Occurrences

Chāndogyopaniṣad
Vasiṣṭhadharmasūtra
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Yogasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājamārtaṇḍa
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Agastīyaratnaparīkṣā
Caurapañcaśikā
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Chāndogyopaniṣad
ChU, 7, 26, 2.2 na paśyo mṛtyuṃ paśyati na rogaṃ nota duḥkhatām /
Vasiṣṭhadharmasūtra
VasDhS, 6, 6.2 duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca //
Arthaśāstra
ArthaŚ, 4, 7, 13.1 tasya paricārakajanaṃ vāgdaṇḍapāruṣyātilabdhaṃ mārgeta duḥkhopahatam anyaprasaktaṃ vā strījanaṃ dāyavṛttistrījanābhimantāraṃ vā bandhum //
Aṣṭasāhasrikā
ASāh, 1, 34.10 mayaite sarvasattvāḥ parimocayitavyā aparimāṇato duḥkhaskandhāt /
ASāh, 7, 10.38 evaṃ te bahuduḥkhavedanīyaṃ karma pratyanubhaviṣyanti /
ASāh, 7, 12.5 yā etasyaiva śāriputra duḥkhasyāprameyatā bahuduḥkhatā vyākhyātā eṣa eva śuklāṃśikasya kulaputrasya kuladuhiturvā saṃvego bhaviṣyati /
ASāh, 9, 7.38 duḥkhapāramiteyaṃ bhagavan ākāśasamadharmatāmupādāya /
ASāh, 9, 7.47 catuḥsatyapāramiteyaṃ bhagavan duḥkhādīnāmanupalabdhitāmupādāya /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 8.2 tad api ca sarvaṃ prajñatā vimṛśya sarvaiva duḥkhopapattiriti /
ASāh, 11, 8.6 mā no bhūyastābhiḥ saṃpattivipattibhirduḥkhabhūyiṣṭhābhiḥ samavadhānaṃ bhūditi /
ASāh, 11, 13.5 alabhamāno duḥkhārto durmanāḥ śokaśalyaparigato bhavati /
Buddhacarita
BCar, 1, 33.2 lokasya netā tava putrabhūtaḥ duḥkhārditānāṃ bhuvi eṣa trātā //
BCar, 1, 70.1 duḥkhārṇavādvyādhivikīrṇaphenājjarātaraṅgānmaraṇogravegāt /
BCar, 1, 72.1 duḥkhārditebhyo viṣayāvṛtebhyaḥ saṃsārakāntārapathasthitebhyaḥ /
BCar, 1, 75.1 svair mohapāśaiḥ pariveṣṭitasya duḥkhābhibhūtasya nirāśrayasya /
BCar, 4, 96.1 tadevaṃ sati duḥkhārtaṃ jarāmaraṇabhāginam /
BCar, 7, 20.1 duḥkhātmakaṃ naikavidhaṃ tapaśca svargapradhānaṃ tapasaḥ phalaṃ ca /
BCar, 9, 24.1 śokāmbhasi tvatprabhave hyagādhe duḥkhārṇave majjati śākyarājaḥ /
BCar, 11, 36.2 vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ //
BCar, 11, 39.1 duḥkhapratīkāranimittabhūtāstasmātprajānāṃ viṣayā na bhogāḥ /
BCar, 11, 40.2 duḥkhapratīkāravidhau pravṛttaḥ kāmeṣu kuryātsa hi bhogasaṃjñām //
BCar, 11, 44.1 dṛṣṭvā vimiśrāṃ sukhaduḥkhatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam /
BCar, 11, 64.2 namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkhakriyayā yadiṣyate //
BCar, 12, 9.2 jñānaplavam adhiṣṭhāya śīghraṃ duḥkhārṇavaṃ tara //
BCar, 12, 37.2 saṃsāre duḥkhabhūyiṣṭhe janmasvabhiniṣicyate //
BCar, 12, 56.2 caturthaṃ dhyānamāpnoti sukhaduḥkhavivarjitam //
BCar, 12, 57.2 sukhaduḥkhaparityāgādavyāpārācca cetasaḥ //
BCar, 14, 17.1 sukhaṃ syāditi yatkarma kṛtaṃ duḥkhanivṛttaye /
BCar, 14, 28.2 kṣuttarṣajanitair duḥkhaiḥ pīḍyante duḥkhabhāginaḥ //
Carakasaṃhitā
Ca, Sū., 7, 32.1 lāghavaṃ karmasāmarthyaṃ sthairyaṃ duḥkhasahiṣṇutā /
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 25, 10.2 yojayedvyādhibhirduḥkhairduḥkhadveṣī kadācana //
Ca, Sū., 30, 13.2 parihāryā viśeṣeṇa manaso duḥkhahetavaḥ //
Ca, Vim., 2, 9.3 cintāśokabhayakrodhaduḥkhaśayyāprajāgaraiḥ //
Ca, Vim., 6, 3.3 ekatvaṃ tāvad ekameva rogānīkaṃ duḥkhasāmānyāt bahutvaṃ tu daśa rogānīkāni prabhāvabhedādinā bhavanti bahutvam api saṃkhyeyaṃ syādasaṃkhyeyaṃ vā /
Ca, Vim., 8, 39.1 atha pratyakṣaṃ pratyakṣaṃ nāma tad yad ātmanā cendriyaiśca svayamupalabhyate tatrātmapratyakṣāḥ sukhaduḥkhecchādveṣādayaḥ śabdādayastvindriyapratyakṣāḥ //
Ca, Śār., 1, 95.1 upadhā hi paro heturduḥkhaduḥkhāśrayapradaḥ /
Ca, Śār., 1, 95.1 upadhā hi paro heturduḥkhaduḥkhāśrayapradaḥ /
Ca, Śār., 1, 95.2 tyāgaḥ sarvopadhānāṃ ca sarvaduḥkhavyapohakaḥ //
Ca, Śār., 1, 98.2 asātmyārthāgamaśceti jñātavyā duḥkhahetavaḥ //
Ca, Śār., 4, 38.5 āhārakāmam atiduḥkhaśīlācāropacāram asūyakam asaṃvibhāginam atilolupam akarmaśīlaṃ praitaṃ vidyāt /
Ca, Śār., 5, 8.2 tatra heturutpattikāraṇaṃ utpattirjanma vṛddhirāpyāyanam upaplavo duḥkhāgamaḥ ṣaḍdhātuvibhāgo viyogaḥ sajīvāpagamaḥ sa prāṇanirodhaḥ sa bhaṅgaḥ sa lokasvabhāvaḥ /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Cik., 1, 4, 50.1 mṛtyuvyādhijarāvaśyair duḥkhaprāyaiḥ sukhārthibhiḥ /
Garbhopaniṣat
GarbhOp, 1, 7.1 aho duḥkhodadhau magno na paśyāmi pratikriyām /
Lalitavistara
LalVis, 4, 4.21 duḥkhapratyavekṣā dharmālokamukhaṃ praṇidhānasamucchedāya saṃvartate /
LalVis, 4, 4.50 skandhakauśalyaṃ dharmālokamukhaṃ duḥkhaparijñānatāyai saṃvartate /
LalVis, 7, 96.9 evaṃ jarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimokṣante /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 2, 100.1 yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca /
MBh, 1, 2, 106.5 āśvāsanaṃ ca kṛṣṇena duḥkhārtāyāḥ prakīrtitam /
MBh, 1, 3, 81.2 gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ //
MBh, 1, 3, 84.3 duḥkhābhijño hi gurukulavāsasya śiṣyān parikleśena yojayituṃ neyeṣa //
MBh, 1, 6, 4.2 cyavanaṃ bhārgavaṃ brahman pulomā duḥkhamūrchitā //
MBh, 1, 20, 3.2 abhavad duḥkhasaṃtaptā dāsībhāvaṃ samāsthitā //
MBh, 1, 21, 2.2 atīva duḥkhasaṃtaptā dāsībhāvam upāgatā //
MBh, 1, 24, 7.6 prītā paramaduḥkhārtā nāgair viprakṛtā satī //
MBh, 1, 34, 6.2 śāpaduḥkhāgnitaptānāṃ pannagānām anāmayam /
MBh, 1, 34, 6.4 pitāmaham upāgamya duḥkhārtānāṃ mahādyute //
MBh, 1, 38, 8.1 krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam /
MBh, 1, 42, 1.2 etacchrutvā jaratkārur duḥkhaśokaparāyaṇaḥ /
MBh, 1, 42, 12.2 niviśasveti duḥkhārtāsteṣāṃ priyacikīrṣayā //
MBh, 1, 43, 9.2 atiduḥkhānvitā vācaṃ tam uvācaivam astviti //
MBh, 1, 46, 33.3 paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam //
MBh, 1, 46, 34.3 uvāca ca mahīpālo duḥkhaśokasamanvitaḥ /
MBh, 1, 49, 17.3 abravīd duḥkhasaṃtaptaṃ vāsukiṃ jīvayann iva //
MBh, 1, 57, 69.19 dhāraṇād duḥkhasahanāt tayor mātā garīyasī /
MBh, 1, 68, 23.1 sā muhūrtam iva dhyātvā duḥkhāmarṣasamanvitā /
MBh, 1, 68, 27.4 nityaṃ mithyāvihīnānāṃ na ca duḥkhāvaho bhavet //
MBh, 1, 73, 29.1 ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ /
MBh, 1, 78, 1.12 cintayāmāsa duḥkhārtā śarmiṣṭhāṃ prati bhārata //
MBh, 1, 92, 46.2 uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ /
MBh, 1, 97, 2.3 duḥkhārditā tu śokena majjantīva ca sāgare //
MBh, 1, 98, 17.24 tvayā dattaṃ dhanaṃ vipra neccheyaṃ duḥkhakārakam /
MBh, 1, 101, 15.5 yeneha samanuprāptaṃ śūle duḥkhabhayaṃ mahat /
MBh, 1, 101, 24.5 adharma evaṃ viprarṣe bahuduḥkhaphalapradaḥ /
MBh, 1, 107, 11.2 sodaraṃ pātayāmāsa gāndhārī duḥkhamūrchitā //
MBh, 1, 109, 31.2 evam uktvā suduḥkhārto jīvitāt sa vyayujyata /
MBh, 1, 110, 1.3 sabhāryaḥ śokaduḥkhārtaḥ paryadevayad āturaḥ //
MBh, 1, 110, 22.2 evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ /
MBh, 1, 112, 18.2 bhadrā paramaduḥkhārtā tan nibodha narādhipa //
MBh, 1, 113, 40.20 sukhaduḥkhārthajijñāsākārakaśceti viśrutam /
MBh, 1, 116, 13.2 mumoca duḥkhajaṃ śabdaṃ punaḥ punar atīva ha /
MBh, 1, 119, 5.2 saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaram abravīt //
MBh, 1, 130, 1.33 rājan duḥkhaśatāviṣṭāḥ paurāḥ śatasahasraśaḥ /
MBh, 1, 133, 13.1 tāṃstathāvādinaḥ paurān duḥkhitān duḥkhakarśitaḥ /
MBh, 1, 137, 10.3 antarhṛṣṭamanāścāsau bahirduḥkhasamākulaḥ /
MBh, 1, 137, 16.35 yacca sā vanavāsena kleśitā duḥkhabhāginī /
MBh, 1, 138, 14.2 śokaduḥkhaparītātmā niśaśvāsorago yathā /
MBh, 1, 138, 14.11 bhṛśaṃ duḥkhaparītātmā vilalāpa vṛkodaraḥ /
MBh, 1, 145, 4.17 duḥkhāśrupūrṇanayanā likhantyāste mahītalam /
MBh, 1, 145, 20.3 duḥkhamūlaṃ parādhīnaṃ bhṛśam apriyabhāgi ca //
MBh, 1, 145, 29.2 bandhupraṇāśaḥ samprāpto bhṛśaṃ duḥkhakaro mama /
MBh, 1, 147, 1.3 bhṛśaṃ duḥkhaparītāṅgī kanyā tāvabhyabhāṣata //
MBh, 1, 147, 2.1 kim idaṃ bhṛśaduḥkhārtau roravītho 'nāthavat /
MBh, 1, 148, 16.1 so 'haṃ duḥkhārṇave magno mahatyasutare bhṛśam /
MBh, 1, 148, 16.4 duḥkhamūlam idaṃ bhadre mayoktaṃ praśnato 'naghe //
MBh, 1, 167, 1.3 nirjagāma suduḥkhārtaḥ punar evāśramāt tataḥ //
MBh, 1, 167, 3.2 ambhasyasyā nimajjeyam iti duḥkhasamanvitaḥ //
MBh, 1, 169, 9.1 sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ /
MBh, 1, 169, 23.2 jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ //
MBh, 1, 199, 9.19 ityevam uktvā duḥkhārtā śuśoca paramāturā /
MBh, 1, 199, 15.2 yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ //
MBh, 1, 201, 3.4 nirantaram avartetāṃ samaduḥkhasukhāvubhau /
MBh, 1, 209, 16.1 sa no 'pṛcchad duḥkhamūlam uktavatyo vayaṃ ca tat /
MBh, 1, 221, 2.2 jaritā duḥkhasaṃtaptā vilalāpa nareśvara //
MBh, 1, 221, 3.2 jagat saṃdīpayan bhīmo mama duḥkhavivardhanaḥ //
MBh, 1, 223, 1.4 kathaṃ nāma pitāsmākaṃ duḥkhāpannā vaśaṃtvite //
MBh, 1, 224, 23.1 evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase /
MBh, 2, 22, 32.1 jarāsaṃdhahrade ghore duḥkhapaṅke nimajjatām /
MBh, 2, 38, 36.2 teṣāṃ paramaduḥkhārtaḥ sa pakṣī sarvapakṣiṇām //
MBh, 2, 62, 27.1 sarve hīme kauraveyāḥ sabhāyāṃ duḥkhāntare vartamānāstavaiva /
MBh, 2, 66, 3.2 duḥkhārto bharataśreṣṭha idaṃ vacanam abravīt //
MBh, 2, 68, 19.2 evaṃ bruvāṇam ajinair vivāsitaṃ duḥkhābhibhūtaṃ parinṛtyati sma /
MBh, 2, 70, 1.3 āpṛcchad bhṛśaduḥkhārtā yāścānyāstatra yoṣitaḥ //
MBh, 2, 70, 15.2 duḥkhāyāsabhujo 'tyarthaṃ yuktān apyuttamair guṇaiḥ //
MBh, 2, 71, 23.2 iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ //
MBh, 3, 1, 18.1 kva gamiṣyatha bhadraṃ vas tyaktvāsmān duḥkhabhāginaḥ /
MBh, 3, 1, 38.1 guṇān pārthasya saṃsmṛtya duḥkhārtāḥ paramāturāḥ /
MBh, 3, 1, 40.3 udakenaiva tāṃ rātrim ūṣus te duḥkhakarśitāḥ //
MBh, 3, 2, 9.2 duḥkhānvitān imān kleśair nāhaṃ yoktum ihotsahe //
MBh, 3, 2, 26.1 manaso duḥkhamūlaṃ tu sneha ity upalabhyate /
MBh, 3, 2, 26.2 snehāt tu sajjate jantur duḥkhayogam upaiti ca //
MBh, 3, 3, 2.2 na cāsmi pālane śakto bahuduḥkhasamanvitaḥ //
MBh, 3, 10, 14.1 tato 'haṃ tasya duḥkhārtā viraumi bhṛśaduḥkhitā /
MBh, 3, 13, 1.3 pāṇḍavān duḥkhasaṃtaptān samājagmur mahāvane //
MBh, 3, 13, 110.2 abhyavarṣata pāñcālī duḥkhajair aśrubindubhiḥ //
MBh, 3, 23, 15.2 ruruduś cukruśuś caiva duḥkhaśokasamanvitāḥ //
MBh, 3, 28, 1.3 upaviṣṭāḥ kathāś cakrur duḥkhaśokaparāyaṇāḥ //
MBh, 3, 28, 10.2 śocāmi tvāṃ mahārāja duḥkhānarhaṃ sukhocitam //
MBh, 3, 34, 22.2 jahatas tāta dharmārthau pretaṃ duḥkhasukhe yathā //
MBh, 3, 49, 3.2 duḥkhārtā bharataśreṣṭhā niṣeduḥ saha kṛṣṇayā /
MBh, 3, 56, 17.2 nāyam astīti duḥkhārtā vrīḍitā jagmur ālayān //
MBh, 3, 60, 2.1 sāpaśyamānā bhartāraṃ duḥkhaśokasamanvitā /
MBh, 3, 60, 15.1 yasyābhiśāpād duḥkhārto duḥkhaṃ vindati naiṣadhaḥ /
MBh, 3, 60, 36.1 damayantī tu duḥkhārtā patirājyavinākṛtā /
MBh, 3, 61, 27.1 kaṃ nu pṛcchāmi duḥkhārtā tvadarthe śokakarśitā /
MBh, 3, 62, 17.4 agacchad rājaśārdūla duḥkhaśokaparāyaṇā //
MBh, 3, 65, 25.2 adṛṣṭapūrvāṃ duḥkhasya duḥkhārtāṃ dhyānatatparām //
MBh, 3, 68, 20.2 abravīt saṃnidhau mātur duḥkhaśokasamanvitā //
MBh, 3, 73, 25.2 bhṛśaṃ duḥkhaparītātmā sasvaraṃ praruroda ha //
MBh, 3, 74, 2.2 mātuḥ sakāśaṃ duḥkhārtā nalaśaṅkāsamutsukā //
MBh, 3, 79, 4.3 babhūvuḥ kauraveyās te duḥkhaśokaparāyaṇāḥ //
MBh, 3, 92, 1.3 tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ //
MBh, 3, 106, 19.1 tasmād duḥkhābhisaṃtaptaṃ yajñavighnācca mohitam /
MBh, 3, 118, 23.2 netrodbhavaṃ saṃmumucur daśārhā duḥkhārtijaṃ vāri mahānubhāvāḥ //
MBh, 3, 141, 8.2 rājaputrī śrameṇārtā duḥkhārtā caiva bhārata /
MBh, 3, 144, 2.1 śrāntā duḥkhaparītā ca vātavarṣeṇa tena ca /
MBh, 3, 144, 8.2 rājā tu vacanāt tasya bhṛśaṃ duḥkhasamanvitaḥ /
MBh, 3, 170, 7.1 agṛhṇītāṃ varaṃ te tu sutānām alpaduḥkhatām /
MBh, 3, 170, 58.1 tacchokayuktam aśrīkaṃ duḥkhadainyasamāhatam /
MBh, 3, 181, 25.2 phalatyatha sukhārho vā duḥkhārho vāpi jāyate //
MBh, 3, 200, 7.2 sukhaduḥkhaviparyāso yadā samupapadyate /
MBh, 3, 200, 27.1 anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī /
MBh, 3, 200, 35.2 tadduḥkhapratighātārtham apuṇyāṃ yonim aśnute //
MBh, 3, 200, 37.1 ajasram eva duḥkhārto 'duḥkhitaḥ sukhasaṃjñitaḥ /
MBh, 3, 211, 2.2 duḥkhārtānāṃ sa sarveṣāṃ śivakṛt satataṃ śivaḥ //
MBh, 3, 224, 9.1 tava duḥkhopapannāyā yair ācaritam apriyam /
MBh, 3, 225, 7.2 vane sthitān pārthivaputrapautrāñśrutvā tadā duḥkhanadīṃ prapannān //
MBh, 3, 238, 27.2 aśrukaṇṭhaḥ suduḥkhārtaḥ prāñjaliḥ praṇipatya ca /
MBh, 3, 244, 8.2 mṛgān dṛṣṭvā suduḥkhārto dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 245, 30.1 tasya duḥkhārjitasyaivaṃ parityāgaḥ suduṣkaraḥ /
MBh, 3, 256, 24.2 jagāma rājā duḥkhārto gaṅgādvārāya bhārata //
MBh, 3, 261, 26.2 duḥkhārto bharataśreṣṭha na kiṃcid vyājahāra ha //
MBh, 3, 261, 45.1 tato rāvaṇam abhyetya rākṣasī duḥkhamūrchitā /
MBh, 3, 263, 23.1 duḥkhaśokasamāviṣṭau vaidehīharaṇārditau /
MBh, 3, 264, 1.3 sītāharaṇaduḥkhārtaḥ pampāṃ rāmaḥ samāsadat //
