Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 60, 3.1 raverdaśā duḥkhadā syādudveganṛpanāśakṛt /
GarPur, 1, 60, 4.1 duḥkhapradā kujadaśā rājyādeḥ syādvināśinī /
GarPur, 1, 60, 5.1 śanerdaśā rājyanāśabandhuduḥkhakarī bhavet /
GarPur, 1, 60, 6.1 rāhordaśā rājyanāśavyādhidā duḥkhadā bhavet /
GarPur, 1, 63, 4.1 duḥkhadāridryadau syātāṃ nātra kāryāṃ vicāraṇā /
GarPur, 1, 64, 3.2 bhartā ca mriyate tasyā niyataṃ duḥkhabhāginī //
GarPur, 1, 65, 57.2 mahāduḥkhaṃ durbhagāṇāṃ strīmukhaṃ putramāpnuyāt //
GarPur, 1, 71, 8.2 tasyākarasyātitarāṃ sa deśo duḥkhopalabhyaśca guṇaiśca yuktaḥ //
GarPur, 1, 88, 10.2 parigraho 'tiduḥkhāya pāpāyādhogatestathā /
GarPur, 1, 88, 17.2 sukhaduḥkhātmakair vatsa puṇyāpuṇyātmakaṃ nṛṇām //
GarPur, 1, 109, 19.3 vipattau ca mahadduḥkhaṃ tad budhaḥ kathamācaret //
GarPur, 1, 109, 23.2 ākhoriva kadaryasya dhanaṃ duḥkhāya kevalam //
GarPur, 1, 111, 23.2 samabuddhiḥ prasannātmā prasannātmā sukhaduḥkhe samo bhavet //
GarPur, 1, 111, 25.2 saddārakā hyadhanapāṇḍusutāḥ śrutā hi duḥkhaṃ vihāya punareva sukhaṃ prapannāḥ //
GarPur, 1, 112, 19.2 sukhaduḥkhasamā dhīrā bhṛtyā lokeṣu durlabhāḥ //
GarPur, 1, 113, 19.1 ātmanā vihitaṃ duḥkhamātmanā vihitaṃ sukham /
GarPur, 1, 113, 25.2 vasiṣṭhakṛtalagnāpi jānakī duḥkhabhājanam //
GarPur, 1, 113, 26.2 ghanakeśī yadā sītā trayaste duḥkhabhājanam //
GarPur, 1, 113, 36.1 annārtho yāni duḥkhāni karoti kṛpaṇo janaḥ /
GarPur, 1, 113, 50.2 prāptavyānyeva prāpnoti duḥkhāni ca sukhāni ca //
GarPur, 1, 113, 59.1 yatra sneho bhayaṃ tatra sneho duḥkhasya bhājanam /
GarPur, 1, 113, 59.2 snehamūlāni duḥkhāni tasmiṃstyakte mahatsukham //
GarPur, 1, 113, 60.1 śarīramevāyatanaṃ duḥkhasya ca sukhasya ca /
GarPur, 1, 113, 61.1 sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham /
GarPur, 1, 113, 61.2 etadvidyātsamāsena lakṣaṇaṃ sukhaduḥkhayoḥ //
GarPur, 1, 113, 62.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
GarPur, 1, 113, 62.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
GarPur, 1, 113, 62.2 sukhaṃ duḥkhaṃ manuṣyāṇāṃ cakravatparivartate //
GarPur, 1, 114, 52.1 aprārthitāni duḥkhāni yathaivāyānti yānti ca /
GarPur, 1, 115, 20.2 iṣṭā ca bhāryā vaśavartinī ca duḥkhasya mūloddharaṇāni pañca //
GarPur, 1, 115, 28.2 kiṃcid bandhuviyogaduḥkhamaraṇair bhūpālasevāgataṃ śeṣaṃ vāritaraṅgagarbhacapalaṃ mānena kiṃ māninām //
GarPur, 1, 115, 58.2 paiśunyaṃ janavārtāntaṃ vittaṃ duḥkhatrayāntakam //
GarPur, 1, 131, 17.2 trāhi māṃ sarvapāpaghna duḥkhaśokārṇavātprabho //
GarPur, 1, 132, 17.2 yamāyetyabravīdduḥkhāt sācārād vratasatphalāt //
GarPur, 1, 142, 21.2 māṇḍavyam atiduḥkhārtam andhakāre 'tha sa dvijaḥ //
GarPur, 1, 149, 13.1 duḥkhasparśena śūlena bhedapīḍāhitāpinā /
GarPur, 1, 155, 8.2 dharmādharmaṃ sukhaṃ duḥkhaṃ mānānarthaṃ hitāhitam //
GarPur, 1, 156, 20.1 indriyārtheṣu laulyaṃ ca krodho duḥkhopacārataḥ /
GarPur, 1, 156, 45.2 kekābhaḥ pīḍyate duḥkhaiḥ śoṇitakṣayasambhavaiḥ //
GarPur, 1, 157, 25.1 śleṣmaṇā pacyate duḥkhe manaśchardirarocakaḥ /
GarPur, 1, 160, 21.1 stane samatthe duḥkhaṃ vā bāhyavidradhilakṣaṇam /