Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasendracintāmaṇi
Āyurvedadīpikā

Avadānaśataka
AvŚat, 1, 6.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 2, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 3, 10.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 4, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 6, 5.12 bhagavatā ca svapāṇinā gṛhītvā vaḍikāya dattā iyaṃ te kāyikasya duḥkhasya paridāhaśamanīti //
AvŚat, 6, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 7, 9.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 8, 6.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 9, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 10, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 17, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 20, 3.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 22, 3.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 23, 5.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Aṣṭasāhasrikā
ASāh, 2, 4.57 sakṛdāgāmyapariniṣṭhitatvāt sakṛd imaṃ lokam āgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam /
ASāh, 7, 12.5 yā etasyaiva śāriputra duḥkhasyāprameyatā bahuduḥkhatā vyākhyātā eṣa eva śuklāṃśikasya kulaputrasya kuladuhiturvā saṃvego bhaviṣyati /
ASāh, 11, 7.2 ihaiva duḥkhasyāntaḥ karaṇīya iti /
Carakasaṃhitā
Ca, Śār., 1, 130.1 nendriyāṇi na caivārthāḥ sukhaduḥkhasya hetavaḥ /
Ca, Śār., 1, 130.2 hetustu sukhaduḥkhasya yogo dṛṣṭaścaturvidhaḥ //
Lalitavistara
LalVis, 7, 32.10 kariṣyāmi jātijarāmaraṇaduḥkhasyāntam /
LalVis, 11, 1.12 sa sukhasya ca prahāṇādduḥkhasya ca prahāṇāt pūrvameva ca saumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati sma //
Mahābhārata
MBh, 1, 84, 11.1 anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam /
MBh, 1, 94, 63.2 iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ //
MBh, 1, 148, 2.4 tathāpi tattvam ākhyāsye etadduḥkhasya saṃbhavam /
MBh, 3, 65, 21.1 kadā nu khalu duḥkhasya pāraṃ yāsyati vai śubhā /
MBh, 3, 65, 25.2 adṛṣṭapūrvāṃ duḥkhasya duḥkhārtāṃ dhyānatatparām //
MBh, 3, 74, 19.2 duḥkhasyāntena cānena bhavitavyaṃ hi nau śubhe //
MBh, 3, 206, 24.1 athāpyupāyaṃ paśyeta duḥkhasya parimokṣaṇe /
MBh, 3, 225, 6.1 kṛśāṃś ca vātātapakarśitāṅgān duḥkhasya cograsya mukhe prapannān /
MBh, 3, 247, 45.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
MBh, 4, 4, 46.2 tāraṇāyāsya duḥkhasya prasthānāya jayāya ca //
MBh, 4, 16, 3.1 cintayāmāsa rudatī tasya duḥkhasya nirṇayam /
MBh, 5, 8, 22.1 duḥkhasyaitasya mahato dhārtarāṣṭrakṛtasya vai /
MBh, 5, 50, 53.1 na tu manye vighātāya jñānaṃ duḥkhasya saṃjaya /
MBh, 5, 107, 14.3 atra gatvā sukhasyāntaṃ duḥkhasyāntaṃ prapadyate //
MBh, 5, 175, 27.2 asya duḥkhasya cotpattiṃ bhīṣmam eveha manyate //
MBh, 6, 61, 8.1 na hi pāraṃ prapaśyāmi duḥkhasyāsya kathaṃcana /
MBh, 8, 34, 8.1 antam adya kariṣyāmi tasya duḥkhasya pārṣata /
MBh, 11, 2, 17.2 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 12, 16, 14.1 kaścit sukhe vartamāno duḥkhasya smartum icchati /
MBh, 12, 16, 15.1 sa tvaṃ na duḥkhī duḥkhasya na sukhī ca sukhasya ca /
MBh, 12, 25, 4.2 duḥkhasyānte naravyāghrāḥ sukhaṃ tvanubhavantvime //
MBh, 12, 26, 23.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
MBh, 12, 122, 33.2 mṛtyoścaturvibhāgasya duḥkhasya ca sukhasya ca //
MBh, 12, 137, 26.2 bhrātā śatruḥ klinnapāṇir vayasya ātmā hyekaḥ sukhaduḥkhasya vettā //
MBh, 12, 137, 62.2 rasajñaḥ sarvaduḥkhasya yathātmani tathā pare //
MBh, 12, 149, 84.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
MBh, 12, 168, 18.3 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham //
MBh, 12, 177, 17.1 grahaṇāt sukhaduḥkhasya chinnasya ca virohaṇāt /
MBh, 12, 194, 18.2 śarīram evāyatanaṃ sukhasya duḥkhasya cāpyāyatanaṃ śarīram //
MBh, 12, 212, 19.2 viprahāṇāya duḥkhasya durgatir hyanyathā bhavet //
MBh, 12, 237, 25.1 sarvāṇi bhūtāni sukhe ramante sarvāṇi duḥkhasya bhṛśaṃ trasanti /
MBh, 12, 308, 48.2 nirmokṣāyeha duḥkhasya liṅgamātraṃ nirarthakam //
MBh, 12, 317, 12.1 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 12, 317, 25.1 athāpyupāyaṃ saṃpaśyed duḥkhasya parimokṣaṇe /
MBh, 14, 12, 5.3 kaścit sukhe vartamāno duḥkhasya smartum icchati //
MBh, 14, 12, 6.1 sa tvaṃ na duḥkhī duḥkhasya na sukhī susukhasya vā /
