Occurrences

Bhāradvājagṛhyasūtra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Skandapurāṇa
Spandakārikā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
Avadānaśataka
AvŚat, 1, 5.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 2, 6.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 3, 9.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 4, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 6, 5.8 vaḍika uvāca kāyikaṃ ca me duḥkhaṃ cetasikaṃ ceti /
AvŚat, 7, 8.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 8, 5.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 9, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 10, 6.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 17, 6.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 20, 2.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃstrayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 22, 2.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 23, 4.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
Aṣṭasāhasrikā
ASāh, 2, 4.36 rūpaṃ sukhaṃ duḥkhamiti na sthātavyam /
ASāh, 2, 4.38 vijñānaṃ sukhaṃ duḥkhamiti na sthātavyam /
ASāh, 11, 8.4 sarvaṃ hi saṃskṛtamanityaṃ sarvaṃ bhayāvagataṃ duḥkhaṃ sarvaṃ traidhātukaṃ śūnyaṃ sarvadharmā anātmānaḥ /
Buddhacarita
BCar, 7, 47.2 yāsyāmi hitveti mamāpi duḥkhaṃ yathaiva bandhūṃstyajatastathaiva //
BCar, 8, 41.2 hanusvanaṃ vājanayiṣyaduttamaṃ na cābhaviṣyanmama duḥkhamīdṛśam //
BCar, 12, 32.1 mamedamahamasyeti yadduḥkhamabhimanyate /
BCar, 14, 17.2 phalaṃ tasyedamavaśairduḥkhamevopabhujyate //
BCar, 14, 25.1 satsvapyanyeṣu duḥkheṣu duḥkhaṃ yatra viśeṣataḥ /
Carakasaṃhitā
Ca, Sū., 1, 41.1 hitāhitaṃ sukhaṃ duḥkham āyus tasya hitāhitam /
Ca, Sū., 9, 4.2 sukhasaṃjñakamārogyaṃ vikāro duḥkhameva ca //
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 21, 36.1 nidrāyattam sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balābalam /
Ca, Sū., 30, 27.2 na hi nābhūt kadācidāyuṣaḥ saṃtāno buddhisaṃtāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇam aparāparayogāt /
Ca, Sū., 30, 84.1 samagraṃ duḥkhamāyattamavijñāne dvayāśrayam /
Ca, Śār., 1, 37.2 atra mohaḥ sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ svatā //
Ca, Śār., 1, 72.1 icchā dveṣaḥ sukhaṃ duḥkhaṃ prayatnaścetanā dhṛtiḥ /
Ca, Śār., 1, 97.2 anārambhādasaṃyogāttaṃ duḥkhaṃ nopatiṣṭhate //
Ca, Śār., 1, 132.2 sukhaduḥkhaṃ yathā yacca boddhavyaṃ tattathocyate //
Ca, Śār., 1, 138.2 sukhaduḥkham anārambhādātmasthe manasi sthire //
Ca, Śār., 1, 152.1 sarvaṃ kāraṇavadduḥkham asvaṃ cānityameva ca /
Ca, Śār., 5, 8.3 pravṛttirduḥkhaṃ nivṛttiḥ sukhamiti yaj jñānamutpadyate tat satyam /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Indr., 12, 63.2 āturasya bhavedduḥkhamathavānyasya kasyacit //
Lalitavistara
LalVis, 4, 21.1 samanusmarathā pūrve yadduḥkhaṃ saṃsāre ciramanubhūtam /
LalVis, 7, 33.21 āvīcim ādiṃ kṛtvā sarvanairayikāṇāṃ sattvānāṃ sarvakāraṇād duḥkhaṃ tasminsamaye prasrabdham /
LalVis, 7, 33.22 tiryagyonikānām anyonyabhakṣaṇādi duḥkham yamalokikānāṃ sattvānāṃ kṣutpipāsādiduḥkhaṃ vyupaśāntamabhūt //
LalVis, 7, 33.22 tiryagyonikānām anyonyabhakṣaṇādi duḥkham yamalokikānāṃ sattvānāṃ kṣutpipāsādiduḥkhaṃ vyupaśāntamabhūt //
Mahābhārata
MBh, 1, 9, 3.6 bāndhavānāṃ ca sarveṣāṃ kiṃ nu duḥkham ataḥ param //
MBh, 1, 41, 9.1 tato me duḥkham utpannaṃ dṛṣṭvā yuṣmān adhomukhān /
MBh, 1, 44, 13.2 tasmād vyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam //
MBh, 1, 74, 12.11 śanair duḥkhaṃ śastraviṣāgnijātaṃ rohen na saṃrohati vāgvraṇaṃ tu /
MBh, 1, 107, 9.2 aprajā dhārayāmāsa tatastāṃ duḥkham āviśat //
MBh, 1, 109, 30.2 tathā sukhaṃ tvāṃ samprāptaṃ duḥkham abhyāgamiṣyati //
MBh, 1, 115, 3.2 śrutvā na me tathā duḥkham abhavat kurunandana //
MBh, 1, 115, 4.1 idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā /
MBh, 1, 137, 16.77 tasmāt te mā sma bhūd duḥkhaṃ muktāḥ pāpāt tu pāṇḍavāḥ /
MBh, 1, 143, 7.1 soḍhaṃ tat paramaṃ duḥkhaṃ mayā kālapratīkṣayā /
MBh, 1, 143, 19.31 idam adya mahad duḥkhaṃ dharmakṛcchraṃ vṛkodara /
MBh, 1, 145, 15.1 tad idaṃ brāhmaṇasyāsya duḥkham āpatitaṃ dhruvam /
MBh, 1, 145, 16.2 jñāyatām asya yad duḥkhaṃ yataścaiva samutthitam /
MBh, 1, 145, 21.1 jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ /
MBh, 1, 145, 22.2 etaiśca viprayogo 'pi duḥkhaṃ paramakaṃ matam //
MBh, 1, 145, 24.1 arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam /
MBh, 1, 147, 17.1 kiṃ nvataḥ paramaṃ duḥkhaṃ yad vayaṃ svargate tvayi /
MBh, 1, 148, 2.3 na tu duḥkham idaṃ śakyaṃ mānuṣeṇa vyapohitum /
MBh, 1, 179, 13.2 sukhaṃ duḥkhaṃ mahaddhrasvaṃ karma yat samupāgatam /
MBh, 1, 184, 10.2 na tatra duḥkhaṃ ca babhūva tasyā na cāvamene kurupuṃgavāṃstān //
MBh, 1, 187, 10.2 vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha /
MBh, 1, 192, 7.205 teṣāṃ tad abhavad duḥkhaṃ hṛdi vācā tu nābruvan /
MBh, 1, 195, 14.4 duḥkhaṃ na jāyate rājan bhavān sarvasya kāraṇam //
MBh, 1, 196, 15.2 vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham //
MBh, 1, 198, 6.2 diṣṭyā mama paraṃ duḥkham apanītaṃ mahādyute /
MBh, 1, 199, 49.27 tvayā nāthena govinda duḥkhaṃ prāptaṃ mahattaram /
MBh, 2, 60, 36.2 yathārtayā kopasamīritena kṛṣṇākaṭākṣeṇa babhūva duḥkham //
MBh, 2, 60, 39.2 teṣām abhūd duḥkham atīva kṛṣṇāṃ dṛṣṭvā sabhāyāṃ parikṛṣyamāṇām //
MBh, 2, 61, 73.1 hṛtasvasya hi yad duḥkhaṃ hataputrasya cāpi yat /
MBh, 2, 61, 74.2 adhyūḍhāyāśca yad duḥkhaṃ sākṣibhir vihatasya ca //
MBh, 3, 2, 21.2 duḥkhaṃ caturbhiḥ śārīraṃ kāraṇaiḥ sampravartate //
MBh, 3, 2, 42.1 arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā /
MBh, 3, 2, 42.2 nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt //
MBh, 3, 2, 42.2 nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt //
MBh, 3, 13, 113.2 na hi me śāmyate duḥkhaṃ karṇo yat prāhasat tadā //
MBh, 3, 28, 3.1 na nūnaṃ tasya pāpasya duḥkham asmāsu kiṃcana /
MBh, 3, 34, 16.2 aśaktān eva manyante tadduḥkhaṃ nāhave vadhaḥ //
MBh, 3, 34, 43.2 jīvitaṃ hyāturasyeva duḥkham antaravartinaḥ //
MBh, 3, 60, 15.2 tasya bhūtasya tad duḥkhād duḥkham abhyadhikaṃ bhavet //
MBh, 3, 62, 13.1 prāptavyaṃ suciraṃ duḥkhaṃ mayā nūnam asaṃśayam /
MBh, 3, 62, 15.2 karmaṇā manasā vācā yad idaṃ duḥkham āgatam //
MBh, 3, 63, 14.2 viṣeṇa sa madīyena tvayi duḥkhaṃ nivatsyati //
MBh, 3, 78, 7.2 duḥkham āsāditaṃ ghoraṃ prāptaś cābhyudayaḥ punaḥ //
MBh, 3, 92, 3.2 nātra duḥkhaṃ tvayā rājan kāryaṃ pārtha kathaṃcana /
MBh, 3, 127, 14.2 yatamānasya sarvāsu kiṃ nu duḥkham ataḥ param //
MBh, 3, 132, 17.1 yat tenoktaṃ duruktaṃ tat tadānīṃ hṛdi sthitaṃ tasya suduḥkham āsīt /
MBh, 3, 228, 15.2 udvignavāso viśrambhād duḥkhaṃ tatra bhaviṣyati //
MBh, 3, 238, 6.2 yudhiṣṭhirasyopahṛtaḥ kiṃ nu duḥkham ataḥ param //
MBh, 3, 246, 26.1 śrameṇopārjitaṃ tyaktuṃ duḥkhaṃ śuddhena cetasā /
MBh, 3, 247, 23.2 na duḥkhaṃ na sukhaṃ cāpi rāgadveṣau kuto mune //
MBh, 3, 247, 39.1 patanaṃ tanmahad duḥkhaṃ paritāpaḥ sudāruṇaḥ /
MBh, 3, 247, 45.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
MBh, 3, 258, 1.2 prāptam apratimaṃ duḥkhaṃ rāmeṇa bharatarṣabha /
MBh, 3, 275, 47.2 apanītaṃ tvayā duḥkham idaṃ satyaparākrama //
MBh, 3, 281, 84.2 tayor adṛśye mayi ca mahad duḥkhaṃ bhaviṣyati //
MBh, 3, 282, 30.3 atha me 'bhūcchiroduḥkhaṃ vane kāṣṭhāni bhindataḥ //
MBh, 3, 282, 42.2 yathā vṛttaṃ sukhodarkam idaṃ duḥkhaṃ mahan mama //
MBh, 3, 286, 7.2 vyetu saṃtāpajaṃ duḥkhaṃ tava bhāskara mānasam /
MBh, 4, 1, 19.1 na duḥkham ucitaṃ kiṃcid rājan veda yathā janaḥ /
MBh, 4, 3, 18.2 sā rakṣiṣyati māṃ prāptāṃ mā te bhūd duḥkham īdṛśam /
MBh, 4, 16, 14.1 sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam /
MBh, 4, 17, 27.2 dṛṣṭvā kasya na duḥkhaṃ syād dharmātmānaṃ yudhiṣṭhiram //
MBh, 4, 18, 1.2 idaṃ tu me mahad duḥkhaṃ yat pravakṣyāmi bhārata /
MBh, 4, 18, 8.1 tasyāṃ tathā bruvatyāṃ tu duḥkhaṃ māṃ mahad āviśat /
MBh, 4, 18, 36.2 śoṣayanti śarīraṃ me kiṃ nu duḥkham ataḥ param //
MBh, 5, 8, 21.2 duḥkham eva kutaḥ saukhyaṃ rājyabhraṣṭasya bhārata //
MBh, 5, 8, 33.1 yacca duḥkhaṃ tvayā prāptaṃ dyūte vai kṛṣṇayā saha /
MBh, 5, 8, 35.1 sarvaṃ duḥkham idaṃ vīra sukhodarkaṃ bhaviṣyati /
MBh, 5, 8, 37.2 anubhūtaṃ mahad duḥkhaṃ devarājena bhārata //
MBh, 5, 9, 1.3 duḥkhaṃ prāptaṃ paraṃ ghoram etad icchāmi veditum //
MBh, 5, 9, 2.3 sabhāryeṇa yathā prāptaṃ duḥkham indreṇa bhārata //
MBh, 5, 18, 10.1 evaṃ duḥkham anuprāptam indreṇa saha bhāryayā /
MBh, 5, 26, 4.1 karmodayaṃ sukham āśaṃsamānaḥ kṛcchropāyaṃ tattvataḥ karma duḥkham /
MBh, 5, 27, 3.1 alpakālaṃ jīvitaṃ yanmanuṣye mahāsrāvaṃ nityaduḥkhaṃ calaṃ ca /
MBh, 5, 36, 45.1 sukhaṃ ca duḥkhaṃ ca bhavābhavau ca lābhālābhau maraṇaṃ jīvitaṃ ca /
MBh, 5, 70, 50.2 nāpyakāle sukhaṃ prāpyaṃ duḥkhaṃ vāpi yadūttama //
MBh, 5, 88, 84.1 na duḥkhaṃ rājyaharaṇaṃ na ca dyūte parājayaḥ /
MBh, 5, 88, 96.2 antaprāptiṃ sukhām āhur duḥkham antaram antayoḥ //
MBh, 5, 93, 40.2 bhavataḥ śāsanād duḥkham anubhūtaṃ sahānugaiḥ //
MBh, 5, 135, 16.1 na rājyaharaṇaṃ duḥkhaṃ dyūte cāpi parājayaḥ /
MBh, 5, 142, 12.2 bhāratair yadi yotsyanti kiṃ nu duḥkham ataḥ param //
MBh, 5, 151, 20.1 yadarthaṃ vanavāsaśca prāptaṃ duḥkhaṃ ca yanmayā /
MBh, 5, 176, 26.3 brūhi yat te manoduḥkhaṃ kariṣye vacanaṃ tava //
MBh, 5, 177, 5.2 mama duḥkhaṃ bhagavatā vyapaneyaṃ yatastataḥ /
MBh, 6, 15, 44.2 hataṃ śaṃsasi bhīṣmaṃ me kiṃ nu duḥkham ataḥ param //
MBh, 6, 15, 69.2 pitaraṃ bhīmakarmāṇaṃ śrutvā me duḥkham āviśat //
MBh, 6, BhaGī 10, 4.2 sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ cābhayameva ca //
MBh, 6, BhaGī 13, 6.1 icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ /
MBh, 6, BhaGī 18, 8.1 duḥkhamityeva yatkarma kāyakleśabhayāttyajet /
MBh, 8, 22, 19.1 aho bata mahad duḥkhaṃ yatra pāṇḍusutān raṇe /
MBh, 8, 54, 12.1 etad duḥkhaṃ sārathe dharmarājo yan māṃ hitvā yātavāñ śatrumadhye /
MBh, 8, 54, 12.2 nainaṃ jīvan nāpi jānāmy ajīvan bībhatsuṃ vā tan mamādyātiduḥkham //
MBh, 9, 2, 3.1 aho bata mahad duḥkhaṃ yad ahaṃ pāṇḍavān raṇe /
MBh, 9, 18, 6.2 yad duḥkhaṃ tava yodhānāṃ bhayaṃ cāsīd viśāṃ pate /
MBh, 9, 55, 5.1 aho duḥkhaṃ mahat prāptaṃ putreṇa mama saṃjaya /
MBh, 9, 55, 30.1 vane duḥkhaṃ ca yat prāptam asmābhistvatkṛtaṃ mahat /
MBh, 9, 59, 33.1 bhīmasenasya tad duḥkham atīva hṛdi vartate /
MBh, 10, 4, 23.1 kiṃ nāma duḥkhaṃ loke 'smin pitur vadham anusmaran /
MBh, 11, 7, 17.1 anutarṣulam evaitad duḥkhaṃ bhavati bhārata /
MBh, 11, 8, 7.2 prāpyate sumahad duḥkhaṃ viṣāgnipratimaṃ vibho //
MBh, 11, 14, 22.2 na me duḥkhaṃ bhaved etad yadi tvaṃ dharmam ācaraḥ //
MBh, 11, 27, 19.1 tataḥ śataguṇaṃ duḥkham idaṃ mām aspṛśad bhṛśam /
MBh, 12, 1, 14.1 idaṃ tu me mahad duḥkhaṃ vartate hṛdi nityadā /
MBh, 12, 8, 3.1 aho duḥkham aho kṛcchram aho vaiklavyam uttamam /
MBh, 12, 14, 11.2 vanavāsakṛtaṃ duḥkhaṃ bhaviṣyati sukhāya naḥ //
MBh, 12, 26, 22.1 duḥkham evāsti na sukhaṃ tasmāt tad upalabhyate /
MBh, 12, 26, 22.2 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham //
MBh, 12, 26, 23.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
MBh, 12, 26, 24.1 sukham ante hi duḥkhānāṃ duḥkham ante sukhasya ca /
MBh, 12, 26, 26.1 sukhaṃ vā yadi vā duḥkhaṃ priyaṃ vā yadi vāpriyam /
MBh, 12, 26, 31.1 sukhaṃ ca duḥkhaṃ ca bhavābhavau ca lābhālābhau maraṇaṃ jīvitaṃ ca /
MBh, 12, 27, 30.1 sukhaṃ duḥkhāntam ālasyaṃ dākṣyaṃ duḥkhaṃ sukhodayam /
