Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 64.0 duḥkhāt prātilomye //
Carakasaṃhitā
Ca, Sū., 17, 88.2 visarpatyaniśaṃ duḥkhāddahatyagnirivālajī //
Ca, Śār., 1, 134.1 icchādveṣātmikā tṛṣṇā sukhaduḥkhātpravartate /
Ca, Śār., 1, 147.2 smṛtvā svabhāvaṃ bhāvānāṃ smaranduḥkhātpramucyate //
Mahābhārata
MBh, 1, 37, 17.1 duḥkhāccāśrūṇi mumuce pitaraṃ cedam abravīt /
MBh, 1, 42, 1.3 uvāca svān pitṝn duḥkhād bāṣpasaṃdigdhayā girā /
MBh, 1, 73, 27.3 tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane //
MBh, 1, 147, 9.2 duḥkhād duḥkhataraṃ prāpya mriyeyam atathocitā //
MBh, 1, 150, 8.2 na śete vasatīḥ sarvā duḥkhācchakuninā saha //
MBh, 1, 209, 18.2 mokṣayiṣyati śuddhātmā duḥkhād asmān na saṃśayaḥ /
MBh, 2, 46, 20.2 sthiro 'smi yo 'haṃ jīvāmi duḥkhād etad bravīmi te //
MBh, 2, 48, 34.2 śatrūṇāṃ paśyato duḥkhānmumūrṣā me 'dya jāyate //
MBh, 2, 70, 10.1 tāṃ krośantīṃ pṛthā duḥkhād anuvavrāja gacchatīm /
MBh, 3, 60, 15.2 tasya bhūtasya tad duḥkhād duḥkham abhyadhikaṃ bhavet //
MBh, 3, 69, 3.2 vyadīryata mano duḥkhāt pradadhyau ca mahāmanāḥ //
MBh, 3, 106, 20.3 jagāma duḥkhāt taṃ deśaṃ yatra vai dāritā mahī //
MBh, 3, 139, 22.1 anena tu gurūn duḥkhāt toṣayitvā svakarmaṇā /
MBh, 4, 18, 1.3 na me 'bhyasūyā kartavyā duḥkhād etad bravīmyaham //
MBh, 5, 88, 59.1 duḥkhād api sukhaṃ na syād yadi puṇyaphalakṣayaḥ /
MBh, 5, 144, 23.2 iti karṇavacaḥ śrutvā kuntī duḥkhāt pravepatī /
MBh, 5, 190, 15.2 jagmur ārtiṃ parāṃ duḥkhāt preṣayāmāsur eva ca //
MBh, 6, 15, 52.2 bhīṣme hate bhṛśaṃ duḥkhānmanye śocanti putrakāḥ //
MBh, 7, 121, 41.2 putrāṇāṃ tava netrebhyo duḥkhād bahvapatajjalam //
MBh, 7, 148, 48.2 kathaṃ nastārayed duḥkhāt sa tvaṃ tāraya bāndhavān //
MBh, 7, 172, 11.2 abhūtapūrvo bībhatsor duḥkhānmanyur ajāyata //
MBh, 8, 5, 37.3 duḥkhāt suduḥkhaṃ vyasanaṃ prāptavān asmi saṃjaya //
MBh, 8, 65, 40.3 marmasv avidhyat sa cacāla duḥkhād dhairyāt tu tasthāv atimātradhairyaḥ //
MBh, 9, 2, 1.3 vilalāpa mahārāja duḥkhād duḥkhataraṃ gataḥ //
MBh, 10, 11, 26.1 tasyā bahuvidhaṃ duḥkhānniśamya paridevitam /
MBh, 11, 3, 3.2 yato yato mano duḥkhāt sukhād vāpi pramucyate /
MBh, 11, 7, 18.2 tathonmocayate duḥkhād yathātmā sthirasaṃyamaḥ //
MBh, 11, 16, 17.2 kurūṇāṃ vaiśasaṃ dṛṣṭvā duḥkhād vacanam abravīt //
MBh, 12, 16, 3.2 atiduḥkhāt tu vakṣyāmi tannibodha janādhipa //
MBh, 12, 50, 14.1 śarābhighātaduḥkhāt te kaccid gātraṃ na dūyate /