MBh, 3, 264, 42.3 uvāsa duḥkhavasatīḥ phalamūlakṛtāśanā //
MBh, 3, 280, 4.1 taṃ śrutvā niyamaṃ duḥkhaṃ vadhvā duḥkhānvito nṛpaḥ /
MBh, 3, 280, 9.2 duḥkhānvitāyās tiṣṭhantyāḥ sā rātrir vyatyavartata //
MBh, 3, 281, 18.2 sāvitrī cāpi duḥkhārtā yamam evānvagacchata /
MBh, 3, 281, 94.3 ucchritya bāhū duḥkhārtaḥ sasvaraṃ praruroda ha //
MBh, 3, 294, 36.2 dṛṣṭvā sarve siddhasaṃghāś ca nedur na hyasyāsīd duḥkhajo vai vikāraḥ //
MBh, 3, 299, 7.1 ityuktvā duḥkhaśokārtaḥ śucir dharmasutas tadā /
MBh, 4, 1, 2.27 ityuktvā duḥkhaśokārtaḥ śucir dharmasutastadā /
MBh, 4, 8, 28.2 rakṣanti te ca māṃ nityaṃ duḥkhācārā tathā nvaham //
MBh, 4, 8, 31.2 duḥkhaśīlā hi gandharvāste ca me balavattarāḥ //
MBh, 4, 18, 34.2 evaṃ duḥkhaśatāviṣṭā yudhiṣṭhiranimittataḥ //
MBh, 4, 19, 30.2 tataḥ paramaduḥkhārta idaṃ vacanam abravīt //
MBh, 4, 21, 29.1 aśru duḥkhābhibhūtāyā mama mārjasva bhārata /
MBh, 5, 32, 24.2 tāni prītānyeva tṛṣṇākṣayānte tānyavyatho duḥkhahīnaḥ praṇudyāt //
MBh, 5, 36, 67.2 duḥkhopetā rogiṇo nityam eva na budhyante dhanabhogānna saukhyam //
MBh, 5, 39, 9.1 parāpavādaniratāḥ paraduḥkhodayeṣu ca /
MBh, 5, 39, 44.1 anirvedaḥ śriyo mūlaṃ duḥkhanāśe sukhasya ca /
MBh, 5, 39, 48.1 duḥkhārteṣu pramatteṣu nāstikeṣvalaseṣu ca /
MBh, 5, 40, 14.1 mṛtaṃ putraṃ duḥkhapuṣṭaṃ manuṣyā utkṣipya rājan svagṛhānnirharanti /
MBh, 5, 41, 10.3 yaṃ śrutvāyaṃ manuṣyendraḥ sukhaduḥkhātigo bhavet //
MBh, 5, 54, 32.1 yukto duḥkhocitaścāhaṃ vidyāpāragatastathā /
MBh, 5, 81, 43.1 api jātu sa kālaḥ syāt kṛṣṇa duḥkhaviparyayaḥ /
MBh, 5, 88, 45.2 upapannā maheṣvāsair draupadī duḥkhabhāginī //
MBh, 5, 88, 84.2 pravrājanaṃ ca putrāṇāṃ na me tad duḥkhakāraṇam //
MBh, 5, 102, 14.3 bhakṣito vainateyena duḥkhārtāstena vai vayam //
MBh, 5, 104, 2.1 jñātīnāṃ duḥkhakartāraṃ bandhūnāṃ śokavardhanam /
MBh, 5, 134, 9.2 sukhaduḥkhasahā vīra śatārhā anivartinaḥ //
MBh, 5, 135, 16.2 pravrājanaṃ sutānāṃ vā na me tad duḥkhakāraṇam //
MBh, 5, 142, 10.2 aniṣṭanantī duḥkhārtā manasā vimamarśa ha //
MBh, 5, 173, 8.2 tapasā vā yudhā vāpi duḥkhahetuḥ sa me mataḥ /
MBh, 5, 173, 12.2 niḥśvasantīṃ satīṃ bālāṃ duḥkhaśokaparāyaṇām //
MBh, 5, 174, 19.1 tataḥ sa rājarṣir abhūd duḥkhaśokasamanvitaḥ /
MBh, 5, 176, 1.2 duḥkhadvayam idaṃ bhadre katarasya cikīrṣasi /
MBh, 5, 176, 8.1 niveditaṃ mayā hyetad duḥkhamūlaṃ yathātatham /
MBh, 5, 192, 11.2 sā tu duḥkhārṇavaṃ prāpya naḥ syād arcayatāṃ bhṛśam //
MBh, 5, 192, 29.1 pratijñāto hi bhavatā duḥkhapratinayo mama /
MBh, 5, 193, 12.2 pāñcālarājaṃ drupadaṃ duḥkhāmarṣasamanvitaḥ //
MBh, 6, BhaGī 2, 14.1 mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ /
MBh, 6, BhaGī 2, 15.2 samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate //
MBh, 6, BhaGī 5, 22.1 ye hi saṃsparśajā bhogā duḥkhayonaya eva te /
MBh, 6, BhaGī 6, 17.2 yuktasvapnāvabodhasya yogo bhavati duḥkhahā //
MBh, 6, BhaGī 6, 23.1 taṃ vidyādduḥkhasaṃyogaviyogaṃ yogasaṃjñitam /
MBh, 6, BhaGī 8, 15.1 māmupetya punarjanma duḥkhālayamaśāśvatam /
MBh, 6, BhaGī 12, 13.2 nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī //
MBh, 6, BhaGī 13, 8.2 janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam //
MBh, 6, BhaGī 14, 24.1 samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ /
MBh, 6, BhaGī 15, 5.2 dvaṃdvairvimuktāḥ sukhaduḥkhasaṃjñairgacchantyamūḍhāḥ padamavyayaṃ tat //
MBh, 6, BhaGī 17, 9.2 āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ //
MBh, 6, BhaGī 18, 36.2 abhyāsādramate yatra duḥkhāntaṃ ca nigacchati //
MBh, 6, 94, 2.1 sa dhyātvā suciraṃ kālaṃ duḥkharoṣasamanvitaḥ /
MBh, 6, 103, 84.2 arjuno duḥkhasaṃtaptaḥ savrīḍam idam abravīt //
MBh, 7, 50, 53.3 draupadī caiva duḥkhārte te ca vakṣyāmi kiṃ nvaham //
MBh, 7, 50, 59.2 apāyācchastram utsṛjya kopaduḥkhasamanvitaḥ //
MBh, 7, 52, 24.3 yogād duḥkhocitatvācca tasmāt tvatto 'dhiko 'rjunaḥ //
MBh, 7, 54, 1.2 tāṃ niśāṃ duḥkhaśokārtau śvasantāviva coragau /
MBh, 7, 57, 13.1 duḥkhopāyasya me vīra vikāṅkṣā parivartate /
MBh, 7, 59, 12.1 sa bhavāṃstārayatvasmād duḥkhāmarṣamahārṇavāt /
MBh, 7, 61, 1.2 śvobhūte kim akārṣuste duḥkhaśokasamanvitāḥ /
MBh, 7, 73, 9.2 āśrayaṃ dhārtarāṣṭrasya rājño duḥkhabhayāvaham //
MBh, 7, 102, 29.1 purā hi duḥkhadīrṇānāṃ bhavān gatir abhūddhi naḥ /
MBh, 7, 118, 40.2 tasmānmanyur na vaḥ kāryaḥ krodho duḥkhakaro nṛṇām //
MBh, 7, 128, 12.1 saindhavasya vadhenaiva bhṛśaṃ duḥkhasamanvitaḥ /
MBh, 7, 159, 1.3 duḥkhāmarṣavaśaṃ prāpto dharmaputro yudhiṣṭhiraḥ //
MBh, 7, 161, 36.1 droṇasya karma tad dṛṣṭvā kopaduḥkhasamanvitaḥ /
MBh, 8, 1, 33.2 sudīrgham abhiniḥśvasya duḥkhārta idam abravīt //
MBh, 8, 2, 3.2 ūrdhvam evābhyavekṣanta duḥkhatrastāny anekaśaḥ //
MBh, 8, 4, 3.1 kṛtāstraparamāḥ śalye duḥkhapāraṃ titīrṣavaḥ /
MBh, 8, 17, 97.2 niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ //
MBh, 8, 49, 101.2 utthāya tasmācchayanād uvāca pārthaṃ tato duḥkhaparītacetāḥ //
MBh, 8, 49, 116.1 tvadbuddhiplavam āsādya duḥkhaśokārṇavād vayam /
MBh, 8, 68, 7.2 duryodhanasyāntikam etya śīghraṃ sambhāṣya duḥkhārtam uvāca vākyam //
MBh, 9, 1, 14.2 praviveśa purīṃ dīno duḥkhaśokasamanvitaḥ //
MBh, 9, 2, 47.2 duḥkhaśokābhisaṃtapto na śroṣye paruṣā giraḥ //
MBh, 9, 28, 28.2 duḥkhasaṃtaptahṛdayo dṛṣṭvā rājan balakṣayam //
MBh, 9, 28, 42.2 muhūrtaṃ nāśakaṃ vaktuṃ kiṃcid duḥkhapariplutaḥ //
MBh, 9, 54, 1.3 yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam //
MBh, 9, 55, 1.3 yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam //
MBh, 9, 55, 5.2 evam uktvā sa duḥkhārto virarāma janādhipaḥ //
MBh, 9, 58, 24.1 evam uktvā suduḥkhārto niśaśvāsa sa pārthivaḥ /
MBh, 9, 63, 17.2 tau hi saṃjaya duḥkhārtau vijñāpyau vacanānmama //
MBh, 9, 63, 35.2 rorūyamāṇā duḥkhārtā duḥśalā sā bhaviṣyati //
MBh, 10, 1, 28.1 tasmin rātrimukhe ghore duḥkhaśokasamanvitāḥ /
MBh, 10, 1, 31.2 sukhocitāvaduḥkhārhau niṣaṇṇau dharaṇītale /
MBh, 10, 3, 1.3 aśvatthāmā mahārāja duḥkhaśokasamanvitaḥ //
MBh, 10, 5, 30.2 samaduḥkhasukhau caiva nāvāṃ śaṅkitum arhasi //
MBh, 10, 11, 1.3 mahāduḥkhaparītātmā babhūva janamejaya //
MBh, 10, 16, 24.1 tām upetya nirānandāṃ duḥkhaśokasamanvitām /
MBh, 11, 1, 18.2 yena māṃ duḥkhabhāgeṣu dhātā karmasu yuktavān //
MBh, 11, 7, 17.2 sādhuḥ paramaduḥkhānāṃ duḥkhabhaiṣajyam ācaret //
MBh, 11, 11, 4.1 tam anvagāt suduḥkhārtā draupadī śokakarśitā /
MBh, 11, 15, 12.2 anvaśocanta duḥkhārtā draupadīṃ ca hatātmajām /
MBh, 11, 16, 14.1 adṛṣṭapūrvaṃ paśyantyo duḥkhārtā bharatastriyaḥ /
MBh, 11, 16, 16.1 duḥkhopahatacittābhiḥ samantād anunāditam /
MBh, 11, 16, 42.1 tān imāḥ paridevanti duḥkhārtāḥ paramāṅganāḥ /
MBh, 11, 16, 42.2 kṛpaṇaṃ vṛṣṇiśārdūla duḥkhaśokārditā bhṛśam //
MBh, 11, 18, 14.1 haṃsagadgadabhāṣiṇyo duḥkhaśokapramohitāḥ /
MBh, 11, 20, 14.2 pitṝnmāṃ caiva duḥkhārtāṃ vihāya kva gamiṣyasi //
MBh, 11, 23, 34.2 kṛpī kṛpaṇam anvāste duḥkhopahatacetanā //
MBh, 11, 25, 34.3 duḥkhopahatavijñānā dhairyam utsṛjya bhārata //
MBh, 12, 6, 3.1 kuntī śokaparītāṅgī duḥkhopahatacetanā /
MBh, 12, 6, 10.3 na guhyaṃ dhārayiṣyantītyatiduḥkhasamanvitaḥ //
MBh, 12, 7, 1.3 śuśoca duḥkhasaṃtaptaḥ smṛtvā karṇaṃ mahāratham //
MBh, 12, 7, 2.1 āviṣṭo duḥkhaśokābhyāṃ niḥśvasaṃśca punaḥ punaḥ /
MBh, 12, 13, 12.2 duḥkhapralāpān ārtasya tasmānme kṣantum arhasi //
MBh, 12, 14, 7.2 upapannena vākyena satataṃ duḥkhabhāginaḥ //
MBh, 12, 16, 15.2 na duḥkhī sukhajātasya na sukhī duḥkhajasya vā //
MBh, 12, 26, 13.2 gītaṃ rājñā senajitā duḥkhārtena yudhiṣṭhira //
MBh, 12, 26, 22.2 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham //
MBh, 12, 26, 25.1 yannimittaṃ bhavecchokastāpo vā duḥkhamūrchitaḥ /
MBh, 12, 26, 29.2 parāvarajño lokasya dharmavit sukhaduḥkhavit //
MBh, 12, 27, 30.1 sukhaṃ duḥkhāntam ālasyaṃ dākṣyaṃ duḥkhaṃ sukhodayam /
MBh, 12, 28, 3.2 saṃśayaṃ paripapraccha duḥkhaśokapariplutaḥ //
MBh, 12, 34, 7.2 sukhaduḥkhaguṇodarkaṃ kālaṃ kālaphalapradam //
MBh, 12, 44, 4.1 araṇye duḥkhavasatīr matkṛte puruṣottamāḥ /
MBh, 12, 59, 6.2 tulyaduḥkhasukhātmā ca tulyapṛṣṭhabhujodaraḥ //
MBh, 12, 59, 23.2 ūcuḥ prāñjalayaḥ sarve duḥkhaśokabhayārditāḥ //
MBh, 12, 83, 64.1 ubhe dṛṣṭvā duḥkhasukhe rājyaṃ prāpya yadṛcchayā /
MBh, 12, 112, 26.2 te tvāṃ vibhedayiṣyanti duḥkhaśīlā madantare //
MBh, 12, 116, 17.1 samaduḥkhasukhā yasya sahāyāḥ satyakāriṇaḥ /
MBh, 12, 124, 43.2 upākṛtya tu viprāya varaṃ duḥkhānvito 'bhavat //
MBh, 12, 128, 8.3 duḥkhādāna ihāḍhyeṣu syāt tu paścāt kṣamo mataḥ //
MBh, 12, 137, 12.2 pūjanī duḥkhasaṃtaptā rudatī vākyam abravīt //
MBh, 12, 137, 62.1 yastu śocati duḥkhārtaḥ sa kathaṃ vaktum utsahet /
MBh, 12, 142, 13.1 iti saṃcintya duḥkhārtā bhartāraṃ duḥkhitaṃ tadā /
MBh, 12, 142, 20.2 atiduḥkhānvitā procya bhartāraṃ samudaikṣata //
MBh, 12, 149, 33.1 yathākṛtā ca bhūteṣu prāpyate sukhaduḥkhatā /
MBh, 12, 149, 81.2 imaṃ prekṣya punarbhāvaṃ duḥkhaśokābhivardhanam //
MBh, 12, 149, 84.2 sukhaduḥkhānvite loke nehāstyekam anantakam //
MBh, 12, 149, 88.1 duḥkhasaṃbhāvanāṃ kṛtvā dhārayitvā svayaṃ sukham /
MBh, 12, 161, 42.2 vimuktadoṣaḥ samaloṣṭakāñcanaḥ sa mucyate duḥkhasukhārthasiddheḥ //
MBh, 12, 168, 18.1 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham /
MBh, 12, 168, 29.1 sukhaṃ duḥkhāntam ālasyaṃ duḥkhaṃ dākṣyaṃ sukhodayam /
MBh, 12, 169, 29.2 samaduḥkhasukhaḥ kṣemī mṛtyuṃ hāsyāmyamartyavat //
MBh, 12, 170, 1.3 sukhaduḥkhāgamasteṣāṃ kaḥ kathaṃ vā pitāmaha //
MBh, 12, 183, 7.1 tatra duḥkhavimokṣārthaṃ prayateta vicakṣaṇaḥ /
MBh, 12, 187, 31.1 atha yad duḥkhasaṃyuktam atuṣṭikaram ātmanaḥ /
MBh, 12, 192, 22.3 bahuduḥkhasukhaṃ dehaṃ notsṛjeyam ahaṃ vibho //
MBh, 12, 203, 22.2 rājarṣayaḥ purāṇāśca paramaṃ duḥkhabheṣajam //
MBh, 12, 205, 21.2 prītiduḥkhanibaddhāṃśca samastāṃstrīn atho guṇān /
MBh, 12, 206, 5.2 sukhaduḥkhasamārambhāj janmājanmakṛtakṣaṇāḥ //
MBh, 12, 206, 18.2 duḥkhādyantair duḥkhamadhyair naraḥ śārīramānasaiḥ //
MBh, 12, 206, 18.2 duḥkhādyantair duḥkhamadhyair naraḥ śārīramānasaiḥ //
MBh, 12, 212, 11.2 sukhaduḥkheti yām āhur aduḥkhetyasukheti ca //
MBh, 12, 212, 15.2 vartate kimadhiṣṭhānā prasaktā duḥkhasaṃtatiḥ //
MBh, 12, 212, 17.2 nityaṃ mithyāvinītānāṃ kleśo duḥkhāvaho mataḥ //
MBh, 12, 217, 13.2 sukhaduḥkhaphalaṃ caiva na dveṣmi na ca kāmaye //
MBh, 12, 258, 43.1 so 'bravīd duḥkhasaṃtapto bhṛśam aśrūṇi vartayan /
MBh, 12, 267, 35.2 bhavatyeko hyayaṃ nityaṃ śarīre sukhaduḥkhabhāk //
MBh, 12, 270, 3.1 kadā vayaṃ kariṣyāmaḥ saṃnyāsaṃ duḥkhasaṃjñakam /
MBh, 12, 275, 16.2 dhṛtiśca duḥkhatyāgaścāpyubhayaṃ naḥ sukhodayam //
MBh, 12, 279, 18.1 tato duḥkhakṣayaṃ kṛtvā sukṛtaṃ karma sevate /
MBh, 12, 280, 6.3 tasmāt pāpaṃ na seveta karma duḥkhaphalodayam //
MBh, 12, 286, 36.2 samaduḥkhasukho bhūtvā sa paratra mahīyate //
MBh, 12, 290, 61.1 tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam /
MBh, 12, 290, 64.1 nānāprītimahāratnaṃ duḥkhajvarasamīraṇam /
MBh, 12, 301, 21.2 atyāśitvam akāruṇyaṃ sukhaduḥkhopasevanam //
MBh, 12, 308, 49.1 atha vā duḥkhaśaithilyaṃ vīkṣya liṅge kṛtā matiḥ /
MBh, 12, 316, 8.2 nālaṃ sa duḥkhamokṣāya saṅgo vai duḥkhalakṣaṇam //
MBh, 12, 316, 8.2 nālaṃ sa duḥkhamokṣāya saṅgo vai duḥkhalakṣaṇam //
MBh, 12, 316, 21.2 parityajyāmiṣaṃ saumya duḥkhatāpād vimokṣyase //
MBh, 12, 316, 54.2 sa duḥkhapratighātārthaṃ hanti jantūn anekadhā //
MBh, 12, 317, 11.1 duḥkhopaghāte śārīre mānase vāpyupasthite /
MBh, 12, 318, 1.2 sukhaduḥkhaviparyāso yadā samupapadyate /
MBh, 12, 329, 26.6 atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra //
MBh, 12, 329, 33.1 atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat /
MBh, 12, 329, 35.3 naṣṭaṃ hi mām iyam anviṣyopāgamad duḥkhārteti /
MBh, 13, 1, 57.1 dhiṅ mṛtyuṃ ca durātmānaṃ krūraṃ duḥkhakaraṃ satām /
MBh, 13, 5, 8.2 samaduḥkhasukhaṃ jñātvā vismitaḥ pākaśāsanaḥ //
MBh, 13, 14, 81.1 tato mām abravīnmātā duḥkhaśokasamanvitā /
MBh, 13, 14, 191.1 ajaraścāmaraścaiva bhava duḥkhavivarjitaḥ /
MBh, 13, 16, 68.1 akṣayaścāvyayaścaiva bhavitā duḥkhavarjitaḥ /
MBh, 13, 18, 8.2 muktaścāsmyavaśaḥ pāpāt tato duḥkhavināśanaḥ /
MBh, 13, 18, 19.3 bhavitā tvaṃ mṛgaḥ krūro mahāduḥkhasamanvitaḥ //
MBh, 13, 18, 21.1 ajaraścāmaraścaiva bhavitā duḥkhavarjitaḥ /
MBh, 13, 18, 53.1 sūkṣmaṃ sthūlaṃ mṛdu yaccāpy asūkṣmaṃ sukhaṃ duḥkhaṃ sukhaduḥkhāntaraṃ ca /
MBh, 13, 27, 42.1 bhūtānām iha sarveṣāṃ duḥkhopahatacetasām /
MBh, 13, 30, 8.2 kiṃ māṃ tudasi duḥkhārtaṃ mṛtaṃ mārayase ca mām /
MBh, 13, 51, 14.2 maharṣer vacanaṃ śrutvā nahuṣo duḥkhakarśitaḥ /
MBh, 13, 70, 8.1 nāciketaṃ pitā dṛṣṭvā patitaṃ duḥkhamūrchitaḥ /
MBh, 13, 70, 9.1 tasya duḥkhaparītasya svaṃ putram upagūhataḥ /
MBh, 13, 97, 17.2 adyainaṃ dīptakiraṇaṃ reṇuke tava duḥkhadam /
MBh, 13, 102, 20.1 prāyacchata varaṃ devaḥ prajānāṃ duḥkhakārakam /