MBh, 12, 28, 16.1 sukhaṃ vā yadi vā duḥkhaṃ bhūtānāṃ paryupasthitam /
MBh, 12, 74, 26.2 tatra pretya modate brahmacārī na tatra mṛtyur na jarā nota duḥkham //
MBh, 12, 98, 26.1 idaṃ duḥkham aho kaṣṭaṃ pāpīya iti niṣṭanan /
MBh, 12, 105, 31.2 etasmāt kāraṇād etad duḥkhaṃ bhūyo 'nuvartate //
MBh, 12, 108, 8.2 mantrasaṃvaraṇaṃ duḥkhaṃ bahūnām iti me matiḥ //
MBh, 12, 121, 24.1 arthānarthau sukhaṃ duḥkhaṃ dharmādharmau balābale /
MBh, 12, 125, 27.1 kiṃ nu duḥkham ato 'nyad vai yad ahaṃ śramakarśitaḥ /
MBh, 12, 137, 59.1 duḥkhaṃ jarā brahmadatta duḥkham arthaviparyayaḥ /
MBh, 12, 137, 59.1 duḥkhaṃ jarā brahmadatta duḥkham arthaviparyayaḥ /
MBh, 12, 137, 59.2 duḥkhaṃ cāniṣṭasaṃvāso duḥkham iṣṭaviyogajam //
MBh, 12, 137, 59.2 duḥkhaṃ cāniṣṭasaṃvāso duḥkham iṣṭaviyogajam //
MBh, 12, 137, 60.1 vairabandhakṛtaṃ duḥkhaṃ hiṃsājaṃ strīkṛtaṃ tathā /
MBh, 12, 137, 60.2 duḥkhaṃ sukhena satataṃ janād viparivartate //
MBh, 12, 139, 77.2 patanīyam idaṃ duḥkham iti me vartate matiḥ /
MBh, 12, 148, 14.2 na hyasti sarvabhūteṣu duḥkham asmin kutaḥ sukham //
MBh, 12, 149, 44.2 krośatāṃ vai bhṛśaṃ duḥkhaṃ vivatsānāṃ gavām iva //
MBh, 12, 149, 84.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
MBh, 12, 152, 3.1 ataḥ pāpam adharmaśca tathā duḥkham anuttamam /
MBh, 12, 152, 22.1 sukhaṃ duḥkhaṃ paraṃ yeṣāṃ satyaṃ yeṣāṃ parāyaṇam /
MBh, 12, 153, 5.2 ajñānaprabhavaṃ hīdaṃ yad duḥkham upalabhyate //
MBh, 12, 157, 5.1 ebhyaḥ pravartate duḥkham ebhyaḥ pāpaṃ pravartate /
MBh, 12, 168, 7.3 aho duḥkham iti dhyāyañ śokasyāpacitiṃ caret //
MBh, 12, 168, 18.1 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham /
MBh, 12, 168, 18.2 sukhāt saṃjāyate duḥkham evam etat punaḥ punaḥ /
MBh, 12, 168, 18.3 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham //
MBh, 12, 168, 25.2 antyaprāptiṃ sukhām āhur duḥkham antaram antayoḥ //
MBh, 12, 168, 29.1 sukhaṃ duḥkhāntam ālasyaṃ duḥkhaṃ dākṣyaṃ sukhodayam /
MBh, 12, 168, 30.1 sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam /
MBh, 12, 168, 34.1 yannimittaṃ bhavecchokastrāso vā duḥkham eva vā /
MBh, 12, 169, 21.1 mṛtyur jarā ca vyādhiśca duḥkhaṃ cānekakāraṇam /
MBh, 12, 169, 33.2 nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham //
MBh, 12, 171, 37.1 mandalolupatā duḥkham iti buddhaṃ cirānmayā /
MBh, 12, 171, 49.2 kāmakrodhodbhavaṃ duḥkham ahrīr aratir eva ca //
MBh, 12, 174, 14.1 ātmanā vihitaṃ duḥkham ātmanā vihitaṃ sukham /
MBh, 12, 183, 4.2 dharmādharmau prakāśaśca tamo duḥkhaṃ sukhaṃ tathā //
MBh, 12, 183, 5.2 tatra yad anṛtaṃ so 'dharmo yo 'dharmastat tamo yat tamastad duḥkham iti //
MBh, 12, 183, 10.9 lokapravādo 'pi ca bhavati dvividhaḥ phalodayaḥ sukṛtāt sukham avāpyate duṣkṛtād duḥkham iti /
MBh, 12, 183, 14.1 nityam eva sukhaṃ svarge sukhaṃ duḥkham ihobhayam /
MBh, 12, 199, 13.2 atyeti sarvaduḥkhāni duḥkhaṃ hyantavad ucyate //
MBh, 12, 206, 19.1 duḥkhaṃ vidyād upādānād abhimānācca vardhate /
MBh, 12, 212, 14.2 asamyag darśanair duḥkham anantaṃ nopaśāmyati //
MBh, 12, 219, 13.2 duḥkham etat tu yad dveṣṭā kartāham iti manyate //
MBh, 12, 220, 33.2 idaṃ tu duḥkhaṃ yacchakra kartāham iti manyate //
MBh, 12, 220, 83.1 lābhālābhau sukhaṃ duḥkhaṃ kāmakrodhau bhavābhavau /
MBh, 12, 243, 20.2 sukhenāpohyate duḥkhaṃ bhāskareṇa tamo yathā //
MBh, 12, 254, 39.2 ātmanā cāpi jānāsi yad duḥkhaṃ vadhatāḍane //
MBh, 12, 268, 9.1 na kāmān anurudhyeta duḥkhaṃ kāmeṣu vai ratiḥ /
MBh, 12, 270, 2.1 lokasaṃbhāvitair duḥkhaṃ yat prāptaṃ kurusattama /
MBh, 12, 270, 3.2 duḥkham etaccharīrāṇāṃ dhāraṇaṃ kurusattama //
MBh, 12, 274, 28.2 atīva duḥkham utpannaṃ vepathuśca mamānagha //
MBh, 12, 284, 27.1 yad iṣṭaṃ tat sukhaṃ prāhur dveṣyaṃ duḥkham ihocyate /
MBh, 12, 290, 11.1 prāpte kāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām /
MBh, 12, 290, 11.2 tiryak ca patatāṃ duḥkhaṃ patatāṃ narake ca yat //
MBh, 12, 290, 31.1 vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye /
MBh, 12, 292, 35.1 bhaviṣyati ca me duḥkhaṃ kṛtenehāpyanantakam /
MBh, 12, 292, 35.2 mahad duḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam //
MBh, 12, 308, 152.1 tad alpasukham atyarthaṃ bahuduḥkham asāravat /
MBh, 12, 316, 6.2 nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham //
MBh, 12, 316, 47.2 trivargo 'tra sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā //
MBh, 12, 317, 16.1 sukhād bahutaraṃ duḥkhaṃ jīvite nātra saṃśayaḥ /
MBh, 12, 317, 27.1 prāk saṃprayogād bhūtānāṃ nāsti duḥkham anāmayam /
MBh, 12, 329, 35.2 aho mama mahad duḥkham idam adyopagatam /
MBh, 13, 6, 10.1 śubhena karmaṇā saukhyaṃ duḥkhaṃ pāpena karmaṇā /
MBh, 13, 12, 35.2 purā suduḥsahaṃ bhadre mama duḥkhaṃ tvayā kṛtam //
MBh, 13, 18, 53.1 sūkṣmaṃ sthūlaṃ mṛdu yaccāpy asūkṣmaṃ sukhaṃ duḥkhaṃ sukhaduḥkhāntaraṃ ca /
MBh, 13, 27, 74.2 na bhaveddhi tathā duḥkhaṃ yathā gaṅgāviyogajam //
MBh, 13, 65, 39.2 na varṣaṃ viṣamaṃ vāpi duḥkham āsāṃ bhavatyuta //
MBh, 13, 71, 2.1 nṛgeṇa ca yathā duḥkham anubhūtaṃ mahātmanā /
MBh, 13, 83, 2.1 rājyaṃ hi satataṃ duḥkham āśramāśca sudurvidāḥ /
MBh, 13, 83, 2.2 parivāreṇa vai duḥkhaṃ durdharaṃ cākṛtātmabhiḥ /
MBh, 13, 105, 49.3 na kṣutpipāse na glānir na duḥkhaṃ na sukhaṃ tathā //
MBh, 13, 118, 2.1 duḥkhaṃ prāṇaparityāgaḥ puruṣāṇāṃ mahāmṛdhe /
MBh, 13, 118, 13.1 duḥkhaṃ hi mṛtyur bhūtānāṃ jīvitaṃ ca sudurlabham /
MBh, 13, 121, 20.1 sukhād eva paraṃ duḥkhaṃ duḥkhād anyat paraṃ sukham /
MBh, 13, 144, 26.1 na ca me stokam apyāsīd duḥkham īrṣyākṛtaṃ tadā /
MBh, 14, 9, 3.2 kuto duḥkhaṃ mānasaṃ dehajaṃ vā pāṇḍur vivarṇaśca kutastvam adya /
MBh, 14, 9, 6.3 yaṃ yaṃ samṛddhaṃ paśyasi tatra tatra duḥkhaṃ sapatneṣu samṛddhabhāvaḥ //