MBh, 12, 50, 14.2 mānasād api duḥkhāddhi śārīraṃ balavattaram //
MBh, 12, 137, 58.2 duḥkhād udvijate sarvaḥ sarvasya sukham īpsitam //
MBh, 12, 145, 1.3 dṛṣṭvā tau daṃpatī duḥkhād acintayata sadgatim //
MBh, 12, 208, 7.2 duḥkhānniḥsaraṇaṃ veda sa tattvajñaḥ sukhī bhavet //
MBh, 12, 275, 1.2 śokād duḥkhācca mṛtyośca trasyanti prāṇinaḥ sadā /
MBh, 12, 275, 15.2 duḥkhāt trātuṃ sarva evotsahante paratra śīle na tu yānti śāntim //
MBh, 12, 279, 17.2 majjamānasya saṃsāre yāvad duḥkhād vimucyate //
MBh, 13, 7, 20.1 adhītya sarvavedān vai sadyo duḥkhāt pramucyate /
MBh, 13, 14, 25.2 tān abhyanujñāya tadātiduḥkhād gadaṃ tathaivātibalaṃ ca rāmam //
MBh, 13, 14, 40.1 suduḥkhānniyamāṃstāṃstān vahataḥ sutapo'nvitān /
MBh, 13, 14, 105.1 evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ /
MBh, 13, 84, 59.2 utsrakṣye 'ham imaṃ duḥkhānna tu kāmāt kathaṃcana //
MBh, 13, 84, 66.1 sā samutsṛjya taṃ duḥkhād dīptavaiśvānaraprabham /
MBh, 13, 105, 8.1 mā me hārṣīr hastinaṃ putram enaṃ duḥkhāt puṣṭaṃ dhṛtarāṣṭrākṛtajña /
MBh, 13, 115, 3.2 vācā ca manasā caiva kathaṃ duḥkhāt pramucyate //
MBh, 13, 116, 74.2 mucyet tathāturo rogād duḥkhānmucyeta duḥkhitaḥ //
MBh, 13, 121, 20.1 sukhād eva paraṃ duḥkhaṃ duḥkhād anyat paraṃ sukham /
MBh, 13, 139, 28.2 mumoca ca jagad duḥkhād varuṇaṃ caiva haihaya //
MBh, 14, 47, 7.2 tathaivaikatvanānātve sa duḥkhāt parimucyate //
MBh, 14, 48, 22.2 duḥkhād anye sukhād anye dhyānam ityapare sthitāḥ //
MBh, 14, 57, 23.2 papāta vṛkṣāt sodvego duḥkhāt paramakopanaḥ //
MBh, 14, 60, 9.2 yatra me hṛdayaṃ duḥkhācchatadhā na vidīryate //
MBh, 14, 73, 22.2 mumoca gāṇḍīvaṃ duḥkhāt tat papātātha bhūtale //
MBh, 14, 79, 1.3 mumoha duḥkhād durdharṣā nipapāta ca bhūtale //
MBh, 14, 80, 16.2 upaspṛśya mahārāja duḥkhād vacanam abravīt //
MBh, 15, 7, 8.2 atiduḥkhācca rājānaṃ nocuḥ kiṃcana pāṇḍavāḥ //
MBh, 15, 21, 11.1 tāsāṃ nādo rudatīnāṃ tadāsīd rājan duḥkhāt kurarīṇām ivoccaiḥ /
MBh, 16, 5, 11.1 purīm imām eṣyati savyasācī sa vo duḥkhānmocayitā narāgryaḥ /
Rāmāyaṇa
Rām, Ay, 41, 21.1 paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ /
Rām, Ay, 68, 10.2 vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ //
Rām, Ay, 84, 14.2 paryaśrunayano duḥkhād vācā saṃsajjamānayā //
Rām, Ār, 43, 35.2 pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha //
Rām, Su, 32, 1.2 duḥkhād duḥkhābhibhūtāyāḥ sāntvam uttaram abravīt //
Rām, Su, 35, 21.2 asmād duḥkhād upāroha mama pṛṣṭham anindite //
