Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kūrmapurāṇa
Śatakatraya
Bhāratamañjarī
Mṛgendraṭīkā
Śukasaptati

Buddhacarita
BCar, 14, 25.1 satsvapyanyeṣu duḥkheṣu duḥkhaṃ yatra viśeṣataḥ /
Mahābhārata
MBh, 3, 58, 27.2 auṣadhaṃ sarvaduḥkheṣu satyam etad bravīmi te //
MBh, 3, 181, 6.1 athavā sukhaduḥkheṣu nṛṇāṃ brahmavidāṃ vara /
MBh, 3, 201, 11.2 kuśalaḥ sukhaduḥkheṣu sādhūṃścāpyupasevate /
MBh, 5, 54, 24.2 ekārthāḥ sukhaduḥkheṣu mayānītāśca pārthivāḥ //
MBh, 6, BhaGī 2, 56.1 duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ /
MBh, 6, BhaGī 6, 7.2 śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ //
MBh, 6, BhaGī 12, 18.2 śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ //
MBh, 11, 16, 56.1 na duḥkheṣūcitāḥ pūrvaṃ duḥkhaṃ gāhantyaninditāḥ /
MBh, 12, 26, 18.2 paśya duḥkheṣu duḥkhāni bhayeṣu ca bhayānyapi //
MBh, 12, 171, 32.2 yathā mā tvaṃ punar naivaṃ duḥkheṣu praṇidhāsyasi //
MBh, 12, 216, 27.1 na hi duḥkheṣu śocanti na prahṛṣyanti carddhiṣu /
MBh, 12, 219, 23.2 kuśalaḥ sukhaduḥkheṣu sa vai sarvadhaneśvaraḥ //
MBh, 12, 313, 48.1 nāsti te sukhaduḥkheṣu viśeṣo nāsti lolupā /
MBh, 12, 316, 56.1 ajasram eva mohārto duḥkheṣu sukhasaṃjñitaḥ /
Rāmāyaṇa
Rām, Ār, 50, 3.2 avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate //
Saundarānanda
SaundĀ, 18, 16.2 tasmādanityeṣu nirātmakeṣu duḥkheṣu me teṣvapi nāsti saṃgaḥ //
Kūrmapurāṇa
KūPur, 2, 15, 31.1 svaduḥkheṣviva kāruṇyaṃ paraduḥkheṣu sauhṛdāt /
KūPur, 2, 15, 31.1 svaduḥkheṣviva kāruṇyaṃ paraduḥkheṣu sauhṛdāt /
Śatakatraya
ŚTr, 1, 87.2 iti vimṛśantaḥ santaḥ saṃtapyante na duḥkheṣu //
Bhāratamañjarī
BhāMañj, 13, 822.2 sukhaduḥkheṣu sīdanti rāgamohavaśīkṛtāḥ //
BhāMañj, 13, 1287.2 samānā sukhaduḥkheṣu sajjanaiḥ saha saṃgatiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
Śukasaptati
Śusa, 23, 23.1 samatvaṃ sukhaduḥkheṣu dharmādharmasamakriyā /