Occurrences

Bṛhadāraṇyakopaniṣad
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasendracintāmaṇi
Sūryaśatakaṭīkā
Ānandakanda
Śivapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 14.2 ye tad vidur amṛtās te bhavanty athetare duḥkham evāpiyanti //
Āpastambadharmasūtra
ĀpDhS, 2, 21, 16.0 buddhe cet kṣemaprāpaṇam ihaiva na duḥkham upalabheta //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 7, 19.0 na hi prajñāpetaṃ śarīraṃ na sukhaṃ na duḥkhaṃ kiṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 21.0 nāham etaṃ na sukhaṃ na duḥkhaṃ prājñāsiṣam iti //
Ṛgvedakhilāni
ṚVKh, 3, 17, 3.1 janayad bahuputrāṇi mā ca duḥkhaṃ labhet kvacit /
Avadānaśataka
AvŚat, 6, 7.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
Aṣṭasāhasrikā
ASāh, 6, 10.34 sa tatonidānaṃ maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 7, 12.4 bhagavānāha eṣa eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati yadanena vāṅmanoduścaritena akuśalena karmābhisaṃskāreṇa abhisaṃskṛtena saṃcitenācitenopacitena iyacciraduḥkhaṃ pratyanubhaviṣyatīti /
ASāh, 11, 8.5 tadevaṃ sarvamaśāśvatamanityaṃ duḥkhaṃ vipariṇāmadharmakaṃ viditvā paṇḍitairihaiva srotaāpattiphalaṃ prāptavyam sakṛdāgāmiphalamanāgāmiphalam ihaivārhattvaṃ prāptavyam /
Buddhacarita
BCar, 7, 22.2 saṃsāradoṣān aparīkṣamāṇo duḥkhena so 'nvicchati duḥkhameva //
BCar, 8, 17.2 svareṇa puṣṭena rurāva kanthako janāya duḥkhaṃ prativedayanniva //
BCar, 11, 20.1 kṛṣyādibhiḥ karmabhirarditānāṃ kāmātmakānāṃ ca niśamya duḥkham /
BCar, 11, 23.1 anviṣya cādāya ca jātatarṣā yān atyajantaḥ pariyānti duḥkham /
BCar, 11, 26.1 ye rājacaurodakapāvakebhyaḥ sādhāraṇatvājjanayanti duḥkham /
BCar, 11, 34.1 kāmārthamajñaḥ kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi /
BCar, 11, 41.2 ya eva bhāvā hi sukhaṃ diśanti ta eva duḥkhaṃ punarāvahanti //
BCar, 14, 31.2 upapannā manuṣyeṣu duḥkhamarchanti jantavaḥ //
Carakasaṃhitā
Ca, Sū., 16, 4.2 so 'tiyogādayogācca mānavo duḥkhamaśnute //
Ca, Indr., 8, 19.2 vijānāti na cedduḥkhaṃ na sa rogādvimucyate //
Lalitavistara
LalVis, 4, 16.1 duḥkhamanityamanātmā nirīkṣathā yoniśo imā dharmā /
Mahābhārata
MBh, 1, 69, 14.3 dāruṇāllokasaṃkleśād duḥkham āpnotyasaṃśayam //
MBh, 1, 80, 15.3 dharmaṃ collaṅghayan rājā prajānāṃ duḥkham āvahet //
MBh, 1, 80, 18.3 aputrī tu naraḥ svargād duḥkhaṃ narakam āviśet /
MBh, 1, 80, 18.4 pud iti narakasyākhyā duḥkhaṃ hi narakaṃ viduḥ /
MBh, 1, 84, 7.1 sukhaṃ hi jantur yadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā /
MBh, 1, 107, 8.4 agacchat paramaṃ duḥkham apatyārtham ariṃdama /
