Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 23.1 tadduḥkhasaṃyogā vyādhaya ucyante //
Su, Sū., 24, 4.2 prāgabhihitaṃ tadduḥkhasaṃyogā vyādhaya iti /
Su, Sū., 24, 4.3 tacca duḥkhaṃ trividham ādhyātmikam ādhibhautikam ādhidaivikam iti /
Su, Sū., 26, 6.1 tatra śārīraṃ dantaromanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti //
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 45, 208.1 rājase duḥkhaśīlatvamātmatyāgaṃ sasāhasam /
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Śār., 1, 17.1 tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāv unmeṣanimeṣau buddhirmanaḥ saṃkalpo vicāraṇā smṛtir vijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 4, 52.1 sukhasparśaprasaṅgitvaṃ duḥkhadveṣaṇalolatā /
Su, Śār., 4, 93.2 asaṃvibhāgam alasaṃ duḥkhaśīlam asūyakam //
Su, Cik., 25, 3.2 paripoṭastathotpāta unmantho duḥkhavardhanaḥ //
Su, Cik., 25, 9.2 śopho bhavati pākaśca tvakstho 'sau duḥkhavardhanaḥ //
Su, Ka., 1, 35.1 hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhaṃ ca jāyate /
Su, Ka., 1, 56.1 keśaśātaḥ śiroduḥkhaṃ khebhyaśca rudhirāgamaḥ /
Su, Ka., 1, 66.1 jighrataśca śiroduḥkhaṃ vāripūrṇe ca locane /
Su, Ka., 2, 14.2 vairāṭakenāṅgaduḥkhaṃ śirorogaśca jāyate //
Su, Ka., 4, 43.1 tṛtīye ca śiroduḥkhaṃ kaṇṭhagrīvaṃ ca bhajyate /
Su, Ka., 7, 15.1 cikvireṇa śiroduḥkhaṃ śopho hikkā vamistathā /
Su, Ka., 8, 96.1 tābhir daṣṭe śiroduḥkhaṃ kaṇḍūrdaṃśe ca vedanā /
Su, Ka., 8, 123.2 dāho mūrcchātisāraśca śiroduḥkhaṃ ca jāyate //
Su, Utt., 6, 17.1 rūpaṃ paśyati duḥkhena pāṃśupūrṇamivāvilam /
Su, Utt., 6, 17.2 nāsādhmānaśiroduḥkhayutaṃ śleṣmādhimanthitam //
Su, Utt., 46, 6.2 tamo 'bhyupaiti sahasā sukhaduḥkhavyapohakṛt //
Su, Utt., 46, 7.1 sukhaduḥkhavyapohācca naraḥ patati kāṣṭhavat /
Su, Utt., 62, 4.2 mānasena ca duḥkhena sa pañcavidha ucyate //