MBh, 14, 18, 31.1 yacca kiṃcit sukhaṃ tacca sarvaṃ duḥkham iti smaran /
MBh, 14, 44, 17.2 sukhasyāntaḥ sadā duḥkhaṃ duḥkhasyāntaḥ sadā sukham //
MBh, 14, 66, 8.1 bhavitātaḥ paraṃ duḥkhaṃ kiṃ nu manye janārdana /
MBh, 15, 36, 17.1 gāndhāryāścaiva yad duḥkhaṃ hṛdi tiṣṭhati pārthiva /
MBh, 15, 39, 17.1 yacca vo hṛdi sarveṣāṃ duḥkham enacciraṃ sthitam /
MBh, 15, 42, 14.2 asaṅge saṃgamo nāsti duḥkhaṃ bhuvi viyogajam //
MBh, 18, 3, 35.2 tatastvayā prāptam idaṃ muhūrtaṃ duḥkham uttamam //
Manusmṛti
ManuS, 4, 160.1 sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham /
ManuS, 8, 286.2 yathā yathā mahad duḥkhaṃ daṇḍaṃ kuryāt tathā tathā //
Mūlamadhyamakārikāḥ
MMadhKār, 12, 1.2 duḥkham ityeka icchanti tacca kāryaṃ na yujyate //
MMadhKār, 12, 3.2 bhavet parakṛtaṃ duḥkhaṃ parair ebhir amī kṛtāḥ //
MMadhKār, 12, 4.1 svapudgalakṛtaṃ duḥkhaṃ yadi duḥkhaṃ punar vinā /
MMadhKār, 12, 4.2 svapudgalaḥ sa katamo yena duḥkhaṃ svayaṃ kṛtam //
MMadhKār, 12, 5.1 parapudgalajaṃ duḥkhaṃ yadi yasmai pradīyate /
MMadhKār, 12, 5.2 pareṇa kṛtvā tad duḥkhaṃ sa duḥkhena vinā kutaḥ //
MMadhKār, 12, 6.1 parapudgalajaṃ duḥkhaṃ yadi kaḥ parapudgalaḥ /
MMadhKār, 12, 7.1 svayaṃ kṛtasyāprasiddher duḥkhaṃ parakṛtaṃ kutaḥ /
MMadhKār, 12, 8.1 na tāvat svakṛtaṃ duḥkhaṃ na hi tenaiva tat kṛtam /
MMadhKār, 12, 8.2 paro nātmakṛtaścet syād duḥkhaṃ parakṛtaṃ katham //
MMadhKār, 12, 9.1 syād ubhābhyāṃ kṛtaṃ duḥkhaṃ syād ekaikakṛtaṃ yadi /
MMadhKār, 12, 9.2 parākārāsvayaṃkāraṃ duḥkham ahetukaṃ kutaḥ //
Nyāyasūtra
NyāSū, 1, 1, 21.0 bādhanālakṣaṇam duḥkham //
NyāSū, 4, 1, 55.0 vividhabādhanāyogād duḥkhameva janmotpattiḥ //
Rāmāyaṇa
Rām, Bā, 9, 23.2 asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate //
Rām, Ay, 7, 18.1 tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet /
Rām, Ay, 17, 31.1 idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi /
Rām, Ay, 31, 31.1 apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ /
Rām, Ay, 31, 35.2 yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha //
Rām, Ay, 45, 15.2 tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati //
Rām, Ay, 46, 26.2 asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati //
Rām, Ay, 57, 8.3 tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam //
Rām, Ay, 58, 11.2 sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam //
Rām, Ay, 58, 46.1 putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam /
Rām, Ay, 69, 31.1 mama duḥkham idaṃ putra bhūyaḥ samupajāyate /
Rām, Ay, 72, 10.1 tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ /
Rām, Ay, 98, 41.2 na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet //
Rām, Ay, 98, 45.2 aviṣahyatamaṃ duḥkham āsādayitum arhati //
Rām, Ay, 108, 22.2 samarthasyāpi hi sato vāso duḥkham ihādya te //
Rām, Ār, 64, 25.1 sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam /
Rām, Ki, 8, 27.2 duḥkham antargataṃ yan me mano dahati nityaśaḥ //
Rām, Ki, 8, 38.1 tadvināśāddhi me duḥkhaṃ pranaṣṭaṃ syād anantaram /
Rām, Su, 23, 18.2 yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam //
Rām, Su, 24, 48.1 priyānna sambhaved duḥkham apriyād adhikaṃ bhayam /
Rām, Su, 26, 7.1 duḥkhaṃ batedaṃ mama duḥkhitāyā māsau cirāyābhigamiṣyato dvau /
Rām, Yu, 5, 5.1 na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca /
Rām, Yu, 5, 5.1 na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca /
Rām, Yu, 8, 5.2 nāgamiṣyati te duḥkhaṃ kiṃcid ātmāparādhajam //
Rām, Yu, 70, 41.1 tad adya vipulaṃ vīra duḥkham indrajitā kṛtam /
Rām, Yu, 112, 9.1 sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava /
Rām, Utt, 9, 6.1 kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām /
Rām, Utt, 12, 11.1 kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām /
Rām, Utt, 51, 11.2 lokān sarvāṃśca kākutstha kiṃ punar duḥkham īdṛśam //
Rām, Utt, 76, 16.2 apataccāsya gātreṣu tam indraṃ duḥkham āviśat //
Rām, Utt, 78, 16.1 tasya duḥkhaṃ mahat tvāsīd dṛṣṭvātmānaṃ tathāgatam /
Saundarānanda
SaundĀ, 3, 12.1 iti duḥkhametadiyamasya samudayalatā pravartikā /
SaundĀ, 5, 44.1 kiṃcinna paśyāmi ratasya yatra tadanyabhāvena bhavenna duḥkham /
SaundĀ, 6, 42.2 ato viśiṣṭaṃ na hi duḥkhamasti kulodgatāyāḥ patidevatāyāḥ //
SaundĀ, 6, 46.2 āpatsu kṛcchrāsvapi cāgatāsu tvāṃ paśyatastasya bhavenna duḥkham //
SaundĀ, 8, 5.1 atha duḥkhamidaṃ manomayaṃ vada vakṣyāmi yadatra bheṣajam /
SaundĀ, 9, 41.1 yathānapekṣyāgryam apīpsitaṃ sukhaṃ prabādhate duḥkhamupetamaṇvapi /
SaundĀ, 11, 28.2 duḥkhamanvicchati bhavāṃstathā viṣayatṛṣṇayā //
SaundĀ, 11, 36.1 mānasaṃ balavad duḥkhaṃ tarṣe tiṣṭhati tiṣṭhati /
SaundĀ, 11, 36.2 taṃ tarṣaṃ chinddhi duḥkhaṃ hi tṛṣṇā cāsti ca nāsti ca //
SaundĀ, 11, 51.1 tīvraṃ hyutpadyate duḥkhamiha tāvanmumūrṣatām /
SaundĀ, 11, 54.2 yacca duḥkhaṃ nipatatāṃ duḥkhameva viśiṣyate //
SaundĀ, 11, 54.2 yacca duḥkhaṃ nipatatāṃ duḥkhameva viśiṣyate //
SaundĀ, 12, 23.1 duḥkhaṃ na syāt sukhaṃ me syāditi prayatate janaḥ /
SaundĀ, 13, 34.1 hanyamānasya tairduḥkhaṃ hārdaṃ bhavati vā na vā /
SaundĀ, 15, 44.2 sarvatra niyataṃ duḥkhaṃ na kvacid vidyate śivam //
SaundĀ, 15, 47.1 yatra gacchati kāyo 'yaṃ duḥkhaṃ tatrānugacchati /
SaundĀ, 15, 50.1 duḥkhaṃ sarvatra sarvasya vartate sarvadā yadā /
SaundĀ, 16, 4.1 bādhātmakaṃ duḥkhamidaṃ prasaktaṃ duḥkhasya hetuḥ prabhavātmako 'yam /
SaundĀ, 16, 11.2 āpo yathāntarvasudhāśayāśca duḥkhaṃ tathā cittaśarīrayoniḥ //
SaundĀ, 16, 12.2 yathā svabhāvo hi tathā svabhāvo duḥkhaṃ śarīrasya ca cetasaśca //
SaundĀ, 16, 13.1 kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva /
SaundĀ, 16, 13.2 rūpāśrite cetasi sānubandhe śokāratikrodhabhayādi duḥkham //