MBh, 13, 112, 107.2 sukhaduḥkhasamāyuktā vyādhitāste bhavantyuta //
MBh, 13, 135, 6.2 lokādhyakṣaṃ stuvannityaṃ sarvaduḥkhātigo bhavet //
MBh, 14, 9, 3.3 ācakṣva me tad dvija yāvad etān nihanmi sarvāṃstava duḥkhakartṝn //
MBh, 14, 16, 29.2 sthānācca mahato bhraṃśo duḥkhalabdhāt punaḥ punaḥ //
MBh, 14, 16, 37.2 lokatantraṃ parityaktaṃ duḥkhārtena bhṛśaṃ mayā /
MBh, 14, 19, 27.1 duḥkhaśokamayair ghoraiḥ saṅgasnehasamudbhavaiḥ /
MBh, 14, 39, 13.2 adhvagāḥ paritapyeraṃstṛṣṇārtā duḥkhabhāginaḥ //
MBh, 14, 45, 3.2 sukhaduḥkhāntasaṃkleśaṃ kṣutpipāsāvakīlanam //
MBh, 14, 52, 26.2 duḥkhārjitasya tapasastasmānnecchāmi te vyayam //
MBh, 14, 59, 36.3 duḥkhaharṣaparikleśā vṛṣṇīnām abhavaṃstadā //
MBh, 14, 60, 3.2 duḥkhaśokābhisaṃtapto bhaved iti mahāmatiḥ //
MBh, 14, 60, 6.1 tataḥ sa dauhitravadhād duḥkhaśokasamanvitaḥ /
MBh, 14, 60, 24.2 duḥkhārtātho pṛthāṃ prāpya kurarīva nanāda ha //
MBh, 14, 60, 31.2 śrutvā pṛthā suduḥkhārtā śanair vākyam athābravīt //
MBh, 14, 61, 6.3 atīva duḥkhasaṃtaptā na śamaṃ copalebhire //
MBh, 14, 65, 27.2 ucchritya bāhū duḥkhārtā tāścānyāḥ prāpatan bhuvi //
MBh, 14, 66, 1.3 dṛṣṭvā cukrośa duḥkhārtā vacanaṃ cedam abravīt //
MBh, 14, 67, 1.2 evam uktastu rājendra keśihā duḥkhamūrchitaḥ /
MBh, 14, 68, 2.2 cukrośa kuntī duḥkhārtā sarvāśca bharatastriyaḥ //
MBh, 14, 68, 12.2 māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīm iva //
MBh, 14, 76, 17.1 mumucuścāsram atyuṣṇaṃ duḥkhaśokasamanvitāḥ /
MBh, 14, 77, 28.3 pituśca mṛtyuduḥkhārto 'jahāt prāṇān dhanaṃjaya //
MBh, 14, 77, 39.3 provāca duḥkhaśokārtaḥ kṣatradharmaṃ vigarhayan //
MBh, 14, 78, 34.2 viveśa pāṇḍavaṃ rājanmarma bhittvātiduḥkhakṛt //
MBh, 14, 79, 17.1 sāhaṃ duḥkhānvitā bhīru patiputravinākṛtā /
MBh, 14, 80, 16.1 ityuktvā sa tadā rājā duḥkhaśokasamāhataḥ /
MBh, 14, 89, 5.1 atīva duḥkhabhāgī sa satataṃ kuntinandanaḥ /
MBh, 14, 89, 8.2 na hyanyad anupaśyāmi yenāsau duḥkhabhāg jayaḥ //
MBh, 15, 6, 2.1 yo 'haṃ bhavantaṃ duḥkhārtam upavāsakṛśaṃ nṛpa /
MBh, 15, 13, 22.1 tān avibruvataḥ kiṃcid duḥkhaśokaparāyaṇān /
MBh, 15, 15, 18.1 tyaktā vayaṃ tu bhavatā duḥkhaśokaparāyaṇāḥ /
MBh, 15, 21, 7.1 tathārjunastīvraduḥkhābhitapto muhur muhur niḥśvasan bhāratāgryaḥ /
MBh, 15, 22, 27.2 duḥkhaśokasamāviṣṭau mādrīputrāvimau tathā //
MBh, 15, 24, 13.1 pāṇḍavā api dīnāste duḥkhaśokaparāyaṇāḥ /
MBh, 15, 24, 15.2 kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ //
MBh, 15, 28, 1.2 vanaṃ gate kauravendre duḥkhaśokasamāhatāḥ /
MBh, 15, 36, 33.2 na śāntim adhigacchāmi duḥkhaśokasamāhataḥ /
MBh, 15, 46, 19.2 pāṇḍavāḥ pañca duḥkhārtā bhūtānīva yugakṣaye //
MBh, 16, 1, 11.1 mausalaṃ te pariśrutya duḥkhaśokasamanvitāḥ /
MBh, 16, 8, 20.1 tam anvayustatra tatra duḥkhaśokasamāhatāḥ /
MBh, 16, 8, 60.1 sa śarakṣayam āsādya duḥkhaśokasamāhataḥ /
MBh, 16, 8, 62.2 duḥkhaśokasamāviṣṭo niḥśvāsaparamo 'bhavat //
MBh, 17, 1, 7.2 duḥkhārtaścābravīd rājā subhadrāṃ pāṇḍavāgrajaḥ //
MBh, 18, 2, 31.1 sa saṃnivṛtto dharmātmā duḥkhaśokasamanvitaḥ /
MBh, 18, 2, 49.2 duḥkhaśokasamāviṣṭaścintāvyākulitendriyaḥ //
Manusmṛti
ManuS, 1, 26.2 dvaṃdvair ayojayac cemāḥ sukhaduḥkhādibhiḥ prajāḥ //
ManuS, 1, 49.2 antaḥsaṃjñā bhavanty ete sukhaduḥkhasamanvitāḥ //
ManuS, 4, 12.2 saṃtoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyayaḥ //
ManuS, 4, 157.2 duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca //
ManuS, 6, 64.1 adharmaprabhavaṃ caiva duḥkhayogaṃ śarīriṇām /
ManuS, 11, 9.1 śaktaḥ parajane dātā svajane duḥkhajīvini /
ManuS, 12, 28.1 yat tu duḥkhasamāyuktam aprītikaram ātmanaḥ /
ManuS, 12, 77.1 sambhavāṃś ca viyoniṣu duḥkhaprāyāsu nityaśaḥ /
Nyāyasūtra
NyāSū, 1, 1, 2.0 duḥkhajanmapravṛttidoṣamithyājñānānām uttarottarāpāye tadanantarāpāyāt apavargaḥ //
NyāSū, 1, 1, 9.0 ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargāḥ tu prameyam //
NyāSū, 1, 1, 10.0 icchādveṣaprayatnasukhaduḥkhajñānāni ātmano liṅgam iti //
NyāSū, 3, 2, 41.0 praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ //
NyāSū, 4, 1, 58.0 duḥkhavikalpe sukhābhimānācca //
Rāmāyaṇa
Rām, Bā, 8, 13.1 anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ /
Rām, Bā, 40, 13.1 sa duḥkhavaśam āpannas tv asamañjasutas tadā /
Rām, Bā, 40, 14.2 dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ //
Rām, Bā, 41, 5.2 duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata //
Rām, Ay, 7, 17.1 sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā /
Rām, Ay, 8, 1.2 uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā //
Rām, Ay, 8, 12.2 śokavyasanavistīrṇe majjantī duḥkhasāgare //
Rām, Ay, 16, 53.1 sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā /
Rām, Ay, 17, 26.2 atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam //
Rām, Ay, 17, 32.1 yadi hy akāle maraṇaṃ svayecchayā labheta kaścid guruduḥkhakarśitaḥ /
Rām, Ay, 20, 1.2 śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ //
Rām, Ay, 23, 7.2 āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho //
Rām, Ay, 30, 16.2 ekaduḥkhasukhā rāmam anugacchāma dhārmikam //
Rām, Ay, 31, 14.2 tam asamprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ //
Rām, Ay, 34, 28.2 śuddhasattvā mumocāśru sahasā duḥkhaharṣajam //
Rām, Ay, 35, 31.1 na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ /
Rām, Ay, 36, 7.2 ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ //
Rām, Ay, 37, 13.1 vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran /
Rām, Ay, 37, 20.2 klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām //
Rām, Ay, 39, 13.1 duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam /
Rām, Ay, 42, 5.2 vyagarhayanta duḥkhārtā vāgbhis totrair iva dvipān //
Rām, Ay, 42, 15.2 iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan //
Rām, Ay, 45, 23.1 paridevayamānasya duḥkhārtasya mahātmanaḥ /
Rām, Ay, 46, 12.2 kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ //
Rām, Ay, 46, 13.2 dṛṣṭvā dūragataṃ rāmaṃ duḥkhārto rurude ciram //
Rām, Ay, 47, 20.1 mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca /
Rām, Ay, 47, 24.2 śete paramaduḥkhārtā patitā śokasāgare //
Rām, Ay, 51, 1.1 kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha /
Rām, Ay, 54, 5.1 tyaja śokaṃ ca mohaṃ ca sambhramaṃ duḥkhajaṃ tathā /
Rām, Ay, 58, 57.2 gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ //
Rām, Ay, 60, 11.2 vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ //
Rām, Ay, 67, 1.2 bharato duḥkhasaṃtapta idaṃ vacanam abravīt //
Rām, Ay, 69, 5.2 paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām //
Rām, Ay, 69, 29.2 evam āśvāsayann eva duḥkhārto nipapāta ha //
Rām, Ay, 69, 33.1 evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ /
Rām, Ay, 72, 24.2 niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca //
Rām, Ay, 79, 20.2 ākrānto duḥkhaśailena mahatā kaikayīsutaḥ //
Rām, Ay, 82, 17.2 sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ //
Rām, Ay, 90, 20.2 mayā paśyet suduḥkhārtā hastibhagnam iva drumam //
Rām, Ay, 93, 28.1 taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ /
Rām, Ay, 93, 37.1 duḥkhābhitapto bharato rājaputro mahābalaḥ /
Rām, Ay, 95, 30.2 nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt //
Rām, Ay, 96, 20.1 tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā /
Rām, Ay, 105, 23.2 bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt //
Rām, Ār, 15, 25.1 asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ /
Rām, Ār, 43, 35.1 iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā /
Rām, Ār, 47, 20.2 rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane //
Rām, Ār, 55, 13.2 viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā //
Rām, Ār, 56, 3.2 kva sā duḥkhasahāyā me vaidehī tanumadhyamā //
Rām, Ār, 57, 1.2 paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ //
Rām, Ār, 57, 5.2 bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt //
Rām, Ār, 59, 11.2 na dadarśa suduḥkhārto rāghavo janakātmajām //
Rām, Ār, 59, 20.2 tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt //
Rām, Ār, 59, 23.1 uvāca dīnayā vācā duḥkhābhihatacetanaḥ /
Rām, Ār, 69, 24.2 suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ /
Rām, Ki, 1, 48.2 udvignacetāḥ saha lakṣmaṇena vicārya duḥkhopahataḥ pratasthe //
Rām, Ki, 20, 21.2 parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ //
Rām, Ki, 22, 20.2 sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava //
Rām, Ki, 29, 33.1 priyāvihīne duḥkhārte hṛtarājye vivāsite /
Rām, Ki, 61, 7.2 na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī //
Rām, Su, 4, 24.2 babhūva duḥkhābhihataścirasya plavaṃgamo manda ivācirasya //
Rām, Su, 12, 41.2 itaścetaśca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā //
Rām, Su, 13, 21.1 vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm /
Rām, Su, 13, 22.2 śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām //
Rām, Su, 13, 24.2 sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akovidām //
Rām, Su, 14, 3.2 yadi sītāpi duḥkhārtā kālo hi duratikramaḥ //
Rām, Su, 17, 4.2 dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave //
Rām, Su, 17, 17.2 niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva //
Rām, Su, 17, 20.1 āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva /
Rām, Su, 19, 2.1 duḥkhārtā rudatī sītā vepamānā tapasvinī /
Rām, Su, 23, 4.2 na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā //
Rām, Su, 23, 10.1 sā niḥśvasantī duḥkhārtā śokopahatacetanā /
Rām, Su, 23, 11.1 hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca /
Rām, Su, 24, 4.2 cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe //
Rām, Su, 24, 29.2 śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim //
Rām, Su, 26, 4.1 sukhād vihīnaṃ bahuduḥkhapūrṇam idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me /
Rām, Su, 32, 1.2 duḥkhād duḥkhābhibhūtāyāḥ sāntvam uttaram abravīt //
Rām, Su, 32, 32.2 tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt //
Rām, Su, 33, 40.1 śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā /
Rām, Su, 34, 2.3 samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi //
Rām, Su, 37, 4.2 tasya cintaya yo yatno duḥkhakṣayakaro bhavet //
Rām, Su, 37, 8.2 asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi //
Rām, Su, 37, 22.2 duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara //
Rām, Su, 38, 22.2 asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi //
Rām, Su, 65, 25.2 rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate //
Rām, Su, 65, 34.2 asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi //
Rām, Su, 66, 6.2 duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm //
Rām, Su, 66, 6.2 duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm //
Rām, Yu, 23, 32.1 iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā /
Rām, Yu, 37, 17.2 vānarāṃścāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ //
Rām, Yu, 37, 20.2 duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha //
Rām, Yu, 37, 21.2 vitarkayantī nidhanaṃ tayoḥ sā duḥkhānvitā vākyam idaṃ jagāda //
Rām, Yu, 52, 33.1 sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā /
Rām, Yu, 68, 16.2 duḥkhajaṃ vāri netrābhyām utsṛjanmārutātmajaḥ /
Rām, Yu, 82, 5.2 rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan //
Rām, Yu, 82, 20.2 śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet //
Rām, Yu, 98, 2.2 vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā //
Rām, Yu, 98, 17.2 bhūya eva ca duḥkhārtā vilepuśca punaḥ punaḥ //
Rām, Yu, 98, 26.2 kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ //
Rām, Yu, 114, 35.1 so 'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan /
Rām, Utt, 24, 5.2 pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam //
Rām, Utt, 24, 7.1 kācid dadhyau suduḥkhārtā hanyād api hi mām ayam /
Rām, Utt, 24, 7.3 duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ //
Rām, Utt, 47, 3.2 dhātrā yasyāstathā me 'dya duḥkhamūrtiḥ pradṛśyate //
Rām, Utt, 47, 6.2 ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā //
Rām, Utt, 47, 9.1 yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm /
Rām, Utt, 47, 18.1 sā duḥkhabhārāvanatā tapasvinī yaśodharā nātham apaśyatī satī /
Rām, Utt, 47, 18.2 ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī //
Rām, Utt, 49, 11.1 bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasaukhyavān /
Rām, Utt, 53, 18.1 taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ /
Rām, Utt, 64, 15.2 rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati //
Rām, Utt, 65, 1.2 śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam //
Rām, Utt, 69, 24.1 tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam /
Rām, Utt, 87, 11.2 duḥkhajena viśālena śokenākulitātmanām //
Rām, Utt, 97, 1.1 visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ /
Saundarānanda
SaundĀ, 2, 41.1 tenārirapi duḥkhārto nātyāji śaraṇāgataḥ /
SaundĀ, 3, 19.2 niścitamatirasicandanayorna jagāma duḥkhasukhayośca vikriyām //
SaundĀ, 5, 45.2 priyābhidhānaṃ tyaja mohajālaṃ chettuṃ matiste yadi duḥkhajālam //
SaundĀ, 9, 40.2 sukhaṃ hi duḥkhapratikārasevayā sthite ca duḥkhe tanuni vyavasyati //
SaundĀ, 9, 42.1 śarīramīdṛg bahuduḥkhādhruvaṃ phalānurodhādatha nāvagacchasi /
SaundĀ, 9, 45.2 tathā śarīre bahuduḥkhabhājane rameta mohād viṣayābhikāṅkṣayā //
SaundĀ, 9, 47.2 paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasyacicchivāḥ //
SaundĀ, 12, 16.2 sarvaduḥkhakṣayakare tvaddharme parame rame //
SaundĀ, 12, 23.2 atyantaduḥkhoparamaṃ sukhaṃ tacca na budhyate //
SaundĀ, 12, 24.1 aribhūteṣvanityeṣu satataṃ duḥkhahetuṣu /
SaundĀ, 12, 25.1 sarvaduḥkhāpahaṃ tattu hastasthamamṛtaṃ tava /
SaundĀ, 13, 16.2 kuryā duḥkhapratīkāraṃ yāvadeva vimuktaye //
SaundĀ, 14, 17.2 na tatsnehena yāvattu duḥkhaughasya titīrṣayā //
SaundĀ, 16, 3.2 tato hi duḥkhaprabhṛtīni samyak catvāri satyāni padānyavaiti //
SaundĀ, 16, 4.2 duḥkhakṣayo niḥsaraṇātmako 'yaṃ trāṇātmako 'yaṃ praśamāya mārgaḥ //
SaundĀ, 16, 26.1 duḥkhakṣayo hetuparikṣayācca śāntaṃ śivaṃ sākṣikuruṣva dharmaṃ /
SaundĀ, 16, 32.1 satyeṣu duḥkhādiṣu dṛṣṭirāryā samyagvitarkaśca parākramaśca /
SaundĀ, 16, 41.1 tadvyādhisaṃjñāṃ kuru duḥkhasatye doṣeṣvapi vyādhinidānasaṃjñām /
SaundĀ, 17, 13.1 sa duḥkhajālānmahato mumukṣurvimokṣamārgādhigame vivikṣuḥ /
SaundĀ, 17, 19.2 duḥkhapratīkāravidhau sukhākhye tato bhavaṃ duḥkhamiti vyapaśyat //
SaundĀ, 17, 54.2 dadhyāvupekṣāsmṛtimad viśuddhaṃ dhyānaṃ tathāduḥkhasukhaṃ caturtham //
SaundĀ, 17, 60.2 dvigrāhamaṣṭāṅgavatā plavena duḥkhārṇavaṃ dustaramuttatāra //
SaundĀ, 17, 64.1 ahaṃ hyanāryeṇa śarīrajena duḥkhātmake vartmani kṛṣyamāṇaḥ /
SaundĀ, 18, 37.1 duḥkhapratīkāranimittamārtaḥ kṛṣyādibhiḥ khedamupaiti lokaḥ /
SaundĀ, 18, 47.2 apāsya yaddhyānasukhaṃ mune paraṃ parasya duḥkhoparamāya khidyase //
Vaiśeṣikasūtra
VaiśSū, 3, 2, 15.0 sukhaduḥkhajñānaniṣpattyaviśeṣādaikātmyam //
VaiśSū, 5, 2, 17.1 ātmasthe manasi saśarīrasya sukhaduḥkhābhāvaḥ sa yogaḥ //
Yogasūtra
YS, 1, 31.1 duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ //
YS, 1, 33.1 maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś cittaprasādanam //
YS, 2, 8.1 duḥkhānuśayī dveṣaḥ //
YS, 2, 15.1 pariṇāmatāpasaṃskāraduḥkhaguṇavṛttirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Śvetāśvataropaniṣad
ŚvetU, 1, 2.2 saṃyoga eṣāṃ na tv ātmabhāvād ātmā hy anīśaḥ sukhaduḥkhahetoḥ //
ŚvetU, 1, 5.2 pañcāvartāṃ pañcaduḥkhaughavegāṃ pañcāśadbhedāṃ pañcaparvām adhīmaḥ //
Abhidharmakośa
AbhidhKo, 2, 7.1 duḥkhendriyam aśātā yā kāyikī vedanā sukham /
AbhidhKo, 5, 4.2 yathākramaṃ prahīyante kāme duḥkhādidarśanaiḥ //
Amaruśataka
AmaruŚ, 1, 97.2 ātmadrohiṇi durjanaiḥ pralapitaṃ karṇe'niśaṃ mā kṛthāś chinnasneharasā bhavanti puruṣā duḥkhānuvartyāḥ punaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 47.2 duḥkhabhāṅ na bhavatyevaṃ nityaṃ saṃnihitasmṛtiḥ //
AHS, Śār., 3, 96.2 kṣuttṛḍduḥkhakleśagharmair atapto buddhyā yuktaḥ sāttvikaḥ satyasaṃdhaḥ //
AHS, Nidānasthāna, 7, 19.2 tandrendriyāṇāṃ daurbalyaṃ krodho duḥkhopacāratā //
AHS, Cikitsitasthāna, 16, 4.2 duḥkhaprasavinīnāṃ ca vandhyānāṃ ca praśasyate //
AHS, Utt., 4, 32.1 āvedayantam duḥkhādi sambaddhābaddhabhāṣiṇam /
AHS, Utt., 6, 6.1 deho duḥkhasukhabhraṣṭo bhraṣṭasārathivad rathaḥ /
AHS, Utt., 6, 52.1 dehaduḥkhabhayebhyo hi paraṃ prāṇabhayaṃ matam /
AHS, Utt., 40, 55.2 duḥkhasahatve sthairye vyāyāmo gokṣurur hitaḥ kṛcchre //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
Bhallaṭaśataka
BhallŚ, 1, 97.2 magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati //
Bodhicaryāvatāra
BoCA, 1, 8.1 bhavaduḥkhaśatāni tartukāmairapi sattvavyasanāni hartukāmaiḥ /
BoCA, 1, 26.1 jagadānandabījasya jagadduḥkhauṣadhasya ca /
BoCA, 1, 28.1 duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā /
BoCA, 2, 65.2 kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ //
BoCA, 3, 1.1 apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃśubham /
BoCA, 3, 2.1 saṃsāraduḥkhanirmokṣam anumode śarīriṇām /
BoCA, 3, 4.2 dharmapradīpaṃ kurvantu mohād duḥkhaprapātinām //
BoCA, 3, 6.2 tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt //
BoCA, 4, 33.2 sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ //
BoCA, 4, 38.1 kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya /
BoCA, 5, 20.1 vraṇaduḥkhalavādbhīto rakṣati vraṇamādarāt /
BoCA, 6, 18.2 duḥkhaduryodhanastasmād bhavedabhibhavedvyathām //
BoCA, 6, 22.1 pittādiṣu na me kopo mahāduḥkhakareṣvapi /
BoCA, 6, 124.1 tasmānmayā yaj janaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām /
BoCA, 6, 127.2 kokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva //
BoCA, 7, 3.2 saṃsāraduḥkhānudvegād ālasyam upajāyate //
BoCA, 7, 14.1 mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm /
BoCA, 7, 15.2 ratirauddhatyahāsādau duḥkhahetau kathaṃ tava //
BoCA, 7, 22.2 naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat //
BoCA, 7, 31.2 chandaṃ duḥkhabhayāt kuryādanuśaṃsāṃśca bhāvayan //
BoCA, 7, 43.2 tatra tatraiva tatpāpairduḥkhaśastrairvihanyate //
BoCA, 8, 23.2 prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tair jāyate ratiḥ //
BoCA, 8, 79.2 vyagratayā dhanasaktamatīnāṃ nāvasaro bhavaduḥkhavimukteḥ //
BoCA, 8, 90.2 samaduḥkhasukhāḥ sarve pālanīyā mayātmavat //
BoCA, 8, 91.2 tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva //
BoCA, 8, 94.1 mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat /
BoCA, 8, 94.1 mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat /
BoCA, 8, 102.2 duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ //
BoCA, 8, 107.1 evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ /
BoCA, 8, 136.1 tasmātsvaduḥkhaśāntyarthaṃ paraduḥkhaśamāya ca /
BoCA, 8, 136.1 tasmātsvaduḥkhaśāntyarthaṃ paraduḥkhaśamāya ca /
BoCA, 9, 1.2 tasmādutpādayet prajñāṃ duḥkhanivṛttikāṅkṣayā //
BoCA, 9, 26.2 satyataḥ kalpanā tv atra duḥkhaheturnivāryate //
BoCA, 9, 56.1 yad duḥkhajananaṃ vastu trāsastasmāt prajāyatām /
BoCA, 9, 56.2 śūnyatā duḥkhaśamanī tataḥ kiṃ jāyate bhayam //
BoCA, 9, 77.2 duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate //
BoCA, 9, 78.1 duḥkhaheturahaṃkāra ātmamohāttu vardhate /
BoCA, 9, 159.1 tatra cānupamāstīvrā anantaduḥkhasāgarāḥ /
BoCA, 9, 163.2 kleśaugho durnivāraścetyaho duḥkhaparamparā //
BoCA, 9, 164.1 aho batātiśocyatvameṣāṃ duḥkhaughavartinām /
BoCA, 9, 167.1 evaṃ duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā /
BoCA, 10, 57.1 jagadduḥkhaikabhaiṣajyaṃ sarvasampat sukhākaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 170.2 tvādṛśāṃ suhṛdāṃ yasyāḥ samaduḥkhasajīvanam //
BKŚS, 10, 174.2 devī duḥkhāṅgadānena saṃbhāvayatu mām iti //
BKŚS, 10, 218.1 duḥkhahetum ataḥ śaṃsa yadi sādhyaṃ bhaviṣyati /
BKŚS, 18, 110.2 putra duḥkhavinodārthaṃ tarpaṇaṃ kriyatām iti //
BKŚS, 18, 148.2 hā kaṣṭam iti kṛtvoccair duḥkhaskhalitam abravīt //
BKŚS, 18, 173.1 mayoktaṃ vṛddhayā mātrā jīvyate duḥkhakarmabhiḥ /
BKŚS, 18, 570.2 tā mayā duḥkhaduḥkhena sarvāhṇena nirākṛtāḥ //
BKŚS, 18, 624.1 duḥkhaśūnyaṃ tu tad dṛṣṭvā randhrān veṣaṇatatparā /
BKŚS, 20, 29.2 upāyi prabalāṃ nidrāṃ sukhaduḥkhābhibhāvinīm //
BKŚS, 20, 160.2 aham apy eṣa tiṣṭhāmi duḥkhasaṃtaptamānasaḥ //
BKŚS, 20, 347.2 duḥkhādhikaraṇaṃ tan me śarīraṃ dahyatām iti //
BKŚS, 22, 108.1 tvam eva na mṛtā kasmād ahaṃ vā duḥkhabhāginī /
BKŚS, 22, 202.2 guruḥ kiṃ nāma na brūyād duḥkhakrodhādibādhitaḥ //
BKŚS, 23, 74.2 dūreṇa hy atinindāyā duḥkhahetur atistutiḥ //
BKŚS, 23, 117.2 gatasaṃśayaduḥkhatvāt sukhināṃ parameśvaraḥ //
BKŚS, 24, 55.2 tyajāmy eṣa tataḥ prāṇān duḥkhabhārāturān iti //
BKŚS, 25, 63.2 amṛtābhyadhikatve 'pi duḥkhahetuṃ kathām iti //
BKŚS, 25, 108.1 mokṣaḥ kāruṇikair uktaḥ siddhair duḥkhakṣayaḥ kila /
BKŚS, 25, 108.2 kṣīṇaduḥsahaduḥkhatvān mokṣaṃ prāptāsi sarvathā //
BKŚS, 27, 100.2 na hi duḥkhakṣayopāyo mṛtyur iṣṭaḥ satām iti //
Daśakumāracarita
DKCar, 1, 1, 46.1 kiñca purā hariścandrarāmacandramukhyā asaṃkhyā mahīndrā aiśvaryopamitamahendrā daivatantraṃ duḥkhayantraṃ samyaganubhūya paścādanekakālaṃ nijarājyamakurvan /
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 2, 2, 20.1 atha sā vārayuvatistena tāpasena bhadre nanu duḥkhākaro 'yaṃ vanavāsaḥ //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 3, 206.1 bhrātaraṃ ca viśālavarmāṇamāhūyoktavān vatsa na subhikṣāḥ sāṃprataṃ puṇḍrāḥ te duḥkhamohopahatās tyaktātmāno rāṣṭraṃ no na samṛddhamabhidraveyuḥ //
DKCar, 2, 5, 17.1 punar ananukūlasparśaduḥkhāyattagātraḥ prābudhye //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 6, 15.1 tadahamutkaṇṭhito manmathaśaraśalyaduḥkhodvignacetāḥ kalena vīṇāravenātmānaṃ kiṃcid āśvāsayan viviktam adhyāse iti //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
Divyāvadāna
Divyāv, 2, 654.0 prāptaṃ ca kāntaṃ padamāryakāntaṃ tīrṇā ca duḥkhārṇavapāramasmi //
Divyāv, 6, 64.0 śrutvā ca punasteṣāṃ duḥkhadaurmanasyamutpannam vṛthā asmākamāgamanaṃ jātamiti //
Divyāv, 8, 72.2 vaineyavatsān bhavaduḥkhanaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 12, 375.1 duḥkhaṃ duḥkhasamutpannaṃ nirodhaṃ samatikramam /
Divyāv, 12, 385.3 spṛṣṭāśca bhāvāḥ sukhaduḥkhate me anāvṛtaṃ jñānamihārhatām //
Divyāv, 13, 137.1 sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṃtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Harivaṃśa
HV, 22, 11.1 tataḥ sa duḥkhasaṃtapto nālabhat saṃvidaṃ kvacit /
HV, 29, 6.1 hate pitari duḥkhārtā satyabhāmā yaśasvinī /
HV, 29, 7.2 bhartur nivedya duḥkhārtā pārśvasthāśrūṇy avartayat //
Harṣacarita
Harṣacarita, 1, 71.1 abhūmiḥ khalvasi duḥkhakṣveḍāṅkuraprasavānām //
Kirātārjunīya
Kir, 3, 32.2 bṛhaddyutīn duḥkhakṛtātmalābhaṃ tamaḥ śanaiḥ pāṇḍusutān prapede //
Kir, 3, 33.2 tulyād vibhāgād iva tanmanobhir duḥkhātibhāro 'pi laghuḥ sa mene //
Kumārasaṃbhava
KumSaṃ, 3, 7.1 kām ekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām /
KumSaṃ, 8, 13.2 jñātamanmatharasā śanaiḥ śanaiḥ sā mumoca ratiduḥkhaśīlatām //
KumSaṃ, 8, 21.1 so 'numānya himavantam ātmabhūr ātmajāvirahaduḥkhakheditam /
Kāmasūtra
KāSū, 5, 1, 11.5 duḥkhābhibhavaḥ /
KāSū, 6, 3, 2.15 sakhyāḥ putrasyotsañjanam dohado vyādhir mitrasya duḥkhāpanayanam iti /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 173.2 nav ātmalābho mahatāṃ paraduḥkhopaśāntaye //
Kūrmapurāṇa
KūPur, 1, 7, 10.2 duḥkhotkaṭāḥ sattvayutā manuṣyāḥ parikīrtitāḥ //
KūPur, 1, 8, 28.1 duḥkhottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ /
KūPur, 1, 15, 203.2 nandīśvarasyānucaraḥ sarvaduḥkhavivarjitaḥ //
KūPur, 1, 16, 19.2 jayāśeṣaduḥkhaughanāśaikaheto jayānantamāhātmyayogābhiyukta /
KūPur, 1, 20, 33.2 duḥkhaśokābhisaṃtaptau babhūvaturarindamau //
KūPur, 1, 27, 55.1 nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā /
KūPur, 1, 28, 15.1 duḥkhapracuratālpāyurdehotsādaḥ sarogatā /
KūPur, 1, 43, 39.2 prasannāḥ śāntarajasaḥ sarvaduḥkhavivarjitāḥ //
KūPur, 1, 45, 45.1 svasthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ /
KūPur, 2, 2, 36.1 yadā janmajarāduḥkhavyādhīnām ekabheṣajam /
KūPur, 2, 35, 31.1 namo 'stu te gaṇeśvara prapannaduḥkhanāśana /
Laṅkāvatārasūtra
LAS, 2, 101.26 punaraparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye /
LAS, 2, 132.23 tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṃ śrāvakāṇāṃ katamat yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamāt /
LAS, 2, 132.49 punaraparaṃ mahāmate saṃsāravikalpaduḥkhabhayabhītā nirvāṇam anveṣante /
Liṅgapurāṇa
LiPur, 1, 20, 72.2 yaḥ kaḥ sa iti duḥkhārtairdṛśyate yatibhiḥ śivaḥ //
LiPur, 1, 28, 31.2 nindakā eva duḥkhārtā bhaviṣyantyalpacetasaḥ //
LiPur, 1, 36, 69.1 kṣupo duḥkhāturo bhūtvā sampūjya ca munīśvaram /
LiPur, 1, 39, 67.2 nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā //
LiPur, 1, 40, 43.2 duḥkhaprabhūtamalpāyurdehotsādaḥ sarogatā //
LiPur, 1, 43, 4.1 vilalāpātiduḥkhārtaḥ svajanaiś ca samāvṛtaḥ /
LiPur, 1, 43, 11.1 samāliṅgya ca duḥkhārto rurodātīva visvaram /
LiPur, 1, 43, 26.2 ajaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ //
LiPur, 1, 64, 37.1 aho'dbhutaṃ mayā dṛṣṭaṃ duḥkhapātrī hyahaṃ vibho /
LiPur, 1, 64, 37.2 duḥkhatrātā bhava brahmanbrahmasūno jagadguro //
LiPur, 1, 66, 74.2 tataḥ sa duḥkhasaṃtapto na lebhe saṃvidaṃ kvacit //
LiPur, 1, 70, 154.2 tasmātte duḥkhabahulā bhūyobhūyaś ca kāriṇaḥ //
LiPur, 1, 70, 302.2 duḥkhottarāḥ sutā hyete sarve cādharmalakṣaṇāḥ //
