Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 18.0 kena sukhaduḥkhe iti //
ŚāṅkhĀ, 4, 15, 18.0 sukhaduḥkhe me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 19.0 sukhaduḥkhe te mayi dadha iti putraḥ //
ŚāṅkhĀ, 5, 5, 14.0 tasya sukhaduḥkhe parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 6, 7.0 prajñayā śarīraṃ samāruhya śarīreṇa sukhaduḥkhe āpnoti //
ŚāṅkhĀ, 5, 7, 19.0 na hi prajñāpetaṃ śarīraṃ na sukhaṃ na duḥkhaṃ kiṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 21.0 nāham etaṃ na sukhaṃ na duḥkhaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 8, 13.0 na sukhaduḥkhe vijijñāsīti //
ŚāṅkhĀ, 5, 8, 14.0 sukhaduḥkhayor vistāraṃ vidyāt //