tyajāmy eṣa tataḥ prāṇān duḥkhabhārāturān iti //
BKŚS, 24, 57.2 kāntayā ca vimuktasya duḥkhaṃ kenopamīyate //
BKŚS, 25, 63.2 amṛtābhyadhikatve 'pi duḥkhahetuṃ kathām iti //
BKŚS, 25, 108.1 mokṣaḥ kāruṇikair uktaḥ siddhair duḥkhakṣayaḥ kila /
BKŚS, 25, 108.2 kṣīṇaduḥsahaduḥkhatvān mokṣaṃ prāptāsi sarvathā //
BKŚS, 27, 100.2 na hi duḥkhakṣayopāyo mṛtyur iṣṭaḥ satām iti //