MBh, 14, 19, 58.2 siddheḥ phalaṃ ca mokṣaśca duḥkhasya ca vinirṇayaḥ /
MBh, 14, 44, 17.2 sukhasyāntaḥ sadā duḥkhaṃ duḥkhasyāntaḥ sadā sukham //
Mūlamadhyamakārikāḥ
MMadhKār, 12, 10.1 na kevalaṃ hi duḥkhasya cāturvidhyaṃ na vidyate /
Rāmāyaṇa
Rām, Ay, 35, 34.2 ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt //
Rām, Ay, 60, 8.3 duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati //
Rām, Su, 15, 30.1 saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām /
Rām, Su, 17, 7.2 duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām //
Rām, Su, 28, 7.2 adṛṣṭaduḥkhāṃ duḥkhasya na hyantam adhigacchatīm //
Rām, Utt, 24, 11.1 na khalvidānīṃ paśyāmi duḥkhasyāntam ihātmanaḥ /
Saundarānanda
SaundĀ, 16, 4.1 bādhātmakaṃ duḥkhamidaṃ prasaktaṃ duḥkhasya hetuḥ prabhavātmako 'yam /
SaundĀ, 16, 8.1 yajjanmarūpasya hi sendriyasya duḥkhasya tannaikavidhasya janma /
SaundĀ, 16, 17.1 pravṛttiduḥkhasya ca tasya loke tṛṣṇādayo doṣagaṇā nimittam /
SaundĀ, 16, 37.2 duḥkhasya hetūn prajahāti doṣān prāpnoti cātyantaśivaṃ padaṃ tat //
SaundĀ, 17, 25.2 duḥkhasya hetūṃścaturaścaturbhiḥ svaiḥ svaiḥ pracārāyatanairdadāra //
Śvetāśvataropaniṣad
ŚvetU, 6, 20.2 tadā devam avijñāya duḥkhasyānto bhaviṣyati //
Bodhicaryāvatāra
BoCA, 6, 21.1 guṇo'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ /
BoCA, 6, 32.2 yuktā pratītyatā yasmād duḥkhasyoparatir matā //
BoCA, 6, 43.1 tacchastraṃ mama kāyaśca dvayaṃ duḥkhasya kāraṇam /
BoCA, 6, 45.1 duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ /
BoCA, 9, 92.1 viruddhapratyayotpattau duḥkhasyānudayo yadi /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 45.2 utānyad asti duḥkhasya kāraṇaṃ kathyatām iti //
BKŚS, 10, 224.1 sa hetur asya duḥkhasya sakṛddarśanam āgataḥ /
BKŚS, 18, 60.2 duḥkhasyāsya tato hetur mahyam ākhyāyatām iti //
BKŚS, 18, 61.2 duḥsahasyāsya duḥkhasya nanu hetur bhavān iti //
Daśakumāracarita
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
Divyāvadāna
Divyāv, 4, 21.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 11, 44.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 12, 346.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 15, 13.0 pūrvā koṭir na prajñāyate duḥkhasya //
Divyāv, 18, 97.1 yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ //
Divyāv, 19, 73.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Kāmasūtra
KāSū, 3, 4, 8.1 ātmaduḥkhasyānirvedena kathanam //
Liṅgapurāṇa
LiPur, 1, 73, 24.1 bhavasaṃsmaraṇodyuktā na te duḥkhasya bhājanam /
Matsyapurāṇa
MPur, 38, 11.1 anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpamaṣṭakāhaṃ bhajeyam /
MPur, 147, 14.1 duḥkhasyāntamapaśyantī prāṇāṃstyaktuṃ vyavasthitā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.5 duḥkhasya nityatvād vā taducchedopāyāparijñānād vā /
STKau zu SāṃKār, 1.2, 2.4 evam ādhibhautikasya duḥkhasya nītiśāstrābhyāsakuśalatāniratyayasthānādhyāsanādiḥ pratīkārahetur īṣatkaraḥ /
STKau zu SāṃKār, 1.2, 2.5 tathādhidaivikasya duḥkhasya maṇimantrādyupayogaḥ sukaraḥ pratīkāropāya iti /
STKau zu SāṃKār, 1.2, 2.11 atyanto duḥkhasya nivṛttasya punaranutpādaḥ /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 17.1, 4.1 anubhavakarmaviṣayatām āpannam tayor dṛgdarśanaśaktyor anādir arthakṛtaḥ saṃyogo heyahetur duḥkhasya kāraṇam ity arthaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 25, 13.3 atyantoparatir yatra duḥkhasya ca sukhasya ca //
Bhāratamañjarī
BhāMañj, 13, 1158.2 ahiṃsā dhāma dharmasya duḥkhasyāyatanaṃ spṛhā //
Garuḍapurāṇa
GarPur, 1, 113, 59.1 yatra sneho bhayaṃ tatra sneho duḥkhasya bhājanam /
GarPur, 1, 113, 60.1 śarīramevāyatanaṃ duḥkhasya ca sukhasya ca /
GarPur, 1, 113, 62.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
GarPur, 1, 115, 20.2 iṣṭā ca bhāryā vaśavartinī ca duḥkhasya mūloddharaṇāni pañca //
Hitopadeśa
Hitop, 1, 193.9 ekasya duḥkhasya na yāvad antaṃ gacchāmy ahaṃ pāram ivārṇavasya /
Rasendracintāmaṇi
RCint, 1, 9.1 iha khalu puruṣeṇa duḥkhasya nirupādhidveṣaviṣayatvāt tadabhāvaścikīrṣitavyo bhavati sukhamapi nirupādhipremāspadatayā gaveṣaṇīyam tadetatpuruṣārthadvayam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 8.0 yattvatyantaduḥkhagṛhītasya jīvitaṃ jihāsitaṃ tatra duḥkhasyātyantajihāsitasyānyathā hātum aśakyatvāt priyamapi jīvitaṃ tyaktum icchati na svarūpeṇa //