SaundĀ, 16, 14.2 yathā ca tadduḥkhamidaṃ ca duḥkhaṃ duḥkhaṃ tathānāgatamapyavehi //
SaundĀ, 16, 14.2 yathā ca tadduḥkhamidaṃ ca duḥkhaṃ duḥkhaṃ tathānāgatamapyavehi //
SaundĀ, 16, 16.2 tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyatyabhavad bhaved vā //
SaundĀ, 16, 16.2 tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyatyabhavad bhaved vā //
SaundĀ, 17, 49.1 prītiḥ parā vastuni yatra yasya viparyayāttasya hi tatra duḥkham /
SaundĀ, 17, 53.1 yatreñjitaṃ spanditamasti tatra yatrāsti ca spanditamasti duḥkham /
SaundĀ, 17, 55.1 yasmāttu tasminna sukhaṃ na duḥkhaṃ jñānaṃ ca tatrāsti tadarthacāri /
SaundĀ, 18, 38.1 duḥkhaṃ na me syāt sukhameva me syāditi pravṛttaḥ satataṃ hi lokaḥ /
Yogasūtra
YS, 2, 15.1 pariṇāmatāpasaṃskāraduḥkhaguṇavṛttirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //
YS, 2, 16.1 heyaṃ duḥkham anāgatam //
Śvetāśvataropaniṣad
ŚvetU, 2, 12.2 na tasya rogo na jarā na duḥkhaṃ prāptasya yogāgnimayaṃ śarīram //
Abhidharmakośa
AbhidhKo, 1, 8.2 duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaśca te //
Amarakośa
AKośa, 1, 258.2 pīḍā bādhā vyathā duḥkhamāmanasyaṃ prasūtijam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 53.2 nidrāyattaṃ sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balābalam //
AHS, Nidānasthāna, 1, 1.3 rogaḥ pāpmā jvaro vyādhir vikāro duḥkham āmayaḥ /
Bodhicaryāvatāra
BoCA, 5, 78.2 aprītiduḥkhaṃ dveṣaistu mahad duḥkhaṃ paratra ca //
BoCA, 5, 78.2 aprītiduḥkhaṃ dveṣaistu mahad duḥkhaṃ paratra ca //
BoCA, 6, 11.1 duḥkhaṃ nyakkārapāruṣyamayaśaścetyanīpsitam /
BoCA, 6, 12.1 kathaṃcil labhyate saukhyaṃ duḥkhaṃ sthitamayatnataḥ /
BoCA, 6, 34.2 na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati //
BoCA, 6, 56.2 yasmāc ciramapi sthitvā mṛtyuduḥkhaṃ tadaiva me //
BoCA, 6, 73.1 yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate /
BoCA, 6, 124.1 tasmānmayā yaj janaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām /
BoCA, 7, 22.1 idaṃ tu me parimitaṃ duḥkhaṃ sambodhisādhanam /
BoCA, 7, 48.1 janmāntare'pi so 'bhyāsaḥ pāpād duḥkhaṃ ca vardhate /
BoCA, 8, 83.2 caryāduḥkhān mahad duḥkhaṃ sā ca bodhirna kāminām //
BoCA, 8, 92.1 yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate /
BoCA, 8, 92.2 tathāpi tadduḥkhameva mamātmasnehaduḥsaham //
BoCA, 8, 93.1 tathā yady apy asaṃvedyam anyad duḥkhaṃ mayātmanā /
BoCA, 8, 93.2 tathāpi tasya tadduḥkhamātmasnehena duḥsaham //
BoCA, 8, 94.1 mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat /
BoCA, 8, 96.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam /
BoCA, 8, 99.1 yadi yasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam /
BoCA, 8, 99.2 pādaduḥkhaṃ na hastasya kasmāt tattena rakṣyate //
BoCA, 8, 101.2 yasya duḥkhaṃ sa nāstyasmāt kasya tat svaṃ bhaviṣyati //
BoCA, 8, 103.1 duḥkhaṃ kasmān nivāryaṃ cet sarveṣāmavivādataḥ /
BoCA, 8, 104.1 kṛpayā bahu duḥkhaṃ cet kasmādutpadyate balāt /
BoCA, 8, 104.2 jagadduḥkhaṃ nirūpyedaṃ kṛpāduḥkhaṃ kathaṃ bahu //
BoCA, 8, 105.1 bahūnāmekaduḥkhena yadi duḥkhaṃ vigacchati /
BoCA, 8, 105.2 utpādyameva tadduḥkhaṃ sadayena parātmanoḥ //
BoCA, 8, 106.2 ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt //
BoCA, 8, 155.2 śrameṇa mahatānena duḥkhameva tvayārjitam //
BoCA, 8, 180.1 śarīrapakṣapātena vṛthā duḥkham upārjyate /
BoCA, 9, 91.1 asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu /
BoCA, 9, 153.1 kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam /
BoCA, 10, 56.1 yat kiṃcij jagato duḥkhaṃ tat sarvaṃ mayi pacyatām /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 241.1 tad idaṃ duḥsahaṃ duḥkhaṃ yasmād asmākam āgatam /
BKŚS, 15, 152.1 asoḍhaprārthanāduḥkhaṃ varaṃ tyaktaṃ śarīrakam /
BKŚS, 17, 76.1 idaṃ tāvan mahad duḥkhaṃ yad yakṣīkāmuko 'nayā /
BKŚS, 18, 62.2 yadīdaṃ matkṛtaṃ duḥkhaṃ bhīru mā tvaṃ rudas tataḥ //
BKŚS, 18, 307.1 tatas tat tādṛśaṃ duḥkhaṃ potabhaṅgādihetukam /
BKŚS, 18, 485.1 tatas tat tādṛśaṃ duḥkhaṃ bādhitaṃ no bubhukṣayā /
BKŚS, 18, 623.1 mama tv āsīd varaṃ duḥkham anubhūtaṃ mahan mayā /
BKŚS, 20, 260.2 sadyaḥ kāntākaṇṭhaviśleṣaduḥkham ārāt sahyaṃ cetasā yan na soḍham //
BKŚS, 21, 16.2 nātisaktiś ca dāreṣu sukhaṃ duḥkhaṃ viparyayaḥ //
BKŚS, 24, 57.2 kāntayā ca vimuktasya duḥkhaṃ kenopamīyate //
Daśakumāracarita
DKCar, 2, 3, 83.1 aviṣahyaṃ hi yoṣitām anaṅgaśaraniṣaṅgībhūtacetasām aniṣṭajanasaṃvāsayantraṇāduḥkham //
Divyāvadāna
Divyāv, 4, 18.0 yā upariṣṭādgacchanti tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalān abṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 19, 71.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā duḥkhaṃ śūnyam anātmetyudghoṣayanti //
Divyāv, 20, 57.1 saṃsevamānasya bhavanti snehāḥ snehānvayaṃ sambhavatīha duḥkham /
Divyāv, 20, 77.1 kiṃ duḥkhaṃ dāridryaṃ kiṃ duḥkhataraṃ tadeva dāridryam //
Kumārasaṃbhava
KumSaṃ, 4, 26.2 svajanasya hi duḥkham agrato vivṛtadvāram ivopajāyate //
Kāmasūtra
KāSū, 2, 10, 6.2 punarviyoge duḥkhaṃ ca tasya sarvasya kīrtanaiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 782.2 yathā yathā bhaved duḥkhaṃ daṇḍaṃ kuryāt tathā tathā //
Kūrmapurāṇa
KūPur, 1, 8, 27.1 vedanā ca sutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt /
KūPur, 2, 2, 20.1 anātmanyātmavijñānaṃ tasmād duḥkhaṃ tathetaram /
Liṅgapurāṇa
LiPur, 1, 9, 2.1 aśraddhādarśanaṃ bhrāntirduḥkhaṃ ca trividhaṃ tataḥ /
LiPur, 1, 9, 8.2 duḥkhamādhyātmikaṃ proktaṃ tathā caivādhibhautikam //
LiPur, 1, 41, 18.2 tadā vicārya vai brahmā duḥkhaṃ saṃsāra ityajaḥ //
LiPur, 1, 43, 22.2 saṃsārasya svabhāvo'yaṃ sukhaṃ duḥkhaṃ punaḥ punaḥ //
LiPur, 1, 64, 54.1 sukhaṃ ca duḥkhamabhavadadṛśyantyāstathā dvijāḥ /