LiPur, 1, 72, 178.1 yayuś ca duḥkhavarjitāḥ svavāhanairdivaṃ tataḥ /
LiPur, 1, 86, 39.2 duḥkhābhilāṣaniṣṭhānāṃ duḥkhabhogādisaṃpadām //
LiPur, 1, 86, 39.2 duḥkhābhilāṣaniṣṭhānāṃ duḥkhabhogādisaṃpadām //
LiPur, 1, 86, 50.1 pañcārthayogasampanno duḥkhāntaṃ vrajate sudhīḥ /
LiPur, 1, 86, 114.1 sa eva muktaḥ saṃsārādduḥkhatrayavivarjitaḥ /
LiPur, 1, 92, 108.1 dṛṣṭvā na jāyate martyaḥ saṃsāre duḥkhasāgare /
LiPur, 1, 96, 117.2 paṭhitvā śṛṇute caiva sarvaduḥkhavināśanam //
LiPur, 1, 98, 172.1 śāntaṃ raṇājire viṣṇo devānāṃ duḥkhasādhanam /
LiPur, 1, 107, 9.2 āliṅgyādāya duḥkhārtā pradadau kṛtrimaṃ payaḥ //
LiPur, 1, 107, 14.2 anyadeveṣu niratā duḥkhārtā vibhramanti ca //
LiPur, 2, 3, 17.2 tenāhamatiduḥkhārtastapastaptumihāgataḥ //
LiPur, 2, 49, 4.2 ghṛtasaktumadhūnāṃ ca sarvaduḥkhapramārjanam //
LiPur, 2, 49, 6.1 sarvaduḥkhavinirmukto japena ca na saṃśayaḥ /
LiPur, 2, 50, 38.1 sarvaduḥkhasamopetāḥ prayānti yamasādanam /
Matsyapurāṇa
MPur, 1, 12.2 samaduḥkhasukho vīraḥ prāptavān yogam uttamam //
MPur, 10, 30.2 nityaṃ pramuditā lokā duḥkhaśokavivarjitāḥ //
MPur, 11, 32.2 kuṣṭharogamavāpnoti loke'sminduḥkhasaṃyutaḥ //
MPur, 27, 30.1 ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ /
MPur, 32, 1.3 cintayāviṣṭaduḥkhārtā śarmiṣṭhāṃ prati bhārata //
MPur, 50, 71.1 sukhaduḥkhapramāṇaṃ ca prajādoṣaṃ yugasya tu /
MPur, 55, 27.2 tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 62, 29.2 tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 64, 28.1 ānandadāṃ sakaladuḥkhaharāṃ tṛtīyāṃ yā strī karotyavidhavā vidhavātha vāpi /
MPur, 81, 17.1 viśokā duḥkhanāśāya viśokā varadāstu me /
MPur, 82, 28.2 na śokaduḥkhadaurgatyaṃ tasya saṃjāyate nṛpa //
MPur, 83, 30.2 tasmānmām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 97, 18.1 dharmasaṃkṣayamavāpya bhūpatiḥ śokaduḥkhabhayarogavarjitaḥ /
MPur, 99, 13.2 tathā māmuddharāśeṣaduḥkhasaṃsārakardamāt //
MPur, 135, 58.1 duḥkhāmarṣitaroṣāste vidyunmālini pātite /
MPur, 144, 19.2 nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā //
MPur, 144, 44.2 duḥkhapracuratālpāyurdeśotsādaḥ sarogatā //
MPur, 147, 2.1 duḥkhapāramapaśyantī prāṇāṃstyaktuṃ vyavasthitā /
MPur, 147, 2.2 putraṃ me tārakaṃ dehi duḥkhaśokamahārṇavāt //
MPur, 147, 14.2 putraṃ me tārakaṃ dehi hyasmādduḥkhamahārṇavāt //
MPur, 154, 158.2 kanyā hi kṛpaṇā śocyā piturduḥkhavivardhinī //
MPur, 154, 175.1 ityuktvā virataḥ śailo mahāduḥkhavicāraṇāt /
MPur, 154, 183.2 sa janmamṛtyuduḥkhārto hyavaśaḥ parivartate //
MPur, 160, 31.2 bhūtebhyo nirbhayaścāpi sarvaduḥkhavivarjitaḥ //
Meghadūta
Megh, Uttarameghaḥ, 33.1 sā saṃnyastābharaṇam abalā peśalaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 1.1 icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam ityataḥprabhṛti yathoktaṃ saṃgṛhyate tena bhūtendriyamanasāṃ caitanyapratiṣedhaḥ //
NyāBh zu NyāSū, 3, 2, 41, 27.1 adharmāt prāganubhūtaduḥkhasādhanaṃ smarati //
NyāBh zu NyāSū, 3, 2, 72, 8.1 akṛte sukhaduḥkhahetau karmaṇi puruṣasya sukhaṃ duḥkham abhyāgacchatīti prasajyeta //
NyāBh zu NyāSū, 3, 2, 72, 12.1 na cāsti pratyātmaniyataḥ sukhaduḥkhahetuviśeṣo na cāsati hetuviśeṣe phalaviśeṣo dṛśyate //
NyāBh zu NyāSū, 3, 2, 72, 13.1 karmanimitte tu sukhaduḥkhayoge karmaṇāṃ tīvramandatopapatteḥ karmasañcayānāṃ cotkarṣāpakarṣabhāvāt nānāvidhaikavidhabhāvāc ca karmaṇāṃ sukhaduḥkhabhedopapattiḥ //
NyāBh zu NyāSū, 3, 2, 72, 13.1 karmanimitte tu sukhaduḥkhayoge karmaṇāṃ tīvramandatopapatteḥ karmasañcayānāṃ cotkarṣāpakarṣabhāvāt nānāvidhaikavidhabhāvāc ca karmaṇāṃ sukhaduḥkhabhedopapattiḥ //
NyāBh zu NyāSū, 3, 2, 72, 14.1 so 'yaṃ hetubhedābhāvād dṛṣṭaḥ sukhaduḥkhabhedo na syād iti pratyakṣavirodhaḥ //
NyāBh zu NyāSū, 3, 2, 72, 15.1 tathānumānavirodhaḥ dṛṣṭaṃ hi puruṣaguṇavyavasthānāt sukhaduḥkhavyavasthānam //
NyāBh zu NyāSū, 3, 2, 72, 18.1 asti cedaṃ yatnam antareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyam ity anumānam //
NyāBh zu NyāSū, 3, 2, 72, 19.1 tad etad akarmanimitte sukhaduḥkhayoge virudhyata iti //
NyāBh zu NyāSū, 3, 2, 72, 23.1 taccobhayam etasyāṃ dṛṣṭau nāsti karma sucaritaṃ duścaritaṃ vā karmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ iti virudhyate //
NyāBh zu NyāSū, 3, 2, 72, 24.1 seyaṃ pāpiṣṭhānāṃ mithyādṛṣṭiḥ akarmanimittā śarīrasṛṣṭir akarmanimittaḥ sukhaduḥkhayoga iti //
Nāṭyaśāstra
NāṭŚ, 1, 111.1 īśvarāṇāṃ vilāsaśca sthairyaṃ duḥkhārditasya ca /
NāṭŚ, 1, 114.3 duḥkhārtānāṃ śramārtānāṃ śokārtānāṃ tapasvinām /
NāṭŚ, 1, 119.1 yo 'yaṃ svabhāvo lokasya sukhaduḥkhasamanvitaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 63.0 duḥkhotpādanam aṇḍabhedaḥ prāṇanirmocanamiti //
PABh zu PāśupSūtra, 1, 9, 64.0 tatra duḥkhotpādanaṃ nāma krośanatarjanatāḍananirbhartsanādibahubhedo'pi caturvidhasyāpi bhūtagrāmasya manovākkāyakarmabhir abhidroho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 145.0 syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ pracīyate //
PABh zu PāśupSūtra, 1, 9, 314.0 yadi dharmasādhanāstitvamātrasādharmyād ahiṃsādīnāṃ tyāgaḥ kriyate tasmāt kāryakāraṇakṣetrajñadharmādharmasukhaduḥkhasaṃsārapadārthādayo 'pi tyājyāḥ //
PABh zu PāśupSūtra, 2, 5, 28.0 tathārṇavadevādisthānaśarīrendriyaviṣayādisaṃniveśena sukhaduḥkhasaṃnipātena ceśvarasya //
PABh zu PāśupSūtra, 2, 5, 30.0 īśvarasyāpi apariṇāmidharmitvāt sukhaduḥkhadātṛtvāc ca pradhānadharmādharmādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 2, 21, 4.0 athāntarasṛṣṭyāṃ sukhaduḥkhakāraṇaṃ kiṃ bhavati dharmādharmasattvarajovad uta neti //
PABh zu PāśupSūtra, 3, 6, 4.0 pāpmāno'tra dvividhāḥ sulakṣaṇāḥ duḥkhalakṣaṇāśca //
PABh zu PāśupSūtra, 3, 6, 6.0 tathā duḥkhalakṣaṇāḥ śirorogadantarogākṣirogādyāḥ //
PABh zu PāśupSūtra, 4, 10, 32.0 tasmāt kṛtsnamidameva vidhānamācīrṇamindreṇa duḥkhāntārthinā śuddhivṛddhyartham //
PABh zu PāśupSūtra, 5, 3, 14.2 tasya sukhaduḥkhecchādveṣaprayatnacaitanyādibhir liṅgair adhigamaḥ kriyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 29, 10.0 tathottaratra ṛṣir iti vasatyarthaḥ balamapramādaḥ prasāda upāyaḥ duḥkhāpohaḥ śuddhiḥ guṇāvāptiśca lābha iti //
PABh zu PāśupSūtra, 5, 34, 24.0 syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ saṃcīyate //
PABh zu PāśupSūtra, 5, 34, 30.0 tattīvraduḥkhābhibhūtāḥ pañcatvamāpuḥ //
PABh zu PāśupSūtra, 5, 34, 49.1 ātmaduḥkhopaghātārthaṃ tyāgadharmaṃ samācaret /
PABh zu PāśupSūtra, 5, 39, 18.0 tasminneva pravartato yo 'yaṃ duḥkhāpoho guṇastatreyaṃ gatiriti saṃjñā kriyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 78.0 tasmāt prasādāt sarvaduḥkhāpoho guṇāvāptiś cadim upādhyantarāt paraparivādādivacanāt śuddhiriva yugapadityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 33.0 duḥkhanimittam ācāryatvam ātmana icchatā navagaṇā viśeṣato jñātavyā iti gamyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 20.0 svavidhyabhiniviṣṭasyaiva trividhaduḥkhopanipāte sati anupāyataḥ pratīkāramakurvataḥ sahiṣṇutvaṃ tāpaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 83.2 saṃtyajyāsaktim anyatra paśyanduḥkhamayaṃ bhavam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 94.1 duḥkhārṇavaṃ ca saṃsāraṃ na kuryādanyathā matim /
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
Saṃvitsiddhi
SaṃSi, 1, 52.1 kārpaṇyaśokaduḥkhārtaś cetanas tvampadoditaḥ /
SaṃSi, 1, 88.2 aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ //
SaṃSi, 1, 155.1 yugapajjāyamāneṣu sukhaduḥkhādiṣu sphuṭaḥ /
SaṃSi, 1, 167.1 jāḍyaduḥkhādyapohena yady ekatraiva vartitā /
Suśrutasaṃhitā
Su, Sū., 1, 23.1 tadduḥkhasaṃyogā vyādhaya ucyante //
Su, Sū., 24, 4.2 prāgabhihitaṃ tadduḥkhasaṃyogā vyādhaya iti /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 45, 208.1 rājase duḥkhaśīlatvamātmatyāgaṃ sasāhasam /
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 4, 52.1 sukhasparśaprasaṅgitvaṃ duḥkhadveṣaṇalolatā /
Su, Śār., 4, 93.2 asaṃvibhāgam alasaṃ duḥkhaśīlam asūyakam //
Su, Cik., 25, 3.2 paripoṭastathotpāta unmantho duḥkhavardhanaḥ //
Su, Cik., 25, 9.2 śopho bhavati pākaśca tvakstho 'sau duḥkhavardhanaḥ //
Su, Utt., 6, 17.2 nāsādhmānaśiroduḥkhayutaṃ śleṣmādhimanthitam //
Su, Utt., 46, 6.2 tamo 'bhyupaiti sahasā sukhaduḥkhavyapohakṛt //
Su, Utt., 46, 7.1 sukhaduḥkhavyapohācca naraḥ patati kāṣṭhavat /
Sāṃkhyakārikā
SāṃKār, 1, 1.1 duḥkhatrayābhighātājjijñāsā tadapaghātake hetau /
SāṃKār, 1, 51.1 ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātās trayaḥ suhṛtprāptiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.1 duḥkhatrayeti /
SKBh zu SāṃKār, 1.2, 2.3 yasya jñānād duḥkhakṣayo bhavati /
SKBh zu SāṃKār, 1.2, 3.2 duḥkhatrayābhighātājjijñāseti /
SKBh zu SāṃKār, 1.2, 3.3 tatra duḥkhatrayam ādhyātmikam ādhibhautikam ādhidaivikaṃ ceti /
SKBh zu SāṃKār, 1.2, 3.10 evaṃ yathā duḥkhatrayābhighātājjijñāsā kāryā /
SKBh zu SāṃKār, 1.2, 3.13 tasya duḥkhatrayasya abhighātako yo hetus tatreti /
SKBh zu SāṃKār, 1.2, 3.15 dṛṣṭe hetau duḥkhatrayābhighātake sā jijñāsāpārthā ced yadi /
SKBh zu SāṃKār, 1.2, 3.24 yata ānuśraviko hetur duḥkhatrayābhighātakaḥ /
SKBh zu SāṃKār, 11.2, 1.12 sukhaduḥkhamohān na cetayatīty arthaḥ /
SKBh zu SāṃKār, 11.2, 1.27 tathācetanaṃ vyaktaṃ pradhānam api sukhaduḥkhamohān na cetayatīti katham anumīyate /
SKBh zu SāṃKār, 11.2, 1.38 sukhaduḥkhamohāṃścetayati saṃjānīte /
SKBh zu SāṃKār, 12.2, 2.4 yathā surūpā suśīlā strī sarvasukhahetuḥ sapatnīnāṃ saiva duḥkhahetuḥ saiva rāgiṇāṃ mohaṃ janayatyevaṃ sattvaṃ rajastamasor vṛttihetuḥ /
SKBh zu SāṃKār, 34.2, 1.2 saviśeṣaviṣayaṃ mānuṣāṇāṃ śabdasparśarūparasagandhān sukhaduḥkhamohayuktān buddhīndriyāṇi prakāśayanti /
SKBh zu SāṃKār, 38.2, 1.3 devānām ete sukhalakṣaṇā viṣayā duḥkhamoharahitāḥ /
SKBh zu SāṃKār, 38.2, 1.8 ete viśeṣā mānuṣāṇāṃ viṣayāḥ śāntāḥ sukhalakṣaṇā ghorā duḥkhalakṣaṇā mūḍhā mohalakṣaṇāḥ /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 51.2, 1.11 duḥkhavighātatrayam /
SKBh zu SāṃKār, 51.2, 1.12 ādhyātmikādhibhautikādhidaivikaduḥkhatrayavighātāya guruṃ samupagamya tata upadeśānmokṣaṃ yāti /
SKBh zu SāṃKār, 51.2, 1.14 eṣaiva duḥkhatrayabhedāt tridhā kalpanīyeti ṣaṭ siddhayaḥ /
SKBh zu SāṃKār, 54.2, 1.8 tasmād duḥkhaprāyā manuṣyāḥ /
SKBh zu SāṃKār, 60.2, 1.3 devamānuṣatiryagbhāvena sukhaduḥkhamohātmakabhāvena śabdādiviṣayabhāvena /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.7 tatra na tāvad duḥkhaṃ nāsti nāpyajihāsitam ity uktaṃ duḥkhatrayābhighātād iti /
STKau zu SāṃKār, 1.2, 1.8 duḥkhānāṃ trayaṃ duḥkhatrayam /
STKau zu SāṃKār, 1.2, 1.19 tad anena duḥkhatrayeṇāntaḥkaraṇavartinā cetanāśakteḥ pratikūlatayābhisambandho 'bhighātaḥ /
STKau zu SāṃKār, 1.2, 1.23 tasya duḥkhatrayasyāpaghātakas tadapaghātakaḥ /
STKau zu SāṃKār, 1.2, 1.28 astu duḥkhatrayaṃ jihāsatu ca taccetano bhavatu ca tacchakyahānaṃ sahatāṃ ca śāstragamya upāyastad ucchettum /
STKau zu SāṃKār, 1.2, 2.2 santi copāyāḥ śataṃ śārīraduḥkhapratīkārāyeṣatkarā bhiṣajāṃ varair upadiṣṭāḥ /
STKau zu SāṃKār, 1.2, 2.10 ekānto duḥkhanivṛtter avaśyaṃbhāvaḥ /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.17 iti duḥkhavirodhī sukhaviśeṣaḥ svasattayā samūlaghātam apahanti duḥkham /
STKau zu SāṃKār, 2.2, 1.6 aikāntikātyantikaduḥkhapratīkārānupāyatvasyobhayatrāpi tulyatvāt /
STKau zu SāṃKār, 2.2, 1.15 mṛṣyante hi puṇyasaṃbhāropanītasudhāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥkhavahnikaṇikām /
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
STKau zu SāṃKār, 2.2, 3.4 na ca kāryatvenānityatā phalasya yuktā bhāvakāryasya tathātvād duḥkhapradhvaṃsasya ca kāryasya tadvaiparītyāt /
STKau zu SāṃKār, 2.2, 3.5 na ca duḥkhāntarotpādaḥ kāraṇāpravṛttau kāryasyānutpādād vivekajñānopajananaparyantatvācca kāraṇasya pravṛtteḥ /
STKau zu SāṃKār, 2.2, 3.7 akṣarārthastu tasmād ānuśravikād duḥkhāpaghātakāddhetor viparītaḥ sattvapuruṣānyatāpratyayaḥ sākṣātkāro duḥkhāpaghātako hetuḥ /
STKau zu SāṃKār, 2.2, 3.7 akṣarārthastu tasmād ānuśravikād duḥkhāpaghātakāddhetor viparītaḥ sattvapuruṣānyatāpratyayaḥ sākṣātkāro duḥkhāpaghātako hetuḥ /
STKau zu SāṃKār, 2.2, 3.9 ānuśraviko hi vedavihitatvānmātrayā duḥkhāpaghātakatvācca praśasyaḥ /
STKau zu SāṃKār, 8.2, 1.41 sukhaduḥkhamohabhedavacchabdādyātmakaṃ hi jagat kāraṇaṃ pradhānaṃ sattvarajastamaḥsvabhāvam /
STKau zu SāṃKār, 11.2, 1.1 trayo guṇāḥ sukhaduḥkhamohā asyeti triguṇam /
STKau zu SāṃKār, 12.2, 1.8 ye tu manyante prītir na duḥkhābhāvād atiricyata evaṃ duḥkham api na prītyabhāvād anyad iti tān praty ātmagrahaṇam /
STKau zu SāṃKār, 13.2, 1.17 atra ca sukhaduḥkhamohāḥ parasparaṃ virodhinaḥ svānurūpāṇi sukhaduḥkhamohātmakānyeva nimittāni kalpayanti /
STKau zu SāṃKār, 13.2, 1.17 atra ca sukhaduḥkhamohāḥ parasparaṃ virodhinaḥ svānurūpāṇi sukhaduḥkhamohātmakānyeva nimittāni kalpayanti /