MBh, 1, 109, 30.1 vartamānaḥ sukhe duḥkhaṃ yathāhaṃ prāpitastvayā /
MBh, 1, 112, 25.5 duḥkhaṃ jīvati sā pāpā narakastheva pārthiva //
MBh, 1, 112, 26.2 duḥkhaṃ mām anusaṃprāptaṃ rājaṃstvadviprayogajam //
MBh, 1, 143, 6.1 ārye jānāsi yad duḥkham iha strīṇām anaṅgajam /
MBh, 1, 148, 1.2 kutomūlam idaṃ duḥkhaṃ jñātum icchāmi tattvataḥ /
MBh, 1, 210, 2.39 yogabhāraṃ vahann eva mānasaṃ duḥkham āptavān /
MBh, 1, 212, 1.76 iti cintayamānānāṃ pārtho duḥkham apānudat /
MBh, 2, 42, 12.1 pitṛṣvasuḥ kṛte duḥkhaṃ sumahanmarṣayāmyaham /
MBh, 3, 1, 3.1 kathaṃ caiśvaryavibhraṣṭāḥ sahasā duḥkham eyuṣaḥ /
MBh, 3, 13, 52.1 sā te 'haṃ duḥkham ākhyāsye praṇayānmadhusūdana /
MBh, 3, 28, 6.2 īdṛśaṃ duḥkham ānīya modate pāpapūruṣaḥ //
MBh, 3, 31, 19.2 niśāmya te duḥkham idam imāṃ cāpadam īdṛśīm //
MBh, 3, 35, 17.1 bhūyo 'pi duḥkhaṃ mama bhīmasena dūye viṣasyeva rasaṃ viditvā /
MBh, 3, 59, 7.2 sahasā duḥkham āsādya sukumārī tapasvinī //
MBh, 3, 59, 11.1 mām iyaṃ hyanuraktedaṃ duḥkham āpnoti matkṛte /
MBh, 3, 59, 12.1 mayā niḥsaṃśayaṃ duḥkham iyaṃ prāpsyaty anuttamā /
MBh, 3, 60, 15.1 yasyābhiśāpād duḥkhārto duḥkhaṃ vindati naiṣadhaḥ /
MBh, 3, 64, 15.2 vasatyanarhas tadduḥkhaṃ bhūya evānusaṃsmaran //
MBh, 3, 72, 24.1 sa nigṛhyātmano duḥkhaṃ dahyamāno mahīpatiḥ /
MBh, 3, 78, 6.1 duḥkham etādṛśaṃ prāpto nalaḥ parapuraṃjayaḥ /
MBh, 3, 106, 32.1 tacchrutvā sagaro rājā putrajaṃ duḥkham atyajat /
MBh, 3, 144, 7.1 aduḥkhārhā paraṃ duḥkhaṃ prāpteyaṃ mṛdugāminī /
MBh, 3, 181, 10.2 yathehāmutra ca naraḥ sukhaduḥkham upāśnute //
MBh, 3, 203, 50.1 parityajati yo duḥkhaṃ sukhaṃ cāpyubhayaṃ naraḥ /
MBh, 3, 206, 15.2 prajñayā mānasaṃ duḥkhaṃ hanyācchārīram auṣadhaiḥ /
MBh, 3, 206, 19.1 parityajanti ye duḥkhaṃ sukhaṃ vāpyubhayaṃ narāḥ /
MBh, 3, 245, 2.1 phalamūlāśanās te hi sukhārhā duḥkham uttamam /
MBh, 3, 245, 3.2 cintayan sa mahābāhur bhrātṝṇāṃ duḥkham uttamam //
MBh, 3, 245, 6.3 yudhiṣṭhiram udīkṣantaḥ sehur duḥkham anuttamam //
MBh, 3, 245, 15.1 sukham āpatitaṃ seved duḥkham āpatitaṃ sahet /
MBh, 3, 276, 13.3 tyaktvā duḥkham adīnātmā punar evedam abravīt //
MBh, 3, 279, 10.2 sukhaṃ ca duḥkhaṃ ca bhavābhavātmakaṃ yadā vijānāti sutāham eva ca /
MBh, 3, 280, 4.1 taṃ śrutvā niyamaṃ duḥkhaṃ vadhvā duḥkhānvito nṛpaḥ /
MBh, 3, 295, 14.2 apaśyanto mṛgaṃ śrāntā duḥkhaṃ prāptā manasvinaḥ //
MBh, 4, 17, 3.2 anubhūya bhṛśaṃ duḥkham anyatra draupadīṃ prabho //
MBh, 4, 17, 10.2 yasyāsmi karmaṇā prāptā duḥkham etad anantakam //
MBh, 4, 18, 25.3 yasminn evaṃvidhaṃ duḥkhaṃ prāpnuyāt satyavikramaḥ //
MBh, 4, 19, 2.2 āse kālam upāsīnā sarvaṃ duḥkhaṃ kilārtavat //