Rām, Su, 37, 22.2 duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara //
Rām, Su, 51, 27.2 asmād duḥkhānmahābāhuḥ śīto bhava hanūmataḥ //
Rām, Su, 64, 15.3 duḥkhād duḥkhataraṃ prāpya kathaṃ jīvati jānakī //
Rām, Su, 66, 6.2 duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm //
Rām, Yu, 23, 10.1 duḥkhād duḥkhaṃ prapannāyā magnāyāḥ śokasāgare /
Rām, Yu, 107, 15.2 adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ //
Saundarānanda
SaundĀ, 13, 8.2 mocayeyaṃ kathaṃ duḥkhāt sattvānītyanukampakaḥ //
SaundĀ, 14, 27.2 janmaduḥkhādaparyantācchokamāgantumarhasi //
SaundĀ, 14, 44.2 pranaṣṭamamṛtaṃ yasya sa duḥkhānna vimucyate //
SaundĀ, 16, 25.2 tāṃśchinddhi duḥkhād yadi nirmumukṣā kāryakṣayaḥ kāraṇasaṃkṣayāddhi //
Bodhicaryāvatāra
BoCA, 7, 11.2 kiṃ punaḥ kṛtapāpasya tīvrān narakaduḥkhataḥ //
BoCA, 8, 83.2 caryāduḥkhān mahad duḥkhaṃ sā ca bodhirna kāminām //
BoCA, 8, 97.2 nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate //
Divyāvadāna
Divyāv, 12, 373.2 naitaccharaṇamāgamya sarvaduḥkhāt pramucyate //
Divyāv, 12, 376.2 etaccharaṇamāgamya sarvaduḥkhātpramucyate //
Divyāv, 13, 305.3 kāruṇyāduddhṛto duḥkhājjīrṇaḥ paṅkādiva dvipaḥ //
Kūrmapurāṇa
KūPur, 1, 7, 24.1 tato dīrgheṇa kālena duḥkhāt krodho vyajāyata /
KūPur, 1, 10, 19.2 tato dīrgheṇa kālena duḥkhāt krodho 'bhyajāyata //
Liṅgapurāṇa
LiPur, 1, 22, 18.1 tato dīrgheṇa kālena duḥkhātkrodho hyajāyata /
LiPur, 1, 35, 13.1 sasmāra ca tadā tatra duḥkhādvai bhārgavaṃ munim /
LiPur, 1, 40, 72.1 jarāvyādhikṣudhāviṣṭā duḥkhānnirvedamānasāḥ /
LiPur, 1, 41, 39.2 tato dīrgheṇa kālena duḥkhātkrodho vyajāyata //
LiPur, 1, 42, 27.1 putro'si jagatāṃ yasmāttrātā duḥkhāddhi kiṃ punaḥ /
LiPur, 1, 64, 26.1 svaputraṃ ca smaran duḥkhātpunarehyehi putraka /
LiPur, 1, 64, 36.2 mune duḥkhādahaṃ dagdhā yataḥ putrī mune tava //
LiPur, 1, 64, 83.2 duḥkhāt saṃklinnasarvāṅgam asrākulavilocanam //
Matsyapurāṇa
MPur, 27, 28.2 tvarayā niryayau duḥkhānmārgamāṇaḥ sutāṃ vane //
MPur, 144, 74.1 jantavaśca kṣudhāviṣṭā duḥkhānnirvedamāgaman /
MPur, 145, 62.2 asaṃtoṣādbhayādduḥkhānmohācchokācca pañcadhā //
Viṣṇupurāṇa
ViPur, 4, 2, 46.2 yat prārthanābhaṅgabhayād bibhemi tasmādahaṃ rājavarātiduḥkhāt //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 11.1, 1.1 hetur dharmāt sukham adharmād duḥkhaṃ sukhād rāgo duḥkhād dveṣas tataśca prayatnas tena manasā vācā kāyena vā parispandamānaḥ param anugṛhṇāty upahanti vā //
