Occurrences

Śukasaptati

Śukasaptati
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śusa, 1, 2.11 etatsaṃrakṣaṇena tava duḥkhaṃ dūrībhaviṣyati /
Śusa, 1, 2.16 pitroste duḥkhinorduḥkhātpatatyaśrucayo bhuvi /
Śusa, 4, 2.13 guṇināṃ tyāgināṃ stoko vibhavaśceti duḥkhakṛt //
Śusa, 4, 6.26 dhigimāṃ brāhmaṇīṃ paratreha ca duḥkhadāṃ muñca śīghram /
Śusa, 5, 6.2 duḥkhopasarpaṇīyāśca rājāno bhujagā iva //
Śusa, 9, 4.1 tato rājan me kalatraṃ narāntararataṃ jātaṃ tacca mayā jñātam tena ca duḥkhena na hasitam /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 17, 2.1 mano'nukūlaṃ kurvantu tanvi te duḥkhamāgatam /
Śusa, 23, 19.5 tato 'hamatiśayena duḥkhārtā /
Śusa, 23, 22.1 hāsyaṃ ca kṛtrimaṃ duḥkhaṃ sukhaṃ caivamapārthakam /
Śusa, 23, 23.1 samatvaṃ sukhaduḥkheṣu dharmādharmasamakriyā /