MBh, 4, 19, 21.3 idaṃ tu duḥkhaṃ kaunteya mamāsahyaṃ nibodha tat //
MBh, 4, 21, 2.2 duḥkhaṃ śokaṃ ca nirdhūya yājñaseni śucismite //
MBh, 4, 23, 22.1 na hi duḥkhaṃ samāpnoṣi sairandhrī yad upāśnute /
MBh, 4, 23, 23.2 bṛhannaḍāpi kalyāṇi duḥkham āpnotyanuttamam /
MBh, 5, 26, 4.2 sukhaprepsur vijighāṃsuśca duḥkhaṃ ya indriyāṇāṃ prītivaśānugāmī /
MBh, 5, 26, 4.3 kāmābhidhyā svaśarīraṃ dunoti yayā prayukto 'nukaroti duḥkham //
MBh, 5, 27, 8.2 vittakṣaye hīnasukho 'tivelaṃ duḥkhaṃ śete kāmavegapraṇunnaḥ //
MBh, 5, 31, 13.2 tadduḥkham atitikṣāma mā vadhīṣma kurūn iti //
MBh, 5, 31, 15.2 tadduḥkham atitikṣāma mā vadhīṣma kurūn iti //
MBh, 5, 33, 88.2 duḥkhaṃ ca kāle sahate jitātmā dhuraṃdharastasya jitāḥ sapatnāḥ //
MBh, 5, 34, 59.2 indriyaiḥ prasṛto bālaḥ suduḥkhaṃ manyate sukham //
MBh, 5, 36, 14.2 nivartanāddhi sarvato na vetti duḥkham aṇvapi //
MBh, 5, 54, 14.3 matkṛte duḥkham āpannaṃ kleśaṃ prāptam anantakam //
MBh, 5, 60, 6.2 kāmayogāt pravarteranna pārthā duḥkham āpnuyuḥ //
MBh, 5, 60, 19.2 na sma trayodaśa samāḥ pārthā duḥkham avāpnuyuḥ //
MBh, 5, 81, 42.2 nikārān atadarhā ca paśyantī duḥkham aśnute //
MBh, 5, 88, 88.1 sāham evaṃvidhaṃ duḥkhaṃ sahe 'dya puruṣottama /
MBh, 5, 132, 13.1 patiputravadhād etat paramaṃ duḥkham abravīt /
MBh, 5, 174, 21.1 duḥkhaṃ chetsyāmi te 'haṃ vai mayi vartasva putrike /
MBh, 5, 174, 22.2 rāmastava mahad duḥkhaṃ śokaṃ cāpanayiṣyati /
MBh, 5, 174, 26.1 kathaṃ ca tīvraṃ duḥkhaṃ me haniṣyati sa bhārgavaḥ /
MBh, 5, 176, 39.1 bhīṣmaṃ jahi mahābāho yatkṛte duḥkham īdṛśam /
MBh, 6, 15, 39.2 śokaṃ duḥkhaṃ ca dainyaṃ ca prājahāt putralakṣmaṇi //
MBh, 6, 15, 57.1 putraśokābhisaṃtapto mahad duḥkham acintayan /
MBh, 6, BhaGī 6, 32.2 sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ //
MBh, 6, BhaGī 14, 16.2 rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam //
MBh, 6, 114, 61.1 sarve hyapi na me duḥkhaṃ kuryur anye narādhipāḥ /
MBh, 7, 1, 6.1 tasya cintayato duḥkham aniśaṃ pārthivasya tat /
MBh, 7, 48, 35.2 dharmarājo yudhāṃ śreṣṭho bruvan duḥkham apānudat //
MBh, 7, 49, 2.2 tad eva duḥkhaṃ dhyāyantaḥ saubhadragatamānasāḥ //
MBh, 7, 77, 8.1 aiśvaryamadasaṃmūḍho naiṣa duḥkham upeyivān /
MBh, 7, 107, 9.2 virāṭanagare caiva prāptaṃ duḥkham ariṃdamaḥ //
MBh, 7, 118, 1.3 ādadhajjīvalokasya duḥkham uttamam uttamaḥ //
MBh, 7, 134, 73.2 sukhārhāḥ paramaṃ duḥkhaṃ prāpnuvantyaparājitāḥ //
MBh, 7, 172, 11.1 antarbhede ca saṃjāte duḥkhaṃ saṃsmṛtya ca prabho /
MBh, 8, 5, 2.1 prāptavān paramaṃ duḥkhaṃ putravyasanajaṃ mahat /
MBh, 8, 5, 37.3 duḥkhāt suduḥkhaṃ vyasanaṃ prāptavān asmi saṃjaya //