STKau zu SāṃKār, 13.2, 1.24 tāḥ prati tasyā duḥkharūpasamudbhavāt /
STKau zu SāṃKār, 13.2, 1.30 yad duḥkhahetus tad duḥkhātmakaṃ rajaḥ /
STKau zu SāṃKār, 13.2, 1.30 yad duḥkhahetus tad duḥkhātmakaṃ rajaḥ /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
STKau zu SāṃKār, 14.2, 1.6 yad yat sukhaduḥkhamohātmakaṃ tat tad avivekyādiyogi yathedam anubhūyamānaṃ vyaktam iti sphuṭatvād anvayo noktaḥ /
STKau zu SāṃKār, 14.2, 1.16 tathā mahadādilakṣaṇenāpi kāryeṇa sukhaduḥkhamoharūpeṇa svakāraṇagatasukhaduḥkhamohātmanā bhavitavyam /
STKau zu SāṃKār, 14.2, 1.16 tathā mahadādilakṣaṇenāpi kāryeṇa sukhaduḥkhamoharūpeṇa svakāraṇagatasukhaduḥkhamohātmanā bhavitavyam /
STKau zu SāṃKār, 14.2, 1.17 tathā ca tatkāraṇaṃ sukhaduḥkhamohātmakaṃ pradhānam avyaktaṃ siddhaṃ bhavati /
STKau zu SāṃKār, 15.2, 1.32 sukhaduḥkhamohasamanvitā hi buddhyādayo 'dhyavasāyādilakṣaṇāḥ pratīyante /
Sūryaśataka
SūryaŚ, 1, 9.2 dīptāṃśor dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvo gāvo vaḥ pāvanānāṃ paramaparimitāṃ prītimutpādayantu //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 15, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvas tathaiva sukhaduḥkhajñānānāṃ niṣpattyaviśeṣād viśeṣaliṅgābhāvāccaikātmyam //
VaiSūVṛ zu VaiśSū, 3, 2, 17.1, 2.0 tasya guṇāḥ buddhisukhaduḥkhecchādveṣaprayatnādṛṣṭasaṃskārā vaiśeṣikāḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 10, 1.0 parasya hiṃsāyāṃ śarīramānasaduḥkharūpāyāṃ pravṛttaṃ duṣṭaṃ jānīṣva //
VaiSūVṛ zu VaiśSū, 6, 2, 16.1, 2.0 sukhādibhyo rāgo duḥkhādibhyo dveṣaḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 6.0 tathaiva tadduḥkhāpratisaṃvedanāt //
Viṣṇupurāṇa
ViPur, 1, 5, 18.1 tasmāt te duḥkhabahulā bhūyo bhūyaś ca kāriṇaḥ /
ViPur, 1, 6, 17.2 dvandvābhibhavaduḥkhārtās tā bhavanti tataḥ prajāḥ //
ViPur, 1, 7, 31.1 duḥkhottarāḥ smṛtā hy ete sarve cādharmalakṣaṇāḥ /
ViPur, 1, 17, 69.2 yadi tat kathyatām evaṃ sarvaṃ duḥkhamayaṃ jagat //
ViPur, 2, 2, 52.1 svasthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ /
ViPur, 2, 6, 49.1 tasmādduḥkhātmakaṃ nāsti na ca kiṃcitsukhātmakam /
ViPur, 2, 6, 49.2 manasaḥ pariṇāmo 'yaṃ sukhaduḥkhādilakṣaṇaḥ //
ViPur, 2, 13, 50.1 śreyaḥ kimatra saṃsāre duḥkhaprāye nṛṇāmiti /
ViPur, 2, 13, 77.1 sukhaduḥkhopabhogau tu tau dehādyupapādakau /
ViPur, 4, 2, 70.1 kiṃtvekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati /
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 2, 84.2 vistāram eṣyatyatiduḥkhahetuḥ parigraho vai mamatānidhānam //
ViPur, 4, 5, 16.1 bhagavanto 'khilasaṃsāraduḥkhahantāraḥ //
ViPur, 5, 13, 21.2 tadaprāptimahāduḥkhavilīnāśeṣapātakā //
ViPur, 5, 18, 13.2 niśaśvāsātiduḥkhārtaḥ prāha cedaṃ parasparam //
ViPur, 5, 21, 7.2 vilepurmātaraścāsya duḥkhaśokapariplutāḥ //
ViPur, 6, 5, 50.1 na kevalaṃ dvijaśreṣṭha narake duḥkhapaddhatiḥ /
ViPur, 6, 5, 55.2 tad eva duḥkhavṛkṣasya bījatvam upagacchati //
ViPur, 6, 5, 57.1 iti saṃsāraduḥkhārkatāpatāpitacetasām /
ViPur, 6, 5, 58.1 tad asya trividhasyāpi duḥkhajātasya paṇḍitaiḥ /
ViPur, 6, 7, 22.2 duḥkhājñānamalā dharmāḥ prakṛtes te tu nātmanaḥ //
Viṣṇusmṛti
ViSmṛ, 19, 24.1 duḥkhānvitānāṃ mṛtabāndhavānām āśvāsanaṃ kuryur adīnasattvāḥ /
ViSmṛ, 96, 32.1 tatra ca śītoṣṇaduḥkhānubhavanam //
ViSmṛ, 96, 33.1 janmasamaye yonisaṃkaṭanirgamanāt mahadduḥkhānubhavanam //
ViSmṛ, 96, 41.1 yad api kiṃcit duḥkhābhāvāpekṣayā sukhasaṃjñaṃ tad apyanityam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 11.1, 10.1 sarvāścaitā vṛttayaḥ sukhaduḥkhamohātmikāḥ //
YSBhā zu YS, 1, 11.1, 11.1 sukhaduḥkhamohāśca kleśeṣu vyākhyeyāḥ //
YSBhā zu YS, 1, 11.1, 12.1 sukhānuśayī rāgaḥ duḥkhānuśayī dveṣo mohaḥ punar avidyeti //
YSBhā zu YS, 2, 8.1, 1.1 duḥkhābhijñasya duḥkhānusmṛtipūrvo duḥkhe tatsādhane vā yaḥ pratigho manyur jighāṃsā krodhaḥ sa dveṣa iti //
YSBhā zu YS, 2, 8.1, 1.1 duḥkhābhijñasya duḥkhānusmṛtipūrvo duḥkhe tatsādhane vā yaḥ pratigho manyur jighāṃsā krodhaḥ sa dveṣa iti //
YSBhā zu YS, 2, 9.1, 7.1 samānā hi tayoḥ kuśalākuśalayor maraṇaduḥkhānubhavād iyaṃ vāsaneti //
YSBhā zu YS, 2, 14.1, 1.1 te janmāyurbhogāḥ puṇyahetukāḥ sukhaphalā apuṇyahetukā duḥkhaphalā iti //
YSBhā zu YS, 2, 15.1, 2.1 tathā ca dveṣṭi duḥkhasādhanāni muhyati ceti //
YSBhā zu YS, 2, 15.1, 15.1 viṣayānuvāsito mahati duḥkhapaṅke nimagna iti //
YSBhā zu YS, 2, 15.1, 16.1 eṣā pariṇāmaduḥkhatā nāma pratikūlā sukhāvasthāyām api yoginam eva kliśnāti //
YSBhā zu YS, 2, 15.1, 17.1 atha kā tāpaduḥkhatā //
YSBhā zu YS, 2, 15.1, 21.1 sa karmāśayo lobhān mohācca bhavatīty eṣā tāpaduḥkhatocyate //
YSBhā zu YS, 2, 15.1, 22.1 kā punaḥ saṃskāraduḥkhatā //
YSBhā zu YS, 2, 15.1, 23.1 sukhānubhavāt sukhasaṃskārāśayo duḥkhānubhavād api duḥkhasaṃskārāśaya iti //
YSBhā zu YS, 2, 15.1, 23.1 sukhānubhavāt sukhasaṃskārāśayo duḥkhānubhavād api duḥkhasaṃskārāśaya iti //
YSBhā zu YS, 2, 15.1, 25.1 evam idam anādi duḥkhasroto viprasṛtaṃ yoginam eva pratikūlātmakatvād udvejayati //
YSBhā zu YS, 2, 15.1, 30.1 tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti //
YSBhā zu YS, 2, 15.1, 30.1 tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 15.1, 37.1 tad asya mahato duḥkhasamudāyasya prabhavabījam avidyā //
YSBhā zu YS, 2, 15.1, 41.1 tatra duḥkhabahulaḥ saṃsāro heyaḥ //
YSBhā zu YS, 2, 17.1, 5.2 tatsaṃyogahetuvivarjanāt syād ayam ātyantiko duḥkhapratīkāraḥ //
YSBhā zu YS, 2, 17.1, 7.1 duḥkhahetoḥ parihāryasya pratīkāradarśanāt //
YSBhā zu YS, 2, 25.1, 4.1 duḥkhakāraṇanivṛttau duḥkhoparamo hānaṃ tadā svarūpapratiṣṭhaḥ puruṣa ityuktam //
YSBhā zu YS, 2, 25.1, 4.1 duḥkhakāraṇanivṛttau duḥkhoparamo hānaṃ tadā svarūpapratiṣṭhaḥ puruṣa ityuktam //
YSBhā zu YS, 2, 28.1, 22.1 evam ekasya strīpratyayasyāvidyā mūḍhatve dveṣo duḥkhatve rāgaḥ sukhatve tattvajñānaṃ mādhyasthye //
YSBhā zu YS, 2, 34.1, 13.1 te khalvamī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 2, 55.1, 5.1 rāgadveṣābhāve sukhaduḥkhaśūnyaṃ śabdādijñānam indriyajaya iti kecit //
YSBhā zu YS, 4, 10.1, 3.1 jātamātrasya jantor ananubhūtamaraṇadharmakasya dveṣaduḥkhānusmṛtinimitto maraṇatrāsaḥ kathaṃ bhavet //
YSBhā zu YS, 4, 15.1, 1.5 dharmāpekṣaṃ cittasya vastusāmye 'pi sukhajñānaṃ bhavaty adharmāpekṣaṃ tata eva duḥkhajñānam avidyāpekṣaṃ tata eva mūḍhajñānaṃ samyagdarśanāpekṣaṃ tata eva mādhyasthyajñānam iti /
Yājñavalkyasmṛti
YāSmṛ, 2, 224.1 duḥkhotpādi gṛhe dravyaṃ kṣipan prāṇaharaṃ tathā /
Śatakatraya
ŚTr, 2, 29.1 rāgasyāgāram ekaṃ narakaśatamahāduḥkhasamprāptiheturmohasyotpattibījaṃ jaladharapaṭalaṃ jñānatārādhipasya /
ŚTr, 2, 41.2 nānyan manohāri nitambinībhyo duḥkhaikahetur na ca kaścid anyaḥ //
ŚTr, 3, 26.2 vīkṣyante yan mukhāni prasabham apagatapraśrayāṇāṃ khalānāṃ duḥkhāptasvalpavittasmayapavanavaśānartitabhrūlatāni //
ŚTr, 3, 29.1 ye vartante dhanapatipuraḥ prārthanāduḥkhabhājo ye cālpatvaṃ dadhati viṣayākṣepaparyāptabuddheḥ /
ŚTr, 3, 31.1 bhikṣāhāram adainyam apratisukhaṃ bhīticchidaṃ sarvato durmātsaryamadābhimānamathanaṃ duḥkhaughavidhvaṃsanam /
ŚTr, 3, 38.1 kṛcchreṇāmedhyamadhye niyamitatanubhiḥ sthīyate garbhavāse kāntāviśleṣaduḥkhavyatikaraviṣamo yauvane copabhogaḥ /
ŚTr, 3, 51.2 śeṣaṃ vyādhiviyogaduḥkhasahitaṃ sevādibhir nīyate jīve vāritaraṅgacañcalatare saukhyaṃ kutaḥ prāṇinām //
ŚTr, 3, 66.1 etasmād viramendriyārthagahanādāyāsakād āśrayaśreyomārgam aśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt /
ŚTr, 3, 74.2 muktvaikaṃ bhavaduḥkhabhāraracanāvidhvaṃsakālānalaṃ svātmānandapadapraveśakalanaṃ śeṣair vaṇigvṛttibhiḥ //
Śikṣāsamuccaya
ŚiSam, 1, 14.1 duḥkhāntaṃ kartukāmena sukhāntaṃ gantum icchatā /
ŚiSam, 1, 50.7 kuṭhārabhūtaṃ duḥkhavṛkṣasaṃchedanatayā /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 3.2 pratyabdamāsavāsaravibhaktasukhaduḥkhaniṣṭhasya //
Abhidhānacintāmaṇi
AbhCint, 1, 75.1 mahodayaḥ sarvaduḥkhakṣayo niryāṇamakṣaram /
AbhCint, 2, 49.1 ekāntaduḥkhapracitā utsarpiṇyāmapīdṛśāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 5, 5.1 samaduḥkhasukhaḥ pūrṇa āśānairāśyayoḥ samaḥ /
Aṣṭāvakragīta, 16, 9.1 hātum icchati saṃsāraṃ rāgī duḥkhajihāsayā /
Aṣṭāvakragīta, 16, 10.2 na ca jñānī na vā yogī kevalaṃ duḥkhabhāg asau //
Aṣṭāvakragīta, 18, 3.1 kartavyaduḥkhamārtaṇḍajvālād agdhāntarātmanaḥ /
Aṣṭāvakragīta, 18, 82.2 samaduḥkhasukhas tṛptaḥ kiṃcit kṛtyaṃ na paśyati //
Bhairavastava
Bhairavastava, 1, 3.2 satsv api durdharaduḥkhavimohatrāsavidhāyiṣu karmagaṇeṣu //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 30.1 sāyaṃ prātargṛṇan bhaktyā duḥkhagrāmādvimucyate /
BhāgPur, 1, 5, 18.2 tal labhyate duḥkhavadanyataḥ sukhaṃ kālena sarvatra gabhīraraṃhasā //
BhāgPur, 1, 18, 38.2 pitaraṃ vīkṣya duḥkhārto muktakaṇṭho ruroda ha //
BhāgPur, 2, 2, 27.2 yaccit tato 'daḥ kṛpayānidaṃvidāṃ durantaduḥkhaprabhavānudarśanāt //
BhāgPur, 3, 5, 13.2 hareḥ padānusmṛtinirvṛtasya samastaduḥkhāpyayam āśu dhatte //
BhāgPur, 3, 9, 9.2 tāvan na saṃsṛtir asau pratisaṃkrameta vyarthāpi duḥkhanivahaṃ vahatī kriyārthā //
BhāgPur, 3, 28, 36.1 so 'py etayā caramayā manaso nivṛttyā tasmin mahimny avasitaḥ sukhaduḥkhabāhye /
BhāgPur, 3, 30, 9.1 gṛheṣu kūṭadharmeṣu duḥkhatantreṣv atandritaḥ /
BhāgPur, 3, 30, 9.2 kurvan duḥkhapratīkāraṃ sukhavan manyate gṛhī //
BhāgPur, 4, 8, 17.2 māmaṅgalaṃ tāta pareṣu maṃsthā bhuṅkte jano yat paraduḥkhadas tat //
BhāgPur, 4, 8, 23.1 nānyaṃ tataḥ padmapalāśalocanād duḥkhacchidaṃ te mṛgayāmi kaṃcana /
BhāgPur, 4, 8, 35.2 so 'yaṃ śamo bhagavatā sukhaduḥkhahatātmanām /
BhāgPur, 4, 24, 41.2 namo 'dharmavipākāya mṛtyave duḥkhadāya ca //
BhāgPur, 4, 25, 4.2 duḥkhahāniḥ sukhāvāptiḥ śreyastanneha ceṣyate //
BhāgPur, 11, 3, 18.2 karmāṇy ārabhamāṇānāṃ duḥkhahatyai sukhāya ca /
BhāgPur, 11, 7, 70.2 jijīviṣe kim arthaṃ vā vidhuro duḥkhajīvitaḥ //
BhāgPur, 11, 8, 15.1 na deyaṃ nopabhogyaṃ ca lubdhair yad duḥkhasaṃcitam /
BhāgPur, 11, 8, 16.1 suduḥkhopārjitair vittair āśāsānāṃ gṛhāśiṣaḥ /
BhāgPur, 11, 8, 31.2 akāmadaṃ duḥkhabhayādhiśokamohapradaṃ tuccham ahaṃ bhaje 'jñā //
BhāgPur, 11, 10, 17.2 bhoktuś ca duḥkhasukhayoḥ ko nv artho vivaśaṃ bhajet //
BhāgPur, 11, 10, 29.1 karmāṇi duḥkhodarkāṇi kurvan dehena taiḥ punaḥ /
BhāgPur, 11, 13, 11.2 duḥkhodarkāṇi sampaśyan rajovegavimohitaḥ //
BhāgPur, 11, 14, 11.2 duḥkhodarkās tamoniṣṭhāḥ kṣudrā mandāḥ śucārpitāḥ //
BhāgPur, 11, 18, 38.1 duḥkhodarkeṣu kāmeṣu jātanirveda ātmavān /
BhāgPur, 11, 19, 36.2 titikṣā duḥkhasammarṣo jihvopasthajayo dhṛtiḥ //
BhāgPur, 11, 19, 41.1 śrīr guṇā nairapekṣyādyāḥ sukhaṃ duḥkhasukhātyayaḥ /
BhāgPur, 11, 20, 27.2 veda duḥkhātmakān kāmān parityāge 'py anīśvaraḥ //
BhāgPur, 11, 20, 28.2 juṣamāṇaś ca tān kāmān duḥkhodarkāṃś ca garhayan //
Bhāratamañjarī
BhāMañj, 1, 522.2 asūta rājamahiṣī duḥkhātaṅkamayīmiva //
BhāMañj, 1, 528.2 iti śapto munīndreṇa pāṇḍurduḥkhānalāhataḥ //
BhāMañj, 1, 979.2 duḥkhavyathāṃ na jānāti jaḍarāśiḥ kathaṃ tu vā //
BhāMañj, 5, 294.1 uktvetyudagraduḥkhāgnidhūmenevākulekṣaṇā /
BhāMañj, 5, 412.1 nirbandhāddurgrahāndhānāṃ duḥkhātaṅkaviṣadrumāḥ /
BhāMañj, 5, 455.1 prāptavānatinirbandhādgālavo duḥkhavikriyām /
BhāMañj, 5, 636.1 tataḥ kāśipateḥ putrī manyuduḥkhānalākulā /
BhāMañj, 5, 643.2 striyaṃ duḥkhārditā pitre dūtyā sarvaṃ nyavedayat //
BhāMañj, 6, 149.2 adveṣṭā karuṇāsindhuḥ sukhaduḥkhasamaḥ śamī //
BhāMañj, 6, 174.2 kleśaduḥkhabhayāttyāgo rājaso niṣphalaḥ smṛtaḥ /
BhāMañj, 7, 467.1 āruhya durmukharathaṃ karṇo duḥkhānalākulaḥ /
BhāMañj, 8, 143.2 taṃ kopasaṃkaṭo ghore duḥkhāgnau ca nirantare //
BhāMañj, 12, 9.2 adhunā duḥkhavṛkṣāṇāṃ sneho mūlaṃ nivāryatām //
BhāMañj, 12, 19.1 tato hatānāṃ duḥkhārtā vallabhā jagatībhujām /
BhāMañj, 13, 74.2 duḥkhaikabhāgino nityaṃ na yūyaṃ vighasāśinaḥ //
BhāMañj, 13, 423.2 vyāghreṇa vīkṣya duḥkhābdhau petustadanujīvinaḥ //
BhāMañj, 13, 496.3 rājaputra kṛśāmāśāṃ jahi duḥkhānubandhinīm //
BhāMañj, 13, 500.1 rājaputra kṛśāmāśāṃ jahi duḥkhānubandhinīm /
BhāMañj, 13, 702.2 naṣṭaṃ śocanti duḥkhārtā jantavaḥ sukhinaḥ kadā //
BhāMañj, 13, 706.1 āgatenāpi kiṃ tena viyoge duḥkhadāyinā /
BhāMañj, 13, 726.1 lobhaśuṣkakalatrasya duḥkhaikaphalabhāginaḥ /
BhāMañj, 13, 728.2 nirdhanāddhanināmeva kṛcchrādduḥkhaviṣūcikā //
BhāMañj, 13, 729.3 śrūyatāṃ yadvinaṣṭārthasamaye duḥkhabheṣajam //
BhāMañj, 13, 743.2 dahyamāne 'pi nagare nābhajadduḥkhavikriyām //
BhāMañj, 13, 747.1 sukhaduḥkhaśatāvarte vipule 'smindhanārṇave /
BhāMañj, 13, 819.2 sukhaduḥkhādikaṃ karma heyopādeyalakṣaṇam //
BhāMañj, 13, 820.2 sukhaduḥkhojhitaṃ jñātaṃ kāmarāgavivarjitam //
BhāMañj, 13, 848.1 asamyagdarśināmeṣāṃ duḥkhatatparamanyathā /
BhāMañj, 13, 969.2 ityabhūdduḥkhakaluṣaḥ patito dharmasaṃśaye //
BhāMañj, 13, 1279.1 tacchrutvā duḥkhasaṃtaptā yayāce sā muniṃ punaḥ /
BhāMañj, 13, 1321.1 sa lajjāduḥkhavivaśo gatvāśvena nijāṃ purīm /