LiPur, 1, 70, 301.2 vedanāyāḥ sutaścāpi duḥkhaṃ jajñe ca rauravaḥ //
LiPur, 1, 75, 17.1 nāsti kriyā ca lokeṣu sukhaṃ duḥkhaṃ vicārataḥ /
LiPur, 1, 75, 28.2 duḥkhī ca bhogaṃ duḥkhaṃ ca nānubhūtaṃ vicārataḥ //
LiPur, 1, 86, 23.1 vicārataḥ satāṃ duḥkhaṃ strīsaṃsargādibhir dvijāḥ /
LiPur, 1, 86, 23.2 duḥkhenaikena vai duḥkhaṃ praśāmyatīha duḥkhinaḥ //
LiPur, 1, 86, 26.1 paiśāce rākṣase duḥkhaṃ yākṣe caiva vicārataḥ /
LiPur, 1, 86, 30.2 catuḥṣaṣṭividhaṃ caiva duḥkhameva vivekinaḥ //
LiPur, 1, 86, 32.2 duḥkhameva na saṃdeho yogināṃ brahmavādinām //
LiPur, 1, 86, 33.1 gauṇaṃ gaṇeśvarāṇāṃ ca duḥkhameva vicārataḥ /
LiPur, 1, 86, 40.1 asmāttu patatāṃ duḥkhaṃ kaṣṭaṃ svargāddivaukasām /
LiPur, 1, 86, 40.2 narake duḥkhamevātra narakāṇāṃ niṣevaṇāt //
LiPur, 1, 86, 44.1 vaimānikānāmapyevaṃ duḥkhaṃ kalpādhikāriṇām /
LiPur, 1, 86, 45.2 duḥkhameva nṛpāṇāṃ ca rākṣasānāṃ jagattraye //
LiPur, 1, 88, 20.2 trailokye sarvabhūtānāṃ sukhaduḥkhaṃ pravartate //
LiPur, 1, 88, 61.2 prāpnuyuḥ karmabhiḥ śeṣairduḥkhaṃ vā yadi vetarat //
LiPur, 1, 96, 21.2 yadā yadā hi lokasya duḥkhaṃ kiṃcit prajāyate //
Matsyapurāṇa
MPur, 10, 32.2 kṣayātiśayaduḥkhaṃ ca nārthaśāstrasya cādaraḥ //
MPur, 11, 16.1 maurkhyātkasya na duḥkhaṃ syādathavā karmasaṃtatiḥ /
MPur, 71, 2.2 śokavyādhibhayaṃ duḥkhaṃ na bhavedyena tadvada //
MPur, 114, 78.2 na kṣudhā na klamo vāpi na duḥkhaṃ ca tathāvidham //
MPur, 154, 176.2 harṣasthāne'pi mahati tvayā duḥkhaṃ nirūpyate /
Meghadūta
Megh, Uttarameghaḥ, 50.2 kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā nīcair gacchaty upari ca daśā cakranemikrameṇa //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 8.1 akṛte sukhaduḥkhahetau karmaṇi puruṣasya sukhaṃ duḥkham abhyāgacchatīti prasajyeta //
NyāBh zu NyāSū, 3, 2, 72, 10.1 pratyakṣavirodhas tāvat bhinnam idaṃ sukhaduḥkhaṃ pratyātmavedanīyatvāt pratyakṣaṃ sarvaśarīriṇām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 102.2 indriyaiḥ prasṛtair duḥkhamindriyair nibhṛtaiḥ sukham /
PABh zu PāśupSūtra, 1, 9, 104.1 ato janma ato duḥkhamato mṛtyubhayaṃ tathā /
PABh zu PāśupSūtra, 1, 9, 191.0 tatraitat syād evamabhihite tīvraduḥkhaṃ mānasamabhivyajyate //
PABh zu PāśupSūtra, 1, 41, 8.0 kim asya duḥkhaṃ vā //
PABh zu PāśupSūtra, 5, 34, 58.0 viṣayakṣaye ca punarviṣayiṇāṃ tīvraduḥkhamabhivyajyate //
PABh zu PāśupSūtra, 5, 34, 61.2 nāsti lobhasamaṃ duḥkhaṃ nāsti tyāgāt paraṃ sukham //
PABh zu PāśupSūtra, 5, 39, 20.0 tatrādhyātmikaṃ dvividhaṃ duḥkhaṃ śārīraṃ mānasaṃ ca //
PABh zu PāśupSūtra, 5, 39, 21.0 tatra manasi bhavaṃ mānasaṃ krodhalobhamohabhayaviṣāderṣyāsūyādveṣamadamānamātsaryāratyādyaviśeṣadarśanādinimittaṃ tad duḥkham //
PABh zu PāśupSūtra, 5, 39, 22.0 tathā śārīramapi śirorogadantarogākṣirogajvarapratimatsyātisārakāsaśvāsodarāmayādinimittotpannaṃ duḥkham //
PABh zu PāśupSūtra, 5, 39, 23.0 tathānyadapi pañcavidhaṃ duḥkhaṃ bhavati //
PABh zu PāśupSūtra, 5, 39, 30.0 tathā janmaduḥkhamapi //
PABh zu PāśupSūtra, 5, 39, 32.0 paścāt punastasyānucitena bāhyena vāyunā jananāvartena spṛṣṭasya tīvraṃ duḥkhamabhivyajyate //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 47.0 tathā jarāduḥkhamapi //
PABh zu PāśupSūtra, 5, 39, 54.0 tathā mṛtyuduḥkhamapi //
PABh zu PāśupSūtra, 5, 39, 61.2 garbhe praviśan duḥkhaṃ nivasan duḥkhaṃ viniṣkraman duḥkham /
PABh zu PāśupSūtra, 5, 39, 61.2 garbhe praviśan duḥkhaṃ nivasan duḥkhaṃ viniṣkraman duḥkham /
PABh zu PāśupSūtra, 5, 39, 63.0 tathānyadapi pañcavidhaṃ duḥkhaṃ bhavati //
PABh zu PāśupSūtra, 5, 39, 65.0 tathānyadapi trividhaṃ duḥkhaṃ bhavati //
Suśrutasaṃhitā
Su, Sū., 24, 4.3 tacca duḥkhaṃ trividham ādhyātmikam ādhibhautikam ādhidaivikam iti /
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Ka., 1, 35.1 hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhaṃ ca jāyate /
Su, Ka., 1, 56.1 keśaśātaḥ śiroduḥkhaṃ khebhyaśca rudhirāgamaḥ /
Su, Ka., 1, 66.1 jighrataśca śiroduḥkhaṃ vāripūrṇe ca locane /
Su, Ka., 2, 14.2 vairāṭakenāṅgaduḥkhaṃ śirorogaśca jāyate //
Su, Ka., 4, 43.1 tṛtīye ca śiroduḥkhaṃ kaṇṭhagrīvaṃ ca bhajyate /
Su, Ka., 7, 15.1 cikvireṇa śiroduḥkhaṃ śopho hikkā vamistathā /
Su, Ka., 8, 96.1 tābhir daṣṭe śiroduḥkhaṃ kaṇḍūrdaṃśe ca vedanā /
Su, Ka., 8, 123.2 dāho mūrcchātisāraśca śiroduḥkhaṃ ca jāyate //
Sāṃkhyakārikā
SāṃKār, 1, 55.2 liṅgasya ā vinivṛttes tasmād duḥkhaṃ svabhāvena //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.3 viśeṣaguṇadarśanād itarasya duḥkhaṃ syād iti /
SKBh zu SāṃKār, 12.2, 1.5 aprītir duḥkham /
SKBh zu SāṃKār, 48.2, 1.15 kiṃtu viṣayasaṃpattau saṃbhogakāle ya eva mriyate 'ṣṭaguṇaiśvaryād vā bhraśyate tatas tasya mahad duḥkham utpadyate /
SKBh zu SāṃKār, 50.2, 1.19 vṛddhinimittaṃ paśupālyavāṇijyapratigrahasevāḥ kāryā etad arjanaṃ duḥkham /
SKBh zu SāṃKār, 50.2, 1.20 arjitānāṃ rakṣaṇe duḥkham /
SKBh zu SāṃKār, 50.2, 1.21 upabhogāt kṣīyata iti kṣayaduḥkham /
SKBh zu SāṃKār, 55.2, 1.6 liṅganivṛttau mokṣo mokṣaprāptau nāsti duḥkham iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.1 evaṃ hi śāstraviṣayo na jijñāsyeta yadi duḥkhaṃ nāma jagati na syāt /
STKau zu SāṃKār, 1.2, 1.7 tatra na tāvad duḥkhaṃ nāsti nāpyajihāsitam ity uktaṃ duḥkhatrayābhighātād iti /
STKau zu SāṃKār, 1.2, 1.13 sarvaṃ caitad āntaropāyasādhyatvād ādhyātmikaṃ duḥkham /
STKau zu SāṃKār, 1.2, 1.14 bāhyopāyasādhyaṃ duḥkhaṃ dvedhā /
STKau zu SāṃKār, 1.2, 1.18 tad etat pratyātmani vedanīyaṃ duḥkhaṃ rajaḥpariṇāmabhedo na śakyaṃ pratyākhyātum /
STKau zu SāṃKār, 1.2, 1.21 yadyapi na saṃnirudhyate duḥkhaṃ tathāpi tadabhibhavaḥ śakyaṃ kartum ityupariṣṭānnivedayiṣyate /
STKau zu SāṃKār, 1.2, 2.16 yadyapi duḥkham amaṅgalaṃ tathāpi tadapaghāto maṅgalam eveti yuktaṃ tatkīrtanam iti /
STKau zu SāṃKār, 1.2, 2.17 iti duḥkhavirodhī sukhaviśeṣaḥ svasattayā samūlaghātam apahanti duḥkham /
STKau zu SāṃKār, 12.2, 1.6 aprītir duḥkham aprītyātmako rajoguṇaḥ /
STKau zu SāṃKār, 12.2, 1.8 ye tu manyante prītir na duḥkhābhāvād atiricyata evaṃ duḥkham api na prītyabhāvād anyad iti tān praty ātmagrahaṇam /
Tantrākhyāyikā
TAkhy, 1, 428.1 tatas tena pakṣisamājaṃ kṛtvā niveditaṃ tadapatyaharaṇajaṃ duḥkham //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 2, 2.0 viṣādikāraṇajanyaṃ duḥkham //
Viṣṇupurāṇa
ViPur, 1, 11, 22.1 yadi ced duḥkham atyarthaṃ surucyā vacanāt tava /
ViPur, 1, 17, 59.2 samastāvasthakaṃ tāvad duḥkham evāvagamyatām //
ViPur, 1, 17, 60.2 manyate bālabuddhitvād duḥkham eva hi tat punaḥ //
ViPur, 1, 17, 68.1 janmany atra mahad duḥkhaṃ mriyamāṇasya cāpi tat /
ViPur, 1, 19, 8.1 śārīraṃ mānasaṃ duḥkhaṃ daivaṃ bhūtabhavaṃ tathā /
ViPur, 4, 2, 83.1 duḥkhaṃ yadaivaikaśarīrajanma śatārdhasaṃkhyaṃ tat prasūtam /
ViPur, 4, 5, 17.1 na hy etādṛg anyad duḥkham asti yaccharīrātmanor viyoge bhavati //
ViPur, 6, 5, 9.2 duḥkhaṃ sahasraśo bhedair bhidyate munisattama //
ViPur, 6, 5, 24.2 avāpyate narair duḥkhaṃ śiśnodaraparāyaṇaiḥ //
ViPur, 6, 5, 26.2 tasmād ajñānināṃ duḥkham iha cāmutra cottamam //
Viṣṇusmṛti
ViSmṛ, 96, 38.1 narake ca sumahadduḥkham //
ViSmṛ, 96, 42.1 tatsevāśaktāv alābhe vā mahadduḥkham //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 31.1, 1.1 duḥkham ādhyātmikam ādhibhautikam ādhidaivikaṃ ca /
YSBhā zu YS, 1, 31.1, 1.2 yenābhihatāḥ prāṇinas tadupaghātāya prayatante tad duḥkham /
YSBhā zu YS, 2, 5.1, 11.1 pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhācca duḥkham eva sarvaṃ vivekinaḥ iti //
YSBhā zu YS, 2, 14.1, 2.1 yathā cedaṃ duḥkhaṃ pratikūlātmakam evaṃ viṣayasukhakāle 'pi duḥkham asty eva pratikūlātmakaṃ yoginaḥ //
YSBhā zu YS, 2, 14.1, 2.1 yathā cedaṃ duḥkhaṃ pratikūlātmakam evaṃ viṣayasukhakāle 'pi duḥkham asty eva pratikūlātmakaṃ yoginaḥ //
YSBhā zu YS, 2, 15.1, 9.1 yā laulyād anupaśāntis tad duḥkham //
YSBhā zu YS, 2, 15.1, 31.1 guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //
YSBhā zu YS, 2, 15.1, 36.1 tasmād duḥkham eva sarvaṃ vivekina iti //
YSBhā zu YS, 2, 16.1, 1.1 duḥkham atītam upabhogenātivāhitaṃ na heyapakṣe vartate //
YSBhā zu YS, 2, 16.1, 3.1 tasmād yad evānāgataṃ duḥkhaṃ tad evākṣipātrakalpaṃ yoginaṃ kliśnāti netaraṃ pratipattāram //
YSBhā zu YS, 2, 24.1, 15.1 heyaṃ duḥkham uktam //
YSBhā zu YS, 2, 34.1, 14.1 duḥkham ajñānaṃ cānantaṃ phalaṃ yeṣām iti pratipakṣabhāvanam //
YSBhā zu YS, 4, 11.1, 1.1 hetur dharmāt sukham adharmād duḥkhaṃ sukhād rāgo duḥkhād dveṣas tataśca prayatnas tena manasā vācā kāyena vā parispandamānaḥ param anugṛhṇāty upahanti vā //
Yājñavalkyasmṛti
YāSmṛ, 3, 73.2 dhāraṇā preraṇaṃ duḥkham icchāhaṃkāra eva ca //
Śikṣāsamuccaya
ŚiSam, 1, 2.1 yasyāśraveṇa narakādi mahāprapātadāhādiduḥkham anubhūtam abhūd bhavadbhiḥ /
ŚiSam, 1, 13.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyaṃ /
Acintyastava
Acintyastava, 1, 27.1 rāgādijaṃ yathā duḥkhaṃ saṃkleśasaṃsṛtī tathā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 6.1 dharmādharmau sukhaṃ duḥkhaṃ mānasāni na te vibho /
Aṣṭāvakragīta, 2, 16.1 dvaitamūlam aho duḥkhaṃ nānyat tasyāsti bheṣajam /
Aṣṭāvakragīta, 11, 5.1 cintayā jāyate duḥkhaṃ nānyatheheti niścayī /
Aṣṭāvakragīta, 18, 10.2 na sukhaṃ na ca vā duḥkham upaśāntasya yoginaḥ //
Aṣṭāvakragīta, 20, 10.2 kva sukhaṃ kva ca vā duḥkhaṃ nirvimarśasya me sadā //
Bhāgavatapurāṇa
BhāgPur, 3, 5, 2.3 vindeta bhūyas tata eva duḥkhaṃ yad atra yuktaṃ bhagavān vaden naḥ //
BhāgPur, 11, 8, 1.3 dehināṃ yad yathā duḥkhaṃ tasmān neccheta tadbudhaḥ //
BhāgPur, 11, 8, 44.1 āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham /
BhāgPur, 11, 10, 18.2 tathā ca duḥkhaṃ mūḍhānāṃ vṛthāhaṃkaraṇaṃ param //
BhāgPur, 11, 11, 2.1 śokamohau sukhaṃ duḥkhaṃ dehāpattiś ca māyayā /
BhāgPur, 11, 19, 31.1 kiṃ sukhaṃ duḥkham eva ca kaḥ paṇḍitaḥ kaś ca mūrkhaḥ /
BhāgPur, 11, 19, 41.2 duḥkhaṃ kāmasukhāpekṣā paṇḍito bandhamokṣavit //
Bhāratamañjarī
BhāMañj, 1, 826.1 tāṃ brāhmaṇaḥ pratyuvāca mātarduḥkham abheṣajam /
BhāMañj, 5, 347.1 tṛṣṇāmukhaṃ sukhaṃ duḥkhaṃ tyajyatāṃ mahatāṃ kule /
BhāMañj, 13, 737.2 naṣṭaṃ ca śocatāṃ puṃsāṃ kadā duḥkhaṃ nivartate //
BhāMañj, 13, 1057.2 tamase duḥkhamevaiṣāṃ bandhāya mahate tamaḥ //
Garuḍapurāṇa
GarPur, 1, 65, 57.2 mahāduḥkhaṃ durbhagāṇāṃ strīmukhaṃ putramāpnuyāt //
GarPur, 1, 109, 19.3 vipattau ca mahadduḥkhaṃ tad budhaḥ kathamācaret //
GarPur, 1, 113, 19.1 ātmanā vihitaṃ duḥkhamātmanā vihitaṃ sukham /
GarPur, 1, 113, 61.1 sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham /
GarPur, 1, 113, 62.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
GarPur, 1, 113, 62.2 sukhaṃ duḥkhaṃ manuṣyāṇāṃ cakravatparivartate //
GarPur, 1, 160, 21.1 stane samatthe duḥkhaṃ vā bāhyavidradhilakṣaṇam /
Hitopadeśa
Hitop, 1, 68.2 martavyam iti yad duḥkhaṃ puruṣasyopajāyate /
Hitop, 1, 166.3 sukham āpatitaṃ sevyaṃ duḥkham āpatitaṃ tathā /
Hitop, 1, 177.2 janmani kleśabahule kiṃ nu duḥkham ataḥ param /
Hitop, 1, 192.9 tad anubhūyatām aśaraṇaṃ duḥkham /
Hitop, 2, 20.8 yato 'nena rājñā vināparādhena ciram avadhīritābhyām āvābhyāṃ mahadduḥkham anubhūtam /
Hitop, 3, 105.6 varaṃ svāmimanoduḥkhaṃ tannāśo na tv akāryataḥ //
Hitop, 4, 96.2 duḥkham evāsti na sukhaṃ yasmāt tad upalakṣyate /
Kathāsaritsāgara
KSS, 2, 2, 38.1 tataḥ sa caināṃ papraccha kā tvaṃ duḥkhaṃ ca kiṃ tava /
KSS, 2, 3, 60.2 etadduḥkhaṃ mametyevaṃ sa ca vācyastvayā tataḥ //
KSS, 3, 1, 37.1 tad etāṃ vīkṣya duḥkhaṃ me jātaṃ bhakto hi me bhavān /
