Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 2, 35.1 nādhyaiṣṭa duḥkhāya parasya vidyāṃ jñānaṃ śivaṃ yattu tadadhyagīṣṭa /
BCar, 11, 42.2 candrāṃśavaścandanameva coṣṇe sukhāya duḥkhāya bhavanti śīte //
Carakasaṃhitā
Ca, Sū., 26, 60.2 duḥkhāya mokṣe dṛśyante vātaviṇmūtraretasām //
Mahābhārata
MBh, 2, 71, 37.2 vairaṃ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ //
MBh, 4, 45, 14.2 duḥkhāya dhārtarāṣṭrāṇāṃ prādurbhūto dhanaṃjayaḥ //
MBh, 5, 193, 1.4 bhavitavyaṃ tathā taddhi mama duḥkhāya kaurava //
MBh, 7, 166, 21.2 na sa duḥkhāya bhavati tathā dṛṣṭo hi sa dvijaḥ //
MBh, 11, 20, 18.1 bālaṃ tvāṃ parivāryaikaṃ mama duḥkhāya jaghnuṣām /
MBh, 12, 27, 31.1 nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya durhṛdaḥ /
MBh, 12, 168, 20.1 nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya śatravaḥ /
Manusmṛti
ManuS, 8, 286.1 manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahṛte sati /
Rāmāyaṇa
Rām, Ay, 10, 7.1 yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu /
Rām, Ay, 17, 14.2 idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca //
Rām, Ay, 20, 19.2 prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama //
Rām, Utt, 47, 3.1 māmikeyaṃ tanur nūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa /
Rām, Utt, 64, 5.2 akāle kālam āpannaṃ duḥkhāya mama putraka //
Saundarānanda
SaundĀ, 13, 54.2 indriyāṇi hyaguptāni duḥkhāya ca bhavāya ca //
SaundĀ, 15, 9.1 ye mṛgyamāṇā duḥkhāya rakṣyamāṇā na śāntaye /
SaundĀ, 16, 9.2 loke tathā tiryaguparyadho vā duḥkhāya sarvaṃ na sukhāya janma //
Bodhicaryāvatāra
BoCA, 7, 38.2 duḥkhāya kevalaṃ māturgato'smi garbhaśalyatām //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 168.2 śrūyamāṇam api hy etad duḥkhāyaiva bhavādṛśām //
BKŚS, 23, 81.2 parānnaṃ hi vṛthābhuktaṃ duḥkhāyaiva satām iti //
Daśakumāracarita
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
Kirātārjunīya
Kir, 11, 22.2 tāsāṃ kiṃ yan na duḥkhāya vipadām iva sampadām //
Kātyāyanasmṛti
KātySmṛ, 1, 782.1 manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahate sati /
Viṣṇupurāṇa
ViPur, 2, 6, 47.1 vastvekam eva duḥkhāya sukhāyerṣyodbhavāya ca /
ViPur, 2, 6, 48.1 tad eva prītaye bhūtvā punarduḥkhāya jāyate /
ViPur, 3, 12, 43.2 satyaṃ yatparaduḥkhāya tatra maunaparo bhavet //
ViPur, 6, 1, 57.2 yad yad duḥkhāya tat sarvaṃ kalikāle bhaviṣyati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 14.2 yadṛcchayāgato bhogo na duḥkhāya na tuṣṭaye //
Bhāgavatapurāṇa
BhāgPur, 11, 2, 5.1 bhūtānāṃ devacaritaṃ duḥkhāya ca sukhāya ca /
BhāgPur, 11, 9, 1.2 parigraho hi duḥkhāya yad yat priyatamaṃ nṝṇām /
BhāgPur, 11, 9, 15.1 gṛhārambho hi duḥkhāya viphalaś cādhruvātmanaḥ /
Bhāratamañjarī
BhāMañj, 5, 361.1 balavadvadhalabhyā śrīrduḥkhāya vyasanodayā /
BhāMañj, 8, 63.2 hāso duḥkhāya jāyeta rādheya tvadviceṣṭitaiḥ //
BhāMañj, 13, 701.1 jāyate kṣaṇadṛṣṭeṣu sneho duḥkhāya dehinām /
BhāMañj, 13, 736.1 duḥkhāya bata jantūnāṃ tṛṣṇā paribhavāspadam /
BhāMañj, 13, 1057.1 ratyai bhogā vimūḍhānāṃ sā duḥkhāya viyoginām /
BhāMañj, 13, 1669.2 nikṣepahartā duḥkhāya bhrāntvā yoniśataṃ śanaiḥ //
Garuḍapurāṇa
GarPur, 1, 88, 10.2 parigraho 'tiduḥkhāya pāpāyādhogatestathā /
GarPur, 1, 109, 23.2 ākhoriva kadaryasya dhanaṃ duḥkhāya kevalam //
Kathāsaritsāgara
KSS, 4, 1, 137.1 tataḥ piṅgalikāvādīd devi duḥkhāya jāyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 147, 5.1 garbhavāso hi duḥkhāya na sukhāya kadācana /