Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 26.2 dvaṃdvair ayojayac cemāḥ sukhaduḥkhādibhiḥ prajāḥ //
ManuS, 1, 49.2 antaḥsaṃjñā bhavanty ete sukhaduḥkhasamanvitāḥ //
ManuS, 4, 12.2 saṃtoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyayaḥ //
ManuS, 4, 157.2 duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca //
ManuS, 4, 160.1 sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham /
ManuS, 4, 160.2 etad vidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ //
ManuS, 4, 167.2 duḥkhaṃ sumahad āpnoti pretyāprājñatayā naraḥ //
ManuS, 6, 64.1 adharmaprabhavaṃ caiva duḥkhayogaṃ śarīriṇām /
ManuS, 8, 286.1 manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahṛte sati /
ManuS, 8, 286.2 yathā yathā mahad duḥkhaṃ daṇḍaṃ kuryāt tathā tathā //
ManuS, 11, 9.1 śaktaḥ parajane dātā svajane duḥkhajīvini /
ManuS, 12, 13.2 yena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu //
ManuS, 12, 28.1 yat tu duḥkhasamāyuktam aprītikaram ātmanaḥ /
ManuS, 12, 74.2 samprāpnuvanti duḥkhāni tāsu tāsv iha yoniṣu //
ManuS, 12, 77.1 sambhavāṃś ca viyoniṣu duḥkhaprāyāsu nityaśaḥ /