Occurrences

Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Spandakārikānirṇaya
Haribhaktivilāsa
Mugdhāvabodhinī

Aṣṭasāhasrikā
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
Buddhacarita
BCar, 11, 45.1 ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
BCar, 11, 54.2 ihottamaṃ śāntisukhaṃ ca yasya paratra duḥkhāni ca saṃvṛtāni //
Mahābhārata
MBh, 1, 118, 26.3 sarvāṇi sahaduḥkhāni ruruduḥ saha tair janaiḥ //
MBh, 1, 199, 49.29 sarvaduḥkhāni śāmyanti tava saṃdarśanān mama /
MBh, 3, 2, 27.1 snehamūlāni duḥkhāni snehajāni bhayāni ca /
MBh, 4, 18, 35.1 ataḥ prativiśiṣṭāni duḥkhānyanyāni bhārata /
MBh, 4, 18, 36.1 yuṣmāsu dhriyamāṇeṣu duḥkhāni vividhānyuta /
MBh, 5, 8, 36.2 devair api hi duḥkhāni prāptāni jagatīpate //
MBh, 5, 81, 40.1 asmatkṛte ca satataṃ yayā duḥkhāni mādhava /
MBh, 6, 102, 36.2 duḥkhāni vanavāse vā kiṃ nu me sukṛtaṃ bhavet //
MBh, 11, 8, 6.2 yatomūlāni duḥkhāni sambhavanti muhur muhuḥ //
MBh, 12, 26, 21.2 jīveṣu parivartante duḥkhāni ca sukhāni ca //
MBh, 12, 28, 5.3 tāni tānyabhivartante duḥkhāni ca sukhāni ca //
MBh, 12, 28, 13.1 evam etāni duḥkhāni tāni tānīha mānavam /
MBh, 12, 168, 38.2 jīveṣu parivartante duḥkhāni ca sukhāni ca //
MBh, 12, 170, 4.2 vividhānyupavartante duḥkhāni ca sukhāni ca //
MBh, 12, 170, 20.1 evam etāni duḥkhāni tāni tānīha mānavam /
MBh, 12, 275, 10.2 kṛtāntavaśyāni yadā sukhāni duḥkhāni vā yanna vidharṣayanti //
MBh, 12, 275, 12.2 na hyeva duḥkhāni sadā bhavanti sukhasya vā nityaśo lābha eva //
MBh, 12, 318, 7.1 sukhaduḥkhāni bhūtānām ajaro jarayann asau /
MBh, 14, 16, 32.2 sukhāni ca vicitrāṇi duḥkhāni ca mayānagha //
Rāmāyaṇa
Rām, Ay, 26, 10.1 vanavāse hi jānāmi duḥkhāni bahudhā kila /
Rām, Utt, 54, 13.1 duḥkhāni ca bahūnīha anubhūtāni pārthiva /
Saundarānanda
SaundĀ, 9, 39.2 tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti vā na vā //
SaundĀ, 17, 63.2 bahūni duḥkhānyapavartitāni sukhāni bhūyāṃsyupasaṃhṛtāni //
Bodhicaryāvatāra
BoCA, 4, 39.2 mahārhasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni //
BoCA, 5, 6.1 yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca /
BoCA, 7, 41.1 duḥkhāni daurmanasyāni bhayāni vividhāni ca /
BoCA, 8, 102.1 asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ /
BoCA, 8, 134.1 upadravā ye ca bhavanti koke yāvanti duḥkhāni bhayāni caiva /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 14.1 duḥsahāni tu duḥkhāni mayā ninditabhāgyayā /
BKŚS, 20, 347.1 duḥkhāni hy anubhūyante saśarīraiḥ śarīribhiḥ /
Liṅgapurāṇa
LiPur, 1, 20, 89.1 alpabhūtaṃ sukhaṃ svarge duḥkhāni narake tathā /
LiPur, 1, 70, 143.1 yasmātteṣāṃ vṛtā buddhirduḥkhāni karaṇāni ca /
LiPur, 1, 86, 22.1 garbhe duḥkhānyanekāni yonimārge ca bhūtale /
LiPur, 1, 86, 27.2 kṣayasātiśayādyaistu duḥkhairduḥkhāni suvratāḥ //
LiPur, 1, 86, 34.1 vartamānāni duḥkhāni bhaviṣyāṇi yathātatham /
LiPur, 1, 86, 34.2 doṣaduṣṭeṣu deśeṣu duḥkhāni vividhāni ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 33.0 pariṇāme saṃsāre janmanimittatvād duḥkhāni pratipadyante //
PABh zu PāśupSūtra, 5, 39, 19.0 duḥkhānām ityatra prasiddhāni duḥkhānyādhyātmikādhibhautikādhidaivikāni //
PABh zu PāśupSūtra, 5, 39, 67.0 ityevamādīni bādhanāyā aprītiphalāyā janmanimittatvād duḥkhānītyupacaryante //
Tantrākhyāyikā
TAkhy, 2, 276.1 aprārthitāni duḥkhāni yathaivāyānti dehinām /
Viṣṇupurāṇa
ViPur, 5, 23, 38.1 duḥkhānyeva sukhānīti mṛgatṛṣṇājalāśayā /
ViPur, 5, 29, 3.2 praśamaṃ sarvaduḥkhāni nītāni madhusūdana //
ViPur, 6, 5, 49.1 narake yāni duḥkhāni pāpahetūdbhavāni vai /
ViPur, 6, 5, 54.2 bhavanty anekaduḥkhāni tathaiveṣṭavipattiṣu //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 28.1 yathorṇātantur akṣipātre nyastaḥ sparśena duḥkhayati nānyeṣu gātrāvayaveṣu evam etāni duḥkhāny akṣipātrakalpaṃ yoginam eva kliśnanti netaraṃ pratipattāram //
Bhāratamañjarī
BhāMañj, 13, 48.2 aho nu devaśaptānāṃ duḥkhānyante sukhānyati //
BhāMañj, 13, 110.2 duḥkhairāyānti duḥkhāni dhanānīva dhanairnṝṇām //
Garuḍapurāṇa
GarPur, 1, 113, 59.2 snehamūlāni duḥkhāni tasmiṃstyakte mahatsukham //
GarPur, 1, 114, 52.1 aprārthitāni duḥkhāni yathaivāyānti yānti ca /
Hitopadeśa
Hitop, 1, 159.5 acintitāni duḥkhāni yathaivāyānti dehinām /
Hitop, 1, 166.4 cakravat parivartante duḥkhāni ca sukhāni ca //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 21.2 duḥkhānyapi sukhāyante viṣam apy amṛtāyate /
Haribhaktivilāsa
HBhVil, 3, 59.3 na rogo na ca duḥkhāni tam anantaṃ namāmy aham //
Mugdhāvabodhinī
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //