Occurrences

Hiraṇyakeśigṛhyasūtra
Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Matsyapurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Skandapurāṇa
Tantrāloka
Śukasaptati
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 2.4 ayaṃ vām aśvinā ratho mā duḥkhe mā sukhe riṣat /
Aṣṭasāhasrikā
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
Buddhacarita
BCar, 1, 20.2 devā nanandurvigate 'pi rāge magnasya duḥkhe jagato hitāya //
BCar, 7, 29.1 duḥkhe 'bhisaṃdhistvatha puṇyahetuḥ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ /
BCar, 7, 29.2 atha pramāṇaṃ na sukhe 'bhisaṃdhirduḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ //
BCar, 14, 16.2 duḥkhe 'pi na vipacyante karmabhirdhāritāsavaḥ //
Mahābhārata
MBh, 1, 84, 8.1 duḥkhe na tapyen na sukhena hṛṣyet samena varteta sadaiva dhīraḥ /
MBh, 1, 118, 16.1 ayam asmān apāhāya duḥkhe cādhāya śāśvate /
MBh, 3, 2, 25.2 praśānte mānase duḥkhe śārīram upaśāmyati //
MBh, 3, 6, 20.1 yasyāvibhaktaṃ vasu rājan sahāyais tasya duḥkhe 'py aṃśabhājaḥ sahāyāḥ /
MBh, 3, 31, 21.1 dhātaiva khalu bhūtānāṃ sukhaduḥkhe priyāpriye /
MBh, 4, 19, 14.2 yādṛśo me na tatrāsīd duḥkhe paramake tadā //
MBh, 5, 33, 94.1 na sve sukhe vai kurute praharṣaṃ nānyasya duḥkhe bhavati pratītaḥ /
MBh, 12, 16, 14.2 kaścid duḥkhe vartamānaḥ sukhasya smartum icchati //
MBh, 12, 26, 30.1 sukhī parasya yo duḥkhe na jātu sa sukhī bhavet /
MBh, 12, 137, 61.1 na duḥkhaṃ paraduḥkhe vai kecid āhur abuddhayaḥ /
MBh, 12, 156, 19.1 dhṛtir nāma sukhe duḥkhe yathā nāpnoti vikriyām /
MBh, 12, 180, 14.2 śārīre mānase duḥkhe kastāṃ vedayate rujam //
MBh, 12, 282, 7.1 sukhe vā yadi vā duḥkhe vartamāno vicakṣaṇaḥ /
MBh, 12, 284, 31.1 sukhe tu vartamāno vai duḥkhe vāpi narottama /
MBh, 13, 114, 9.1 pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye /
MBh, 13, 117, 27.1 jātijanmajarāduḥkhe nityaṃ saṃsārasāgare /
MBh, 14, 12, 5.2 kaścid duḥkhe vartamānaḥ sukhasya smartum icchati /
Rāmāyaṇa
Rām, Ay, 67, 3.1 duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ /
Rām, Ay, 72, 2.1 gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ /
Rām, Su, 24, 46.2 na ca me vihito mṛtyur asmin duḥkhe 'pi vartati //
Rām, Utt, 47, 5.2 anurudhyāpi saumitre duḥkhe viparivartinī //
Saundarānanda
SaundĀ, 9, 40.2 sukhaṃ hi duḥkhapratikārasevayā sthite ca duḥkhe tanuni vyavasyati //
Bodhicaryāvatāra
BoCA, 6, 19.1 duḥkhe'pi naiva cittasya prasādaṃ kṣobhayedbudhaḥ /
BoCA, 6, 45.2 svāparādhāgate duḥkhe kasmād anyatra kupyate //
BoCA, 6, 75.2 jagadduḥkhahare duḥkhe prītirevātra yujyate //
BoCA, 6, 88.1 atas tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava /
BoCA, 8, 161.1 sukhāc ca cyāvayātmānaṃ paraduḥkhe niyojaya /
Matsyapurāṇa
MPur, 38, 8.1 duḥkhe na tapyeta sukhe na hṛṣyetsamena varteta sadaiva dhīraḥ /
Viṣṇusmṛti
ViSmṛ, 3, 98.1 prajāsukhe sukhī rājā tadduḥkhe yaś ca duḥkhitaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 10.1 tathā duḥkhe sukhakhyātiṃ vakṣyati //
YSBhā zu YS, 2, 8.1, 1.1 duḥkhābhijñasya duḥkhānusmṛtipūrvo duḥkhe tatsādhane vā yaḥ pratigho manyur jighāṃsā krodhaḥ sa dveṣa iti //
YSBhā zu YS, 2, 15.1, 24.1 evaṃ karmabhyo vipāke 'nubhūyamāne sukhe duḥkhe vā punaḥ karmāśayapracaya iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 225.1 duḥkhe ca śoṇitotpāde śākhāṅgacchedane tathā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 16.1 sukhe duḥkhe nare nāryāṃ sampatsu ca vipatsu ca /
Bhāgavatapurāṇa
BhāgPur, 3, 10, 25.2 rajo 'dhikāḥ karmaparā duḥkhe ca sukhamāninaḥ //
BhāgPur, 4, 20, 13.1 samaḥ samānottamamadhyamādhamaḥ sukhe ca duḥkhe ca jitendriyāśayaḥ /
Bhāratamañjarī
BhāMañj, 13, 109.2 duḥkhe dṛḍhaṃ manaḥ kuryānnārtiśokagadauṣadham //
Garuḍapurāṇa
GarPur, 1, 111, 23.2 samabuddhiḥ prasannātmā prasannātmā sukhaduḥkhe samo bhavet //
GarPur, 1, 157, 25.1 śleṣmaṇā pacyate duḥkhe manaśchardirarocakaḥ /
Hitopadeśa
Hitop, 1, 13.2 pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye /
Mātṛkābhedatantra
MBhT, 6, 1.3 mahāroge mahāduḥkhe mahādāridryasaṃkaṭe //
Skandapurāṇa
SkPur, 18, 11.2 udarasthasya te sūnormā duḥkhe tvaṃ manaḥ kṛthāḥ //
Tantrāloka
TĀ, 5, 126.1 artheṣu tadbhogavidhau tadutthe duḥkhe sukhe vā galitābhiśaṅkam /
TĀ, 5, 154.2 nīle pīte sukhe duḥkhe saṃvidrūpamakhaṇḍitam //
Śukasaptati
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Mugdhāvabodhinī
MuA zu RHT, 1, 15.2, 7.0 yathā punaraprathamaṃ bhavāvāsaduḥkhe saṃsāranivāsanatāpatrayātmakakaṣṭe na patatītyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 188, 11.1 na śokaduḥkhe pratipatsyatīha jīvanmṛto yāti murārisāmyam /