Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 29.1 atrānubhūyate nityaṃ duḥkhaśreṇī paratra ca /
HBhVil, 1, 136.3 sarvaduḥkhaharaḥ śrīmān sarvamantrātmakaḥ śubhaḥ //
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 2, 11.3 prāptā yais tu harer dīkṣā sarvaduḥkhavimocinī //
HBhVil, 2, 13.2 mantrasvīkaraṇaṃ caitre bahuduḥkhaphalapradam /
HBhVil, 2, 45.2 anyathā bahavo doṣā bhaveyur bahuduḥkhadāḥ //
HBhVil, 3, 59.3 na rogo na ca duḥkhāni tam anantaṃ namāmy aham //
HBhVil, 3, 71.2 tadaiva puruṣo mukto janmaduḥkhajarādibhiḥ /
HBhVil, 3, 135.3 na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram //
HBhVil, 3, 246.2 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
HBhVil, 3, 251.2 śokaduḥkhādi harate prātaḥsnānaṃ viśeṣataḥ //
HBhVil, 5, 22.3 varjayed āsanaṃ vidvān dāridryavyādhiduḥkhadam /
HBhVil, 5, 24.3 dharaṇyāṃ duḥkhasambhūtiṃ daurbhāgyaṃ dāravāsane //
HBhVil, 5, 25.2 darbhāsane vyādhināśaṃ kambalaṃ duḥkhamocanam //
HBhVil, 5, 303.2 pūjayed yaḥ pramādena duḥkham eva labheta saḥ //
HBhVil, 5, 305.2 duḥkhadā sā tu vijñeyā sukhadā na kadācana //
HBhVil, 5, 475.1 chidro dāridryaduḥkhāni dadyāt sampūjito dhruvam /
HBhVil, 5, 475.2 pāṇḍaras tu mahad duḥkhaṃ bhagno bhāryāviyogadaḥ //