Bhāratamañjarī
BhāMañj, 1, 277.1 ityuktvā hīnatāduḥkhātpraruroda manasvinī /
BhāMañj, 1, 825.1 api prāṇaiḥ paṇaṃ kṛtvā duḥkhātsaṃtārayāmyaham /
BhāMañj, 1, 991.2 aśmanātāḍayadduḥkhāttenābhūttatsuto 'śmakaḥ //
BhāMañj, 5, 599.1 sā daivādubhayabhraṣṭā gatvā duḥkhāttapovanam /
BhāMañj, 7, 740.1 tasmin adhomukhe duḥkhādghoraṃ vaktumanīśvare /
BhāMañj, 8, 160.1 tato dharmasutaṃ duḥkhātkānanaṃ gantumudyatam /
BhāMañj, 11, 70.1 ityuktvā draupadī duḥkhādvīkṣamāṇā vṛkodaram /
BhāMañj, 12, 89.2 bhrātre duḥkhāddadau tasmai bāṣpamiśrāṃ jalāñjalim //
BhāMañj, 13, 767.1 dṛśyante dīrgharogārtā duḥkhādduḥkhataraṃ śritāḥ /
BhāMañj, 13, 1051.1 dhanaṃ bhūri jahārāśu tacca duḥkhāddhanādhipaḥ /
BhāMañj, 13, 1354.2 pītvāhaṃ virasaṃ duḥkhādabhavaṃ sāśrulocanaḥ //
BhāMañj, 13, 1432.1 gardabhī vyathitaṃ dṛṣṭvā putraṃ duḥkhāduvāca tam /
BhāMañj, 16, 34.2 kaṣṭairariṣṭanicayaiḥ spṛṣṭāṃ duḥkhādvilokya tām //
BhāMañj, 16, 59.2 vijite vijayo gopairduḥkhādityavadajjanaḥ //
BhāMañj, 16, 67.1 duḥkhānnyavedayattasmai ghoraṃ vṛṣṇikulakṣayam /
Garuḍapurāṇa
GarPur, 1, 132, 17.2 yamāyetyabravīdduḥkhāt sācārād vratasatphalāt //
Kathāsaritsāgara
KSS, 5, 2, 8.1 bhūricauraparābhūtiduḥkhād iva divāniśam /
KSS, 6, 2, 70.2 tadduḥkhācca sa rājābhūt tadā prāṇavyayodyataḥ //
Rasaprakāśasudhākara
RPSudh, 4, 62.1 himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ /
Rasaratnasamuccaya
RRS, 5, 70.0 hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam //
Rasendracūḍāmaṇi
RCūM, 14, 92.2 labhyate tanmahāduḥkhāttuṣāradharaparvate //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 135.2, 2.0 sukhādicchārūpā tṛṣṇā duḥkhācca dveṣarūpā tṛṣṇā pravartate //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
Śukasaptati
Śusa, 1, 2.16 pitroste duḥkhinorduḥkhātpatatyaśrucayo bhuvi /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 57.2 tato 'tiduḥkhād babhrāma kṣuttṛḍbhyāṃ paripīḍitaḥ //
GokPurS, 12, 80.2 tato viyonijād duḥkhād vimuktau tau babhūvatuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 148.1 duḥkhādduḥkhatare magnā dṛṣṭvā taṃ pātakānvitam /
SkPur (Rkh), Revākhaṇḍa, 170, 5.2 na cihnaṃ na ca panthānaṃ dṛṣṭvā duḥkhānmumoha ca //
SkPur (Rkh), Revākhaṇḍa, 171, 46.3 vyathāmutpādya ṛṣaye duḥkhādduḥkhavilāsini //
SkPur (Rkh), Revākhaṇḍa, 171, 53.1 ātmaduḥkhāt paraṃ duḥkhaṃ na jānāsi kulādhame /
SkPur (Rkh), Revākhaṇḍa, 198, 49.2 na daurbhāgyāt paraṃ loke duḥkhādduḥkhataraṃ kila //