KSS, 3, 1, 147.1 kaṃcitkālaṃ ca duḥkhaṃ te bhaviṣyati na ca tvayā /
KSS, 3, 2, 53.1 kaṃcitkālaṃ ca duḥkhaṃ me tenaiva muninoditam /
KSS, 5, 3, 16.1 etacca naiva me duḥkhaṃ śarīraṃ kasya hi sthiram /
KSS, 5, 3, 16.2 duḥkhaṃ tu yanna siddhaste kṛcchreṇāpi manorathaḥ //
KSS, 5, 3, 71.2 tvayā caikākinā duḥkhaṃ na bhāvyaṃ divasadvayam //
Kālikāpurāṇa
KālPur, 56, 56.2 na tasya jāyate vyādhirna ca duḥkhaṃ kadācana //
Mukundamālā
MukMā, 1, 22.2 hā naḥ pūrvaṃ vākpravṛttā na tasmiṃstena prāptaṃ garbhavāsādiduḥkham //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 18.2 pravṛttasya sukhaṃ duḥkhaṃ moho vāpyupajāyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 8.0 yad vādhyātmabhūtadaivāni hetutayādhikṛtyādhyātmam adhibhūtam adhidaivataṃ ca yat sukhaduḥkham utpadyate tasya trividhasyāpi sādhanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 7.0 pravṛttasya cāsya sukhaṃ vā duḥkhaṃ vā moho vā jāyate //
Skandapurāṇa
SkPur, 5, 62.1 bhagavannaiva me duḥkhaṃ darśanātte prabādhate /
SkPur, 12, 52.3 tapaso hy arjanaṃ duḥkhaṃ tasya tyāgo na śasyate //
SkPur, 20, 53.3 duḥkhaṃ te kuta udbhūtaṃ jñātumicchāmyahaṃ pitaḥ //
Spandakārikā
SpandaKār, 1, 5.1 na duḥkhaṃ na sukhaṃ yatra na grāhyaṃ grāhakaṃ na ca /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 14.0 dīrghaṃ ca tadduḥkhaṃ ca tasya prabhava utpattisthānaṃ sa cāsau bhavaśca saṃsārastasmād bhayaṃ tad evodanvān samudras tasmād uttāras tatra nāvo yānapātrāṇi //
Tantrasāra
TantraS, 8, 62.0 yatra sukhaṃ bhogyarūpaprakāśaḥ sattvam duḥkhaṃ prakāśāprakāśāndolanātmakam ata eva kriyārūpaṃ rajaḥ mohaḥ prakāśābhāvarūpas tamaḥ //
Tantrāloka
TĀ, 2, 19.1 asyāṃ bhūmau sukhaṃ duḥkhaṃ bandho mokṣaścitirjaḍaḥ /
TĀ, 8, 287.1 kāryaṃ heturduḥkhaṃ sukhaṃ ca vijñānasādhyakaraṇāni /
Ānandakanda
ĀK, 1, 3, 120.1 pāpaṃ puṇyaṃ sukhaṃ duḥkhaṃ śītamuṣṇaṃ priyāpriye /
ĀK, 1, 15, 492.2 duḥkhaṃ ca mṛdukalpo'yaṃ svinnāṅgaśca bhavetpriye //
Āryāsaptaśatī
Āsapt, 2, 326.2 sāmānyamaraṇajīvanasukhaduḥkhaṃ jayati dāmpatyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 8.0 asaṃyogāditi ārambhaśūnyatvena dharmādharmocchedakṛtāccharīrāsaṃyogāt śarīrābhāve ca nirāśrayam akāraṇakaṃ duḥkhaṃ na bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 8.0 yad boddhavyaṃ sukhaduḥkhaṃ yathā boddhavyaṃ kāryavaśādbhavati tattathaivocyate nānyathā //
ĀVDīp zu Ca, Śār., 1, 153.2, 3.0 duḥkhamiti duḥkhahetureva //
Śukasaptati
Śusa, 1, 2.11 etatsaṃrakṣaṇena tava duḥkhaṃ dūrībhaviṣyati /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 1.2 tacceṣṭayā sukhaṃ duḥkhaṃ jñeyaṃ kāyasya paṇḍitaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 jīvasākṣiṇī yā dhamanī sa karasyāṅguṣṭhe'stīti kriyāpadaṃ yojyaṃ tacceṣṭayā kṛtvā kāyasya śarīrasya sukhaṃ duḥkhaṃ ca jñeyaṃ paṇḍitairiti śeṣaḥ dhamanīti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 6.0 tacceṣṭayā duḥkhamiti doṣādivaiṣamyadharmaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 7.2 harṣakāle kim arthaṃ vāṃ duḥkham atyadbhutaṃ pitaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 budhais tacceṣṭayā mandasthiracalagāminyā kāyasya dehasya sukhaṃ duḥkhaṃ ca jñeyam //
Haribhaktivilāsa
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 3, 135.3 na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 8.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ viśeṣaṇena dalito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena saḥ dainyaṃ dāridryaṃ duḥkhaṃ vyādhirūpaṃ tayorbharo bāhulyam iti //
MuA zu RHT, 1, 5.2, 4.0 duḥkhamādhivyādhyātmakena dvividhaṃ punar ādhibhautikādhidaivikādhyātmikabhedācca trividham //
MuA zu RHT, 1, 17.2, 3.0 kiṃviśiṣṭena vyādhijarāmaraṇaduḥkhavidhureṇa vyādhirāmayaḥ jarā pālityaṃ maraṇaṃ prāṇatyāgaḥ duḥkhaṃ mohaśokādikam etair vidhuraṃ tāḍitaṃ vyadha tāḍane ityasya ghāto rūpaṃ vidhuram urapratyayāntam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 7.2 tacceṣṭayā sukhaṃ duḥkhaṃ jñeyaṃ kāyasya paṇḍitaiḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 187.1 yadidaṃ duḥkham ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 11.1 na lokapālā na sukhaṃ na ca duḥkhaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 26, 25.1 kiṃ duḥkhaṃ ko nu santāpaḥ kuto vo bhayamāgatam /
SkPur (Rkh), Revākhaṇḍa, 26, 133.1 tathā duḥkhaṃ ca daurbhāgyaṃ vratādasmādvilīyate /
SkPur (Rkh), Revākhaṇḍa, 38, 63.2 na tatsaukhyaṃ yannavipraprasādānna tadduḥkhaṃ yanna vipraprakopāt //
SkPur (Rkh), Revākhaṇḍa, 47, 15.1 kiṃ duḥkhaṃ kaśca saṃtāpaḥ kuto vā bhayam āgatam /
SkPur (Rkh), Revākhaṇḍa, 56, 21.1 priye duḥkham idaṃ jātaṃ yāvajjīvaṃ suduḥsaham /
SkPur (Rkh), Revākhaṇḍa, 57, 18.1 kaḥ santāpaḥ ka udvegaḥ kiṃ duḥkhaṃ vyādhireva ca /
SkPur (Rkh), Revākhaṇḍa, 57, 19.2 kāraṇaṃ nāsti me kiṃcinna duḥkhaṃ kiṃcideva tu /
SkPur (Rkh), Revākhaṇḍa, 67, 11.3 kiṃ duḥkhaṃ kiṃ nu santāpo vada kāryam abhīpsitam //
SkPur (Rkh), Revākhaṇḍa, 72, 3.2 mama santāpajaṃ duḥkhaṃ duryodhanasamudbhavam //
SkPur (Rkh), Revākhaṇḍa, 72, 4.1 karṇabhīṣmodbhavaṃ raudraṃ duḥkhaṃ pāñcālisambhavam /
SkPur (Rkh), Revākhaṇḍa, 131, 4.1 mama saṃtāpajaṃ duḥkhaṃ duryodhanasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 159, 33.1 dhāraṇaṃ preraṇaṃ duḥkhamicchāhaṅkāra eva ca /
SkPur (Rkh), Revākhaṇḍa, 171, 16.1 prāptaṃ duḥkhaṃ mayā ghoraṃ pūrvajanmārjitaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 198, 31.2 śubhena karmaṇā bhūtirduḥkhaṃ syāt pātakena tu //
SkPur (Rkh), Revākhaṇḍa, 198, 34.2 rājacaurāgnitaḥ keṣāṃ duḥkhaṃ syāddaivanirmitam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 62.1 sarveṣāṃ pratikūlatayā vedanīyaṃ duḥkham //
Uḍḍāmareśvaratantra
UḍḍT, 6, 3.2 sukhaduḥkhaṃ bhavābhāvau gamanāgamanaṃ tathā //