Occurrences

Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 14.0 sukhaduḥkhayor vistāraṃ vidyāt //
Carakasaṃhitā
Ca, Sū., 25, 9.2 nahyṛte cetanādhātoḥ pravṛttiḥ sukhaduḥkhayoḥ //
Ca, Sū., 25, 23.2 cetanācetanasyāsya jagataḥ sukhaduḥkhayoḥ //
Ca, Sū., 28, 45.2 hitāhitaviśeṣāṃś ca viśeṣaḥ sukhaduḥkhayoḥ //
Ca, Nid., 7, 22.1 ātmānameva manyeta kartāraṃ sukhaduḥkhayoḥ /
Ca, Śār., 3, 9.4 nahyanyaḥ sukhaduḥkhayoḥ kartā /
Ca, Śār., 5, 7.2 sarvalokaṃ hyātmani paśyato bhavatyātmaiva sukhaduḥkhayoḥ kartā nānya iti /
Mahābhārata
MBh, 3, 176, 26.1 yasmād abhāvī bhāvī vā manuṣyaḥ sukhaduḥkhayoḥ /
MBh, 8, 29, 32.2 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 12, 75, 10.2 āgamya paryupāsante mām īśaṃ sukhaduḥkhayoḥ //
MBh, 12, 245, 8.2 svapneṣvapi bhavatyeṣa vijñātā sukhaduḥkhayoḥ //
MBh, 12, 246, 5.2 gataḥ sa duḥkhayor antaṃ yatamānastayor dvayoḥ //
MBh, 12, 333, 25.2 samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ /
MBh, 13, 34, 1.3 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 13, 144, 6.2 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 14, 16, 19.2 lokatattvārthakuśalaṃ jñātāraṃ sukhaduḥkhayoḥ //
Manusmṛti
ManuS, 4, 160.2 etad vidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ //
Rāmāyaṇa
Rām, Ay, 26, 18.1 bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ /
Rām, Utt, 69, 2.1 śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ /
Saundarānanda
SaundĀ, 17, 54.1 atha prahāṇāt sukhaduḥkhayośca manovikārasya ca pūrvameva /
Vaiśeṣikasūtra
VaiśSū, 10, 1.0 ātmasamavāyaḥ sukhaduḥkhayoḥ pañcabhyo 'rthāntaratve hetustadāśrayibhyaśca guṇebhyaḥ //
VaiśSū, 10, 2.0 iṣṭāniṣṭakāraṇaviśeṣād virodhācca mithaḥ sukhaduḥkhayor arthāntarabhāvaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 55.2 samam eva hi mūrdhādyair jñānaṃ ca sukhaduḥkhayoḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 61.2, 1.7 ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
VaiSūVṛ zu VaiśSū, 10, 1, 1.0 ātmanyeva yaḥ samavāyaḥ sukhaduḥkhayor asau pañcabhyaḥ kṣityādibhyastadāśrayibhyaśca guṇebhyo gandharasarūpasparśebhyo 'rthāntaratve hetuḥ anyaguṇānām anyatrāsamavāyāt //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 36.2 hetutvam apy asati kartari duḥkhayor yat svātman vidhatta upalabdhaparātmakāṣṭhaḥ //
BhāgPur, 11, 10, 14.1 athaiṣām karmakartṝṇāṃ bhoktṝṇāṃ sukhaduḥkhayoḥ /
BhāgPur, 11, 10, 19.1 yadi prāptiṃ vighātaṃ ca jānanti sukhaduḥkhayoḥ /
Bhāratamañjarī
BhāMañj, 13, 720.1 dhanināṃ nirdhanānāṃ ca vibhāgaṃ sukhaduḥkhayoḥ /
Garuḍapurāṇa
GarPur, 1, 113, 61.2 etadvidyātsamāsena lakṣaṇaṃ sukhaduḥkhayoḥ //
Hitopadeśa
Hitop, 1, 97.2 śucitvam tyāgitā śauryaṃ sāmānyaṃ sukhaduḥkhayoḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 33.1, 2.0 vedyasparśajayos tasya mananaṃ sukhaduḥkhayoḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 143.1 putrotpattivipattibhyāṃ na paraṃ sukhaduḥkhayoḥ /