Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Āyurvedadīpikā

Buddhacarita
BCar, 8, 81.1 iti tanayaviyogajātaduḥkhaḥ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam /
BCar, 11, 43.2 ato 'pi naikāntasukho 'sti kaścinnaikāntaduḥkhaḥ puruṣaḥ pṛthivyām //
Mahābhārata
MBh, 5, 149, 9.2 saṃyukta ekaduḥkhaśca vīryavāṃśca mahīpatiḥ /
Rāmāyaṇa
Rām, Ay, 21, 2.1 adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ /
Rām, Ay, 36, 3.2 kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati //
Rām, Ki, 26, 8.3 tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 159.2 vṛṣaḥ sthiraḥ śāntavikāraduḥkhaḥ samāḥ śataṃ jīvati kṛṣṇakeśaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 534.1 iti vismṛtaduḥkho 'pi sukhāsvādair amānuṣaiḥ /
Daśakumāracarita
DKCar, 2, 2, 86.1 atha punaḥ prakīrṇamalapaṅkaḥ prabalakeśaluñcanavyathaḥ prakṛṣṭatamakṣutpipāsādiduḥkhaḥ sthānāsanaśayanabhojaneṣvapi dvipa iva navagraho balavatībhir yantraṇābhirudvejitaḥ pratyavāmṛśam //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 85.2, 10.0 buddhyādigatena guṇatrayapariṇāmarūpeṇa sukhaduḥkhādinā asukhaduḥkha evātmā tatsaṃbandhāt sukhaduḥkhādimān bhavati //