MBh, 8, 52, 24.1 adya duḥkham ahaṃ mokṣye trayodaśasamārjitam /
MBh, 9, 3, 4.1 dhyāyamāneṣu sainyeṣu duḥkhaṃ prāpteṣu bhārata /
MBh, 9, 18, 17.2 vijānātu nṛpo duḥkhaṃ yat prāptaṃ pāṇḍunandanaiḥ //
MBh, 9, 47, 23.2 duḥkhaṃ kamalapatrākṣī maharṣeḥ priyakāmyayā //
MBh, 9, 62, 13.1 kathaṃ duḥkham idaṃ tīvraṃ gāndhārī prasahiṣyati /
MBh, 10, 2, 13.2 akṛtvā ca punar duḥkhaṃ karma dṛśyenmahāphalam //
MBh, 10, 10, 25.1 tacchokajaṃ duḥkham apārayantī kathaṃ bhaviṣyatyucitā sukhānām /
MBh, 11, 2, 16.1 na jānapadikaṃ duḥkham ekaḥ śocitum arhasi /
MBh, 11, 2, 21.1 prajñayā mānasaṃ duḥkhaṃ hanyācchārīram auṣadhaiḥ /
MBh, 11, 6, 1.2 aho khalu mahad duḥkhaṃ kṛcchravāsaṃ vasatyasau /
MBh, 11, 16, 56.1 na duḥkheṣūcitāḥ pūrvaṃ duḥkhaṃ gāhantyaninditāḥ /
MBh, 11, 26, 4.2 duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate //
MBh, 12, 3, 25.1 atiduḥkham idaṃ mūḍha na jātu brāhmaṇaḥ sahet /
MBh, 12, 16, 10.2 duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate //
MBh, 12, 26, 23.2 na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham //
MBh, 12, 28, 18.2 arthānarthau sukhaṃ duḥkhaṃ vidhānam anuvartate //
MBh, 12, 29, 14.2 gacchāvadhānaṃ nṛpate tato duḥkhaṃ prahāsyasi //
MBh, 12, 38, 28.2 vyajahānmānasaṃ duḥkhaṃ saṃtāpaṃ ca mahāmanāḥ //
MBh, 12, 74, 28.1 mitho bhedād brāhmaṇakṣatriyāṇāṃ prajā duḥkhaṃ duḥsahaṃ cāviśanti /
MBh, 12, 101, 36.2 tad asahyataraṃ duḥkham ahaṃ manye vadhād api //
MBh, 12, 125, 28.2 duḥkhaṃ karoti tat tīvraṃ yathāśā vihatā mama //
MBh, 12, 137, 48.2 kālo nityam upādhatte sukhaṃ duḥkhaṃ ca dehinām //
MBh, 12, 137, 57.2 maraṇotpātajaṃ duḥkham āhur dharmavido janāḥ //
MBh, 12, 137, 61.1 na duḥkhaṃ paraduḥkhe vai kecid āhur abuddhayaḥ /
MBh, 12, 137, 61.2 yo duḥkhaṃ nābhijānāti sa jalpati mahājane //
MBh, 12, 137, 70.2 apakṛtya pareṣāṃ hi viśvāsād duḥkham aśnute //
MBh, 12, 138, 52.2 duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam //
MBh, 12, 168, 19.1 sukhāt tvaṃ duḥkham āpannaḥ punar āpatsyase sukham /
MBh, 12, 168, 19.2 na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham //
MBh, 12, 170, 5.2 na sukhaṃ prāpya saṃhṛṣyenna duḥkhaṃ prāpya saṃjvaret //
MBh, 12, 171, 34.1 dhananāśo 'dhikaṃ duḥkhaṃ manye sarvamahattaram /
MBh, 12, 171, 47.2 nādya lobhavaśaṃ prāpto duḥkhaṃ prāpsyāmyanātmavān //
MBh, 12, 171, 48.2 kāmasya vaśago nityaṃ duḥkham eva prapadyate //
MBh, 12, 183, 14.2 narake duḥkham evāhuḥ samaṃ tu paramaṃ padam //
MBh, 12, 194, 10.2 yad yat priyaṃ yasya sukhaṃ tad āhus tad eva duḥkhaṃ pravadantyaniṣṭam /
MBh, 12, 208, 12.1 sa duḥkhaṃ prāpya loke 'sminnarakāyopapadyate /