BhāMañj, 13, 1460.1 arthināmapyalābhena duḥkhadainyaśrameṇa vā /
BhāMañj, 13, 1800.2 duḥkhākulā nyavartanta yāte 'staṃ vāsareśvare //
BhāMañj, 14, 58.2 cakravatparivartante sukhaduḥkhakṣayodayāḥ //
BhāMañj, 14, 65.1 vivekādduḥkhasaṃyogādvairāgyaṃ gāḍhamāśritaḥ /
BhāMañj, 16, 22.2 tataḥ śaurirhaladharaṃ draṣṭuṃ duḥkhākulo vrajan //
BhāMañj, 16, 51.1 cāpayaṣṭiranāyattā tasyābhūdatiduḥkhagā /
Garuḍapurāṇa
GarPur, 1, 60, 3.1 raverdaśā duḥkhadā syādudveganṛpanāśakṛt /
GarPur, 1, 60, 4.1 duḥkhapradā kujadaśā rājyādeḥ syādvināśinī /
GarPur, 1, 60, 5.1 śanerdaśā rājyanāśabandhuduḥkhakarī bhavet /
GarPur, 1, 60, 6.1 rāhordaśā rājyanāśavyādhidā duḥkhadā bhavet /
GarPur, 1, 63, 4.1 duḥkhadāridryadau syātāṃ nātra kāryāṃ vicāraṇā /
GarPur, 1, 64, 3.2 bhartā ca mriyate tasyā niyataṃ duḥkhabhāginī //
GarPur, 1, 71, 8.2 tasyākarasyātitarāṃ sa deśo duḥkhopalabhyaśca guṇaiśca yuktaḥ //
GarPur, 1, 88, 17.2 sukhaduḥkhātmakair vatsa puṇyāpuṇyātmakaṃ nṛṇām //
GarPur, 1, 112, 19.2 sukhaduḥkhasamā dhīrā bhṛtyā lokeṣu durlabhāḥ //
GarPur, 1, 113, 25.2 vasiṣṭhakṛtalagnāpi jānakī duḥkhabhājanam //
GarPur, 1, 113, 26.2 ghanakeśī yadā sītā trayaste duḥkhabhājanam //
GarPur, 1, 115, 28.2 kiṃcid bandhuviyogaduḥkhamaraṇair bhūpālasevāgataṃ śeṣaṃ vāritaraṅgagarbhacapalaṃ mānena kiṃ māninām //
GarPur, 1, 115, 58.2 paiśunyaṃ janavārtāntaṃ vittaṃ duḥkhatrayāntakam //
GarPur, 1, 131, 17.2 trāhi māṃ sarvapāpaghna duḥkhaśokārṇavātprabho //
GarPur, 1, 142, 21.2 māṇḍavyam atiduḥkhārtam andhakāre 'tha sa dvijaḥ //
GarPur, 1, 149, 13.1 duḥkhasparśena śūlena bhedapīḍāhitāpinā /
GarPur, 1, 156, 20.1 indriyārtheṣu laulyaṃ ca krodho duḥkhopacārataḥ /
Hitopadeśa
Hitop, 0, 13.2 sakṛd duḥkhakarāv ādyāv antimas tu pade pade //
Hitop, 2, 155.3 kiṃ karomi kva gacchāmi patito duḥkhasāgare //
Hitop, 4, 30.2 prajānurāgād dharmāc ca duḥkhocchedyo hi dhārmikaḥ //
Hitop, 4, 96.3 duḥkhārtasya pratīkāre sukhasaṃjñā vidhīyate //
Kathāsaritsāgara
KSS, 2, 1, 65.2 rājñīṃ viyogaduḥkhārtāṃ divyadṛṣṭirabhāṣata //
KSS, 2, 2, 48.2 sahāsurāṅganāduḥkhabhāreṇādarśanaṃ yayau //
KSS, 2, 5, 61.2 duḥkhaikakāraṇaṃ rājā sa ninindaikaputratām //
KSS, 3, 1, 111.1 sa ca rājahitaiṣī sanduḥkhāvahamapi svasuḥ /
KSS, 3, 2, 49.2 tadduḥkhānubhavakleśamapākartumivecchatā //
KSS, 3, 2, 51.1 vilapann atha duḥkhārto dehatyāgaikasaṃmukhaḥ /
KSS, 3, 2, 111.1 kiṃ jīvitena me kāryaṃ bhartṛduḥkhapradāyinā /
KSS, 3, 3, 92.1 tadduḥkhadahyamāno 'ntarvirakto bhogasaṃpadi /
KSS, 3, 4, 271.2 dadāmi sarvaṃ yena syāṃ na punarduḥkhabhāginī //
KSS, 3, 4, 328.2 nairāśyaduḥkhavidhuraṃ paśyantīṃ sāsrayā dṛśā //
KSS, 3, 5, 19.1 tataś ca tasya sā bhāryā duḥkhadāridryaduḥkhitā /
KSS, 3, 5, 27.2 dṛṣṭvā duḥkhāśanihato devadāso vyacintayat //
KSS, 4, 1, 41.2 duḥkhadainyanibhāvaṅke bibhratī bālakāvubhau //
KSS, 4, 1, 79.2 maddhairyālokanakrīḍānaipuṇye duḥkhavarṣiṇaḥ //
KSS, 5, 2, 85.2 sukhaduḥkhādbhutākrāntastam āmantrya tato yayau //
KSS, 5, 2, 113.2 tatropetya jano 'pyanyo yayau tatsamaduḥkhatām //
KSS, 5, 2, 218.1 kanīyaḥsutaviśleṣaduḥkhadvaiguṇyadāyinā /
KSS, 6, 1, 178.1 sāpi māṃ vīkṣya duḥkhārtā saharṣā cāvadattadā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 19.2 na prāptā yair harer dīkṣā sarvaduḥkhavimocanī //
KAM, 1, 36.1 tadaiva puruṣo mukto janmaduḥkhajarādibhiḥ /
KAM, 1, 38.1 na kalau devadevasya janmaduḥkhāpahāriṇaḥ /
KAM, 1, 40.1 garbhajanmajarārogaduḥkhasaṃsārabandhanaiḥ /
KAM, 1, 187.2 māṃ samuddhara govinda duḥkhasaṃsārasāgarāt //
Mahācīnatantra
Mahācīnatantra, 7, 9.1 namo 'stu haraye tubhyam sarvaduḥkhaharāya ca /
Mātṛkābhedatantra
MBhT, 2, 3.1 bhītiyuktā hy ahaṃ nātha trāhi māṃ duḥkhasaṅkaṭāt //
MBhT, 13, 16.1 kampane siddhihāniḥ syād dhūnanaṃ bahuduḥkhadam /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 18.2 koṭāv iṣṭārthadāyitvād duḥkhahetuḥ pratīyate //
MṛgT, Vidyāpāda, 11, 6.1 aśaktirapravṛttatvāt tāmasī duḥkhabhāvataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 9.0 manasāṃ hi saṃsāradharmaiḥ sukhaduḥkhādibhir yogaḥ paramātmā tu sūrya ivāmbhaḥpratibimbabhedair upādhibhir abhinno 'pi bhinna iva pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 1.0 abhoktuḥ puruṣasya bhogāyatanena dehena bhogasādhanair indriyair bhoktavyair indriyārthair bhogena ca sukhaduḥkhavedanātmanā phalena kiṃ prayojanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 14.0 yattu duḥkhamohādinā nirayādyupabhogena vā tān saṃyojayati tannijakarmānurūpyavaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 1.0 ityevam uktanītyā kalottejitakartṛtvaḥ san pravṛtto bhogodyuktaḥ nā puruṣaḥ kālenānuvartinas tāsu tāsu bhogabhūmiṣu sukhaduḥkhādirūpān bhogān bhuṅkte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 5.0 kīdṛśaṃ paśuṃ kalayannityāha ā samutthānānniyatyā niyataṃ niyateḥ samutthānaṃ svakāraṇād abhivyaktiḥ tata ārabhya yāvat saṃhāramasau paśuṃ karmajanite sukhaduḥkhopabhoge niyacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 3.2 ūhaḥ śabdo'dhyayanaṃ duḥkhavighātatrayaṃ suhṛtprāptiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 2.0 ataścāsau tāmasī duḥkhahetutvācca rājasyapi vijñeyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 3.0 yo hi kārye 'śaktyākhye duḥkharūpo 'prabhaviṣṇutārūpo vā guṇo'sti so 'vaśyaṃ kāraṇāśrayaḥ rajastamolakṣaṇakāraṇajanita ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 3.0 nanu karmaiva sukhaduḥkhādirūpabhogye'bhilāṣa hetutvena bhaviṣyatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 6.0 tathāhi sarvasya vyavahartuḥ sarvā vyavahṛtiḥ sukhaduḥkhabuddhisaṃbhavā //
Narmamālā
KṣNarm, 2, 12.2 na ca duḥkhābhibhūtāsau rāgadagdhā na lakṣyate //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 129.0 yena tvabhyadhāyi sukhaduḥkhajananaśaktiyuktā viṣayasāmagrī bāhyaiva //
NŚVi zu NāṭŚ, 6, 32.2, 130.0 sāṃkhyadṛśā sukhaduḥkhasvabhāvo rasaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 133.0 sthāyinastu tatsāmagrījanyā āntarāḥ sukhaduḥkhasvabhāvā iti //
Rasahṛdayatantra
RHT, 1, 2.2 jayati sa haririva harajo vidalitabhavadainyaduḥkhabharaḥ //
RHT, 1, 17.1 na hi dehena kathaṃcid vyādhijarāmaraṇaduḥkhavidhureṇa /
RHT, 1, 24.2 sphuraṇaṃ nendriyatamasāṃ nātaḥ sphurataśca duḥkhasukhe //
RHT, 1, 29.1 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavaśamāptam /
RHT, 19, 63.1 evaṃ rasasaṃsiddho duḥkhajarāmaraṇavarjito guṇavān /
RHT, 19, 69.2 mṛtyubhayaśokarogaviṣaśastrajarāsatataduḥkhasaṅghātam //
Rasamañjarī
RMañj, 9, 41.2 ṛtvante ramate sā strī garbhaduḥkhavivarjitā //
Rasaratnasamuccaya
RRS, 1, 46.1 na hi dehena kathaṃcidvyādhijarāmaraṇaduḥkhavidhureṇa /
RRS, 1, 56.1 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavivaśaṃ ca /
RRS, 13, 16.2 lihanprabhāte manujo nihanyād duḥkhākaraṃ dāruṇaraktapittam //
Rasaratnākara
RRĀ, V.kh., 17, 73.2 tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //
Rasendracintāmaṇi
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
Rasendracūḍāmaṇi
RCūM, 16, 93.2 valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ //
Rasārṇava
RArṇ, 1, 52.2 yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 50.1, 1.0 tasyām api viśokāyāṃ siddhau yadā vairāgyam utpadyate yoginas tadā tasmād doṣāṇāṃ rāgādīnāṃ yad bījam avidyā tasyāḥ kṣaye nirmūlane kaivalyam ātyantikī duḥkhanivṛttiḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 28.1 yaṃ jarayā jharjharitaṃ kāsaśvāsādiduḥkhaviśadaṃ ca /
Skandapurāṇa
SkPur, 11, 9.2 apaśyadārto duḥkhārtānapṛcchattāṃśca sa dvijaḥ //
SkPur, 12, 39.2 athāha devī duḥkhārtā bālaṃ dṛṣṭvā mahāvratā //
SkPur, 15, 8.2 devaṃ devīṃ ca duḥkhārtā ayācat karuṇāyatī //
SkPur, 22, 5.1 amaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 6.0 ityato duḥkhasukhādi nīlādi tadgrāhakaṃ ca yatra nāsti tatprakāśaikaghanaṃ tattvamasti //
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 13.2 dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 23.0 dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvaśca dattāḥ satyaḥ sadyaḥ //
Tantrasāra
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Tantrāloka
TĀ, 2, 36.1 eteṣāṃ sukhaduḥkhāṃśaśaṅkātaṅkavikalpanāḥ /
TĀ, 8, 25.1 tadūrdhve narakādhīśāḥ kramādduḥkhaikavedanāḥ /
TĀ, 8, 91.1 nānāvarṇāśramācārasukhaduḥkhavicitratā /
TĀ, 8, 281.1 ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ /
TĀ, 16, 310.1 na duḥkhaphaladaṃ dehādyadhvamadhye 'pi kiṃcana /
Vetālapañcaviṃśatikā
VetPV, Intro, 54.1 samagraduḥkhanilayaṃ bhūtasaṃghapradharṣaṇam /
Ānandakanda
ĀK, 1, 1, 5.2 dāridryaduḥkhaśamanaṃ brahmatvādivarapradam //
ĀK, 1, 2, 245.2 tathaiva janmadāridryamṛtyuduḥkhamahāmayān //
ĀK, 1, 6, 82.2 duḥkhadāridryakartāraṃ varjayettaṃ rasāyane //
ĀK, 1, 6, 92.2 vāgdehamanasā ceṣṭā yathā duḥkhanirodhinī //
ĀK, 1, 15, 572.2 sarvatra svecchayā nityaṃ viharedduḥkhavarjitaḥ //
ĀK, 1, 20, 156.1 kathitā mokṣadā devi yogināṃ duḥkhahāriṇī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 8.0 yattvatyantaduḥkhagṛhītasya jīvitaṃ jihāsitaṃ tatra duḥkhasyātyantajihāsitasyānyathā hātum aśakyatvāt priyamapi jīvitaṃ tyaktum icchati na svarūpeṇa //
ĀVDīp zu Ca, Sū., 1, 29.2, 8.0 param iti duḥkhānākrāntam //
ĀVDīp zu Ca, Sū., 28, 7.9, 23.0 kaṣṭatama iti bahuduḥkhakartṛtvenāsādhyatvena ca //
ĀVDīp zu Ca, Sū., 28, 35.2, 4.0 ajñānād eva sukhasādhanamidam iti kṛtvā aparīkṣakāḥ pravartante na tu duḥkhakartṛtāsaṃdhānād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 38.2, 1.0 hitameveti āyativiśuddham eva tadātve duḥkhakaram api //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Vim., 1, 23, 9.0 asukhaṃ duḥkharūpam udarka uttarakālīnaṃ phalaṃ yasya sa tathā //
ĀVDīp zu Ca, Śār., 1, 2.1, 2.0 atrāpi cātyantaduḥkhoparamamokṣakāraṇacikitsopayuktapuruṣabhedādipratipādakatayā pradhānatvena katidhāpuruṣīyo 'dhyāyo 'bhidhīyate //
ĀVDīp zu Ca, Śār., 1, 15.2, 15.0 tisṛṇāmiti atītānāgatavartamānānāṃ duḥkharūpāṇāṃ madhye kāṃ cikitsati //
ĀVDīp zu Ca, Śār., 1, 34.2, 5.0 kāryasya indriyārthasya ca bhedāt tatsaṃbandhena bhidyamānā bahvyo buddhayo bhavanti kāryaṃ sukhaduḥkhabhedāḥ sukhaduḥkhaprapañcena hi tatkāryeṇa kāraṇaṃ jñānamapi bahu bhavati //
ĀVDīp zu Ca, Śār., 1, 34.2, 5.0 kāryasya indriyārthasya ca bhedāt tatsaṃbandhena bhidyamānā bahvyo buddhayo bhavanti kāryaṃ sukhaduḥkhabhedāḥ sukhaduḥkhaprapañcena hi tatkāryeṇa kāraṇaṃ jñānamapi bahu bhavati //
ĀVDīp zu Ca, Śār., 1, 38.2, 10.0 cikitsāṃ ceti naiṣṭhikī ātyantikaduḥkhacikitsā mokṣasādhanā jñātavyā //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 85.2, 8.0 vedanā sukhaduḥkharūpā //
ĀVDīp zu Ca, Śār., 1, 85.2, 10.0 buddhyādigatena guṇatrayapariṇāmarūpeṇa sukhaduḥkhādinā asukhaduḥkha evātmā tatsaṃbandhāt sukhaduḥkhādimān bhavati //
ĀVDīp zu Ca, Śār., 1, 85.2, 10.0 buddhyādigatena guṇatrayapariṇāmarūpeṇa sukhaduḥkhādinā asukhaduḥkha evātmā tatsaṃbandhāt sukhaduḥkhādimān bhavati //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 20.0 cikitsāprastāvena sakaladuḥkhahāriṇīṃ cikitsāṃ mokṣaphalām āha cikitsā tvityādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 21.0 niṣṭhā atyantaduḥkhamokṣo mokṣarūpaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 2.0 duḥkharūpeṇaiva duḥkhāśrayaḥ śarīram //
ĀVDīp zu Ca, Śār., 1, 97.2, 2.0 duḥkharūpeṇaiva duḥkhāśrayaḥ śarīram //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 4.0 atraiva tṛṣṇāyā duḥkhakāraṇatve dṛṣṭāntamāha kośakāra ityādi //
ĀVDīp zu Ca, Śār., 1, 97.2, 6.0 sadātura iti sadā saṃsāraduḥkhagṛhītaḥ //
ĀVDīp zu Ca, Śār., 1, 129.2, 1.0 duḥkharūpavedanāhetuṃ prapañcoktamupasaṃharati vedanānām ityādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 2.0 nanu kathamindriyārthayoḥ sukhaduḥkhakāraṇatvenopalabhyamānayor apyakāraṇatvam ityāha santītyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 1.0 paramārthatas tvātmendriyamanobuddhyarthādṛṣṭānyeva tathāyuktāni sukhaduḥkhakāraṇānīti darśayannāha nātmetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 5.0 indriyārthādīnāṃ ca sukhaduḥkhakāraṇatvaṃ spaṣṭameva //
ĀVDīp zu Ca, Śār., 1, 132.2, 6.0 karmāpi ca śubhaṃ sukhakāraṇam aśubhaṃ ca duḥkhakāraṇam //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 1.0 sukhaduḥkhotpattikramam āha icchetyādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 3.0 iyaṃ cotpannā tṛṣṇā īpsite'rthe pravartayantī dviṣṭe ca nivartayantī pravṛttinivṛttiviṣayasya sukhaduḥkhahetutāmapekṣya sukhaduḥkhe janayatīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 4.0 yathoktaṃ tṛṣṇāyāḥ sukhaduḥkhahetutvaṃ darśayannāha upādatte hītyādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 6.0 atha tṛṣṇā cet sukhaduḥkhakāraṇaṃ tat kim indriyārthenāpareṇa kāraṇenetyāha spṛśyata ityādi //
ĀVDīp zu Ca, Śār., 1, 147.2, 1.0 atha smṛtiḥ kathaṃ duḥkhapramoṣe kāraṇamityāha smṛtvetyādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 3.0 duḥkhamiti duḥkhahetureva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 35.1, 2.0 tadekaghanatāṃ prāptas tato duḥkhādyupāśrayaḥ //
Śukasaptati
Śusa, 4, 2.13 guṇināṃ tyāgināṃ stoko vibhavaśceti duḥkhakṛt //
Śusa, 4, 6.26 dhigimāṃ brāhmaṇīṃ paratreha ca duḥkhadāṃ muñca śīghram /
Śusa, 5, 6.2 duḥkhopasarpaṇīyāśca rājāno bhujagā iva //
Śusa, 23, 19.5 tato 'hamatiśayena duḥkhārtā /
Agastīyaratnaparīkṣā
AgRPar, 1, 10.2 doṣāḥ pañca parityajyā nānāduḥkhaphalapradāḥ //
Caurapañcaśikā
CauP, 1, 49.2 tad bhrātaro maraṇam eva hi duḥkhaśāntyai vijñāpayāmi bhavatas tvaritaṃ lunīdhvam //
Gorakṣaśataka
GorŚ, 1, 78.2 tato jālaṃdharo bandhaḥ kaṇṭhaduḥkhaughanāśanaḥ //
Haribhaktivilāsa
HBhVil, 1, 29.1 atrānubhūyate nityaṃ duḥkhaśreṇī paratra ca /
HBhVil, 1, 136.3 sarvaduḥkhaharaḥ śrīmān sarvamantrātmakaḥ śubhaḥ //
HBhVil, 2, 11.3 prāptā yais tu harer dīkṣā sarvaduḥkhavimocinī //
HBhVil, 2, 13.2 mantrasvīkaraṇaṃ caitre bahuduḥkhaphalapradam /
HBhVil, 2, 45.2 anyathā bahavo doṣā bhaveyur bahuduḥkhadāḥ //
HBhVil, 3, 71.2 tadaiva puruṣo mukto janmaduḥkhajarādibhiḥ /
HBhVil, 3, 251.2 śokaduḥkhādi harate prātaḥsnānaṃ viśeṣataḥ //
HBhVil, 5, 22.3 varjayed āsanaṃ vidvān dāridryavyādhiduḥkhadam /
HBhVil, 5, 24.3 dharaṇyāṃ duḥkhasambhūtiṃ daurbhāgyaṃ dāravāsane //
HBhVil, 5, 25.2 darbhāsane vyādhināśaṃ kambalaṃ duḥkhamocanam //
HBhVil, 5, 305.2 duḥkhadā sā tu vijñeyā sukhadā na kadācana //
Haṃsadūta
Haṃsadūta, 1, 9.2 ato'haṃ duḥkhārtā śaraṇam avalā tvāṃ gatavatī na bhikṣā satpakṣe vrajati hi kadācid viphalatām //
Haṃsadūta, 1, 78.2 yadarthaṃ duḥkhāgnir dahati na tamadyāpi hṛdayān na yasmāddurmedhā lavamapi bhavantaṃ davayati //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 71.2 tato jālaṃdharo bandhaḥ kaṇṭhaduḥkhaughanāśanaḥ //
HYP, Caturthopadeśaḥ, 75.2 doṣaduḥkhajarāvyādhikṣudhānidrāvivarjitaḥ //
Janmamaraṇavicāra
JanMVic, 1, 2.0 bhūyo bhūyaḥ pralayavibhavoddāmaduḥkhāntarāyo yo 'sāv antar jayati hṛdaye ko 'pi saṃvidvikāsaḥ //
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
JanMVic, 1, 133.2 tad eva rūpam abhyeti sukhaduḥkhavimohitam /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 20.2 ājanmapāpakṛtanirdahanaikavahnir dāridryaduḥkhagajavāraṇasiṃharūpaḥ iti //
MuA zu RHT, 1, 2.2, 8.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ viśeṣaṇena dalito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena saḥ dainyaṃ dāridryaṃ duḥkhaṃ vyādhirūpaṃ tayorbharo bāhulyam iti //
MuA zu RHT, 1, 2.2, 23.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ pūrvārthaḥ karuṇāparatvena dainyaduḥkhahāritvaṃ sūcayati //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 17.2, 3.0 kiṃviśiṣṭena vyādhijarāmaraṇaduḥkhavidhureṇa vyādhirāmayaḥ jarā pālityaṃ maraṇaṃ prāṇatyāgaḥ duḥkhaṃ mohaśokādikam etair vidhuraṃ tāḍitaṃ vyadha tāḍane ityasya ghāto rūpaṃ vidhuram urapratyayāntam //
MuA zu RHT, 1, 24.2, 4.0 ato hetośca duḥkhasukhe na sphurataḥ //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 97.1 yaduta śrāvakāṇāṃ caturāryasatyasamprayuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam //
SDhPS, 1, 104.1 yaduta śrāvakāṇāṃ caturāryasatyasaṃyuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 155.3 upāyakauśalyena ahamimān kumārakāṃstasmānmahato duḥkhaskandhāt parimocayiṣyāmīti //
SDhPS, 3, 161.1 evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ //
SDhPS, 3, 163.1 sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṃ rāgadveṣamohaparimocanahetor anuttarāyāṃ samyaksaṃbodhau samādāpanahetoḥ //
SDhPS, 3, 163.1 sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṃ rāgadveṣamohaparimocanahetor anuttarāyāṃ samyaksaṃbodhau samādāpanahetoḥ //
SDhPS, 3, 164.1 sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ paribhoganimittaṃ ca kāmahetunidānaṃ ca anekavidhāni duḥkhāni pratyanubhavanti //
SDhPS, 3, 167.1 tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante //
SDhPS, 3, 169.1 tena ca mahatā duḥkhaskandhena abhyāhatā na duḥkhamanasikārasaṃjñām utpādayanti //
SDhPS, 3, 169.1 tena ca mahatā duḥkhaskandhena abhyāhatā na duḥkhamanasikārasaṃjñām utpādayanti //
SDhPS, 3, 171.1 mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyā mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyaṃ yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti vikrīḍitāni ca kariṣyanti //
SDhPS, 3, 174.1 aparimuktā jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ //
SDhPS, 3, 200.3 anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktās tathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyo nirvṛtisukhaprāptāḥ //
SDhPS, 4, 43.1 atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṃparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet /
SDhPS, 4, 125.1 vayaṃ ca bhagavaṃstisṛbhirduḥkhatābhiḥ saṃpīḍitā abhūma //
SDhPS, 4, 126.2 yaduta duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca //
SDhPS, 4, 126.2 yaduta duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca //
SDhPS, 4, 126.2 yaduta duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca //
SDhPS, 4, 126.2 yaduta duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca //
SDhPS, 5, 147.1 avidyāndhāśca saṃskārānupavicinvati saṃskārapratyayaṃ ca nāmarūpaṃ yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //
SDhPS, 5, 161.1 avidyānirodhāt saṃskāranirodho yāvadevamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati //
SDhPS, 5, 189.2 pratītyotpādacakrasya ajñānādduḥkhavartmanaḥ //
SDhPS, 7, 187.1 yadidaṃ duḥkham ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti //
SDhPS, 7, 187.1 yadidaṃ duḥkham ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti //
SDhPS, 7, 187.1 yadidaṃ duḥkham ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti //
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //
SDhPS, 7, 189.1 evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //
SDhPS, 7, 190.1 avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhānnāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāttṛṣṇānirodhas tṛṣṇānirodhādupādānanirodha upādānanirodhād bhavanirodho bhavanirodhājjātinirodho jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante //
SDhPS, 7, 191.1 evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati //
SDhPS, 11, 227.2 vistīrṇaṃ deśayiṣyāmi dharmaṃ duḥkhapramocanam //
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 28.1 duḥkhaśokavinirmuktaṃ sattvotkaṭamanoramam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 38.2 bhāryāputrasuduḥkhāḍhyān narāñchāpaiḥ samāvṛtān //
SkPur (Rkh), Revākhaṇḍa, 8, 33.1 tato'haṃ duḥkhamūḍhātmā rudramāyeti cintayan /
SkPur (Rkh), Revākhaṇḍa, 11, 59.1 narmadātīranilayaṃ duḥkhaughavilayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 12, 8.1 anekaduḥkhaughabhayārditānāṃ pāpairanekairabhiveṣṭitānām /
SkPur (Rkh), Revākhaṇḍa, 12, 9.2 duḥkhāturāṇām abhayaṃ dadāsi śiṣṭairanekairabhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 12, 11.1 bhramanti tāvannarakeṣu martyā duḥkhāturāḥ pāpaparītadehāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 56.1 kācitprabhūtaduḥkhārtā vilalāpa varāṅganā /
SkPur (Rkh), Revākhaṇḍa, 28, 57.2 kācicca bahuduḥkhārtā vyalapatstrī svaveśmani //
SkPur (Rkh), Revākhaṇḍa, 28, 142.1 etau sthitau duḥkhaharau revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 37, 21.2 paṭhanti ye pāpaharaṃ sarvaduḥkhavimocanam //
SkPur (Rkh), Revākhaṇḍa, 39, 38.1 dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 49, 14.1 saṃsthāpayāmāsa puṇyaṃ sarvaduḥkhaghnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 49, 20.1 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhaghnam uttamam /
SkPur (Rkh), Revākhaṇḍa, 49, 34.1 sarvapāpakṣayakaraṃ sarvaduḥkhaghnam uttamam /
SkPur (Rkh), Revākhaṇḍa, 54, 9.2 vilalāpa suduḥkhārtā putraśokena pīḍitā //
SkPur (Rkh), Revākhaṇḍa, 54, 21.3 putraśokābhibhūtena duḥkhataptena mānada //
SkPur (Rkh), Revākhaṇḍa, 54, 33.2 sarvapāpaharaṃ tīrthaṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 56, 20.2 uvāca vacanaṃ tatra svabhāryāṃ duḥkhapīḍitām //
SkPur (Rkh), Revākhaṇḍa, 60, 1.3 sarvaduḥkhaharaṃ pārtha sarvavighnavināśanam //
SkPur (Rkh), Revākhaṇḍa, 60, 31.2 duḥkhāturāṇāmabhayaṃ dadāsi śiṣṭair anekair abhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 68, 8.2 kulīnatvaṃ duḥkhahāniḥ svabhāvājāyate nare //
SkPur (Rkh), Revākhaṇḍa, 68, 11.2 te yānti śāṃkare loke sarvaduḥkhavivarjite //
SkPur (Rkh), Revākhaṇḍa, 69, 8.1 sarvaduḥkhaharaṃ liṅgaṃ nāmnā vai maṅgaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 74, 4.1 saubhāgyavarddhanaṃ tīrthaṃ jayadaṃ duḥkhanāśanam /
SkPur (Rkh), Revākhaṇḍa, 82, 10.1 te yānti bhāskare loke parame duḥkhanāśane /
SkPur (Rkh), Revākhaṇḍa, 85, 3.1 nimagno duḥkhasaṃsāre hṛtarājyo dvijottama /
SkPur (Rkh), Revākhaṇḍa, 85, 25.3 sarvaduḥkhaharaṃ tat tu brahmahatyāvināśanam //
SkPur (Rkh), Revākhaṇḍa, 85, 26.3 duḥkhārṇavanimagnānāṃ trātā prāpto dvijottama //
SkPur (Rkh), Revākhaṇḍa, 85, 81.1 jīvedvarṣaśataṃ sāgraṃ sarvaduḥkhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 84.2 śabalā pītavarṇā ca duḥkhaghnyau saṃprakīrtite //
SkPur (Rkh), Revākhaṇḍa, 97, 106.2 jaya duḥkhadaridravināśakare jaya putrakalatravivṛddhikare //
SkPur (Rkh), Revākhaṇḍa, 97, 107.1 jaya devi samastaśarīradhare jaya nākavidarśini duḥkhahare /
SkPur (Rkh), Revākhaṇḍa, 103, 111.3 sarvapāpaharaṃ loke duḥkhārtasya ca kathyatām //
SkPur (Rkh), Revākhaṇḍa, 103, 145.2 samavetau tu duḥkhārtāvāgatau svagṛhaṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 147.1 yāvannirīkṣate bhāryā bhartāraṃ duḥkhapīḍitam /
SkPur (Rkh), Revākhaṇḍa, 103, 148.2 evaṃ duḥkhanimagnāyāḥ śarvarī vigatā tadā //
SkPur (Rkh), Revākhaṇḍa, 103, 154.2 bhuktvā duḥkhānvito rātrau govindaḥ śayanaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 103, 197.1 upānahau ca yānaṃ ca sa bhaved duḥkhavarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 17.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥkhapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 111, 44.2 dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 133, 37.2 śāpadoṣeṇa kauberyāṃ saṃjātā duḥkhabhājanāḥ //
SkPur (Rkh), Revākhaṇḍa, 134, 1.3 tīrthaṃ pāpaharaṃ puṇyaṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 149, 22.1 ghoṇonmīlitamerurandhranivaho duḥkhābdhimajjatplavaḥ prādurbhūtarasātalodarabṛhatpaṅkārdhamagnakṣuraḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 38.2 sarvapāpaharaṃ proktaṃ sarvaduḥkhavināśanam //
SkPur (Rkh), Revākhaṇḍa, 155, 87.1 kubjā vāmanakāḥ pāpā jāyante duḥkhabhāginaḥ /
SkPur (Rkh), Revākhaṇḍa, 164, 3.2 anāthā vikalā vyaṅgā magnā ye duḥkhasāgare //
SkPur (Rkh), Revākhaṇḍa, 164, 4.2 sāṃvauranātho lokānāmārtihā duḥkhanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 31.1 idaṃ yaśasyamāyuṣyaṃ dhanyaṃ duḥkhapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 171, 46.3 vyathāmutpādya ṛṣaye duḥkhādduḥkhavilāsini //
SkPur (Rkh), Revākhaṇḍa, 181, 51.1 paradāraparasvarataṃ paraparibhavaduḥkhaśokasaṃtaptam /
SkPur (Rkh), Revākhaṇḍa, 181, 63.2 yadi te rocate bhadre duḥkhāsīnaṃ ca te yadi /
SkPur (Rkh), Revākhaṇḍa, 182, 46.2 sarvaduḥkhāpahā devī nāmnā saubhāgyasundarī //
SkPur (Rkh), Revākhaṇḍa, 183, 13.2 vasiṣyanti bhṛgukṣetre rogaduḥkhanibarhaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 17.2 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 192, 22.1 karmātiśayaduḥkhārtipradāvāyatināśanau /
SkPur (Rkh), Revākhaṇḍa, 196, 6.2 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhavināśanam //
SkPur (Rkh), Revākhaṇḍa, 197, 10.2 evaṃ kṛte mahīpāla na bhaved ugraduḥkhabhāk //
SkPur (Rkh), Revākhaṇḍa, 199, 3.2 nāsatyau sattvaṃ pannau sarvaduḥkhaghnasattamau //
SkPur (Rkh), Revākhaṇḍa, 209, 175.2 sarvapāpakṣayakaraṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 225, 6.2 iti duḥkhānvitā mūḍhā tābhyāṃ nirbhartsitā satī /
SkPur (Rkh), Revākhaṇḍa, 229, 26.1 sarvapāpaharaṃ pārtha duḥkhaduḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 232, 53.1 dharmyamāyuṣyamatulaṃ duḥkhaduḥsvapnanāśanam /
Sātvatatantra
SātT, 2, 29.1 trailokyaduḥkhadalanāya nṛsiṃharūpaṃ kṛtvā svabhaktam avituṃ kila lāṅgalāgraiḥ /
SātT, 2, 43.2 ādyo hy abhūd garuḍakiṃnaragītakīrtis teṣāṃ suduḥkhabhayaśokavināśaśīlaḥ //
SātT, 5, 7.2 duḥkhagrahaṃ nirālambaṃ prathamaṃ śṛṇu sattama //
SātT, 5, 33.2 bhogānuṣaktamanasaḥ sukhaduḥkhatvam āvṛtāḥ //
SātT, 5, 36.2 kalau prajā mandabhāgyā alasā duḥkhasaṃyutāḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.15 jīvitamaraṇalābhālābhajayaparājayasukhaduḥkhagamanāgamanāni ca yāni samāni viṣamāṇi aptattvāni nirvācitavyāni /