MBh, 12, 211, 45.2 mahattaraṃ duḥkham abhiprapannā hitvāmiṣaṃ mṛtyuvaśaṃ prayānti //
MBh, 12, 212, 47.2 tathā vimuktaḥ prajahāti duḥkhaṃ vidhvaṃsate loṣṭa ivādrim archan //
MBh, 12, 212, 48.2 vihāya gacchaty anavekṣamāṇas tathā vimukto vijahāti duḥkham //
MBh, 12, 213, 1.2 kiṃ kurvan sukham āpnoti kiṃ kurvan duḥkham āpnute /
MBh, 12, 219, 6.1 vinīya khalu tad duḥkham āgataṃ vaimanasyajam /
MBh, 12, 219, 16.2 sukhaṃ ca duḥkhaṃ ca tathaiva madhyamaṃ niṣevate yaḥ sa dhuraṃdharo naraḥ //
MBh, 12, 245, 9.1 tatrāpi labhate duḥkhaṃ tatrāpi labhate sukham /
MBh, 12, 250, 1.2 vinīya duḥkham abalā sā tvatīvāyatekṣaṇā /
MBh, 12, 259, 30.1 yatra vai pāpakṛt kleśyo na mahad duḥkham archati /
MBh, 12, 263, 44.2 māṃ pūjayitvā bhāvena yadi tvaṃ duḥkham āpnuyāḥ /
MBh, 12, 268, 5.1 arthāḥ khalu samṛddhā hi bāḍhaṃ duḥkhaṃ vijānatām /
MBh, 12, 275, 13.2 iṣṭān bhogānnānurudhyet sukhaṃ vā na cintayed duḥkham abhyāgataṃ vā //
MBh, 12, 277, 43.2 duḥkhaṃ caiva kuṭumbārthe yaḥ paśyati sa mucyate //
MBh, 12, 284, 29.1 apriyāṇyavamānāṃśca duḥkhaṃ bahuvidhātmakam /
MBh, 12, 289, 56.2 maraṇaṃ janma duḥkhaṃ ca sukhaṃ ca sa vimuñcati //
MBh, 12, 290, 41.2 vāsaṃ kuleṣu jantūnāṃ duḥkhaṃ vijñāya bhārata //
MBh, 12, 290, 50.1 dehadoṣāṃstathā jñātvā teṣāṃ duḥkhaṃ ca tattvataḥ /
MBh, 12, 316, 9.2 mohajālāvṛto duḥkham iha cāmutra cāśnute //
MBh, 12, 317, 9.2 duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate //
MBh, 12, 317, 13.1 prajñayā mānasaṃ duḥkhaṃ hanyācchārīram auṣadhaiḥ /
MBh, 12, 317, 15.1 na jānapadikaṃ duḥkham ekaḥ śocitum arhati /
MBh, 12, 317, 17.1 parityajati yo duḥkhaṃ sukhaṃ vāpyubhayaṃ naraḥ /
MBh, 12, 330, 39.2 jātīmaraṇajaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ /
MBh, 12, 335, 31.1 aho bata mahad duḥkhaṃ vedanāśanajaṃ mama /
MBh, 13, 30, 4.3 pūjayan sukham āpnoti duḥkham āpnotyapūjayan //
MBh, 13, 70, 29.2 jñātvā deyā vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 109, 67.2 yaḥ pradarśayate nityaṃ na sa duḥkham avāpnute //
MBh, 13, 112, 33.2 duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati //
MBh, 13, 112, 36.2 sukhasyānantaraṃ duḥkhaṃ sa jīvo 'pyadhigacchati //
MBh, 13, 112, 37.2 mahad duḥkhaṃ samāsādya tiryagyonau prajāyate //
MBh, 13, 112, 85.1 mṛto duḥkham anuprāpya bahuvarṣagaṇān iha /
MBh, 13, 125, 31.2 duḥkham arthaguṇair hīnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 14, 1, 18.2 phalaṃ prāpya mahad duḥkhaṃ nimagnaḥ śokasāgare //
MBh, 14, 14, 4.2 vyajahācchokajaṃ duḥkhaṃ saṃtāpaṃ caiva mānasam //
MBh, 14, 19, 55.2 yatrāmṛtatvaṃ prāpnoti tyaktvā duḥkhaṃ sadā sukhī //
MBh, 15, 1, 23.1 yathā putraviyukto 'yaṃ na kiṃcid duḥkham āpnuyāt /
MBh, 15, 6, 3.2 viśvāsayitvā pūrvaṃ māṃ yad idaṃ duḥkham aśnuthāḥ //
MBh, 15, 15, 8.2 duḥkhaṃ saṃdhārayantaḥ sma naṣṭasaṃjñā ivābhavan //
MBh, 15, 16, 23.1 sa rājanmānasaṃ duḥkham apanīya yudhiṣṭhirāt /
MBh, 15, 36, 18.1 yacca dhārayate tīvraṃ duḥkhaṃ putravināśajam /
MBh, 15, 41, 10.2 mudaṃ paramikāṃ prāpya nāryo duḥkham athātyajan //
MBh, 15, 42, 6.2 ātmā caibhiḥ samāyuktaḥ sukhaduḥkham upāśnute //
Manusmṛti
ManuS, 4, 167.2 duḥkhaṃ sumahad āpnoti pretyāprājñatayā naraḥ //
ManuS, 12, 13.2 yena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu //
Mūlamadhyamakārikāḥ
MMadhKār, 12, 4.1 svapudgalakṛtaṃ duḥkhaṃ yadi duḥkhaṃ punar vinā /
MMadhKār, 12, 7.2 paro hi duḥkhaṃ yat kuryāt tat tasya syāt svayaṃ kṛtam //
Rāmāyaṇa
Rām, Ay, 11, 9.2 vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ //
Rām, Ay, 16, 60.1 dhārayan manasā duḥkham indriyāṇi nigṛhya ca /
Rām, Ay, 17, 20.2 na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā //
Rām, Ay, 17, 27.2 duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā //
Rām, Ay, 18, 15.1 harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ /
Rām, Ay, 19, 5.1 tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe /
Rām, Ay, 24, 12.2 na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā //
Rām, Ay, 39, 6.1 araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā /
Rām, Ay, 46, 77.2 adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati //
Rām, Ay, 47, 16.1 mā sma matkāraṇād devī sumitrā duḥkham āvaset /
Rām, Ay, 50, 22.2 nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt //
Rām, Ay, 53, 2.2 prasthito ratham āsthāya tad duḥkham api dhārayan //
Rām, Ay, 55, 3.2 duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ //
Rām, Ay, 58, 45.2 tena tvām abhiśapsyāmi suduḥkham atidāruṇam //
Rām, Ay, 60, 8.3 duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati //
Rām, Ay, 67, 3.1 duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ /
Rām, Ay, 68, 25.2 tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase //
Rām, Ay, 82, 15.2 sukumārī satī duḥkhaṃ na vijānāti maithilī //
Rām, Ay, 93, 35.1 mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ /
Rām, Ay, 95, 19.2 bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim //
Rām, Ay, 96, 21.2 rāmapatnī kathaṃ duḥkhaṃ samprāptā nirjane vane //
Rām, Ay, 100, 12.2 te hi duḥkham iha prāpya vināśaṃ pretya bhejire //
Rām, Ay, 107, 2.2 tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā //
Rām, Ār, 50, 40.1 vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām /
Rām, Ār, 62, 5.1 yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase /
Rām, Ki, 6, 4.1 bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase /
Rām, Ki, 23, 2.1 śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama /
Rām, Ki, 62, 5.3 sā me 'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ //
Rām, Su, 11, 48.1 evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayanmuhuḥ /
Rām, Su, 24, 8.2 na cāpyahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā //
Rām, Su, 25, 33.1 chāyāvaiguṇyamātraṃ tu śaṅke duḥkham upasthitam /
Rām, Su, 34, 20.2 duḥkham uttaram āsādya kaccid rāmo na sīdati //
Rām, Su, 63, 12.1 duḥkham āpadyate devī tavāduḥkhocitā satī /
Rām, Yu, 23, 10.1 duḥkhād duḥkhaṃ prapannāyā magnāyāḥ śokasāgare /
Rām, Yu, 38, 33.1 tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje /
Rām, Yu, 80, 49.2 yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate //
Rām, Yu, 87, 3.2 duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau //
Rām, Yu, 88, 47.1 prāptaṃ duḥkhaṃ mahad ghoraṃ kleśaṃ ca nirayopamam /
Rām, Yu, 114, 35.1 so 'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan /
Rām, Utt, 6, 32.2 duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati //
Rām, Utt, 24, 23.2 duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmyahaṃ tvayā //
Rām, Utt, 35, 55.1 rurodha duḥkhaṃ janayann antaḥpura iva striyaḥ /
Rām, Utt, 35, 56.1 vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan //
Rām, Utt, 44, 14.2 na hi paśyāmyahaṃ bhūyaḥ kiṃcid duḥkham ato 'dhikam //
Rām, Utt, 47, 6.2 ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā //
Rām, Utt, 49, 2.2 sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ //
Rām, Utt, 54, 14.2 anubhūyedṛśaṃ duḥkham eṣa rāghavanandanaḥ /
Rām, Utt, 95, 16.2 saṃsmṛtya kālavākyāni tato duḥkham upeyivān //
Saundarānanda
SaundĀ, 2, 16.1 ahārṣīd duḥkhamārtānāṃ dviṣatāṃ corjitaṃ yaśaḥ /
SaundĀ, 9, 41.2 tathānapekṣyātmani duḥkhamāgataṃ na vidyate kiṃcana kasyacit sukhaṃ //
SaundĀ, 15, 15.2 āryaḥ ko duḥkhamaparaṃ saghṛṇo dhātumarhati //
SaundĀ, 16, 7.1 tasmājjarādervyasanasya mūlaṃ samāsato duḥkhamavaihi janma /
SaundĀ, 16, 14.1 pratyakṣamālokya ca janmaduḥkhaṃ duḥkhaṃ tathātītamapīti viddhi /
SaundĀ, 16, 14.1 pratyakṣamālokya ca janmaduḥkhaṃ duḥkhaṃ tathātītamapīti viddhi /
SaundĀ, 16, 14.2 yathā ca tadduḥkhamidaṃ ca duḥkhaṃ duḥkhaṃ tathānāgatamapyavehi //
SaundĀ, 16, 39.1 yāthātmyato vindati yo hi duḥkhaṃ tasyodbhavaṃ tasya ca yo nirodham /
SaundĀ, 16, 42.1 tasmāt pravṛttiṃ parigaccha duḥkhaṃ pravartakānapyavagaccha doṣān /
SaundĀ, 17, 19.2 duḥkhapratīkāravidhau sukhākhye tato bhavaṃ duḥkhamiti vyapaśyat //
Śvetāśvataropaniṣad
ŚvetU, 3, 10.2 ya etad vidur amṛtās te bhavanti athetare duḥkham evāpiyanti //
Agnipurāṇa
AgniPur, 20, 19.2 vedanā ca sutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt //
Amaruśataka
AmaruŚ, 1, 47.1 kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśritāṃ piśunavacanair duḥkhaṃ netuṃ na yuktamimaṃ janam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 119.1 anutsekam adainyaṃ ca sukhaṃ duḥkhaṃ ca sevate /
AHS, Nidānasthāna, 6, 8.1 dharmādharmaṃ sukhaṃ duḥkham arthānarthaṃ hitāhitam /
Bhallaṭaśataka
BhallŚ, 1, 86.1 asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam /
Bodhicaryāvatāra
BoCA, 1, 28.1 duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā /
BoCA, 2, 63.2 aśubhān niyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham //
BoCA, 5, 17.1 duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare /
BoCA, 6, 15.2 mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi //
BoCA, 6, 34.2 na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati //
BoCA, 6, 45.1 duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ /
BoCA, 6, 75.1 na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati /
BoCA, 6, 101.1 duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ /
BoCA, 8, 18.2 tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati //
BoCA, 8, 133.2 anyo 'nyaduḥkhanād ghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ //
BoCA, 8, 135.1 ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate /
BoCA, 9, 89.1 yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate /
BoCA, 10, 47.1 abhuktvāpāyikaṃ duḥkhaṃ vinā duṣkaracaryayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 14.2 anubhūtāni tenāhaṃ śaktā duḥkham upāsitum //
BKŚS, 11, 88.1 seyam utprekṣya tad duḥkhaṃ dāruṇaṃ maraṇād api /
BKŚS, 14, 8.2 bhavitā bhavatoḥ putraḥ putrakau duḥkham ujhatam //
BKŚS, 18, 233.1 tatrāham upabhuñjānaḥ sāntarduḥkhaṃ mahatsukham /
BKŚS, 18, 509.1 yatra vismṛtavān asmi duḥkhaṃ bhāruṇḍayuddhajam /
BKŚS, 20, 115.1 prārthanābhaṅgajaṃ duḥkham asaṃcintya svayaṃ mayā /
BKŚS, 23, 74.1 tena yat satyam ity ukte duḥkham āśitavān aham /
Daśakumāracarita
DKCar, 1, 3, 6.2 kiṃkartavyatāmūḍhena nirāśakleśānubhavenāvāci mayā nanu puruṣā vīryaparuṣāḥ nimittena kena niviśatha kārāvāsaduḥkhaṃ dustaram /
DKCar, 1, 3, 13.1 tau ca ciravirahaduḥkhaṃ visṛjyānyonyāliṅganasukhamanvabhūtām /
DKCar, 2, 8, 187.0 sa durmatirantaḥprīto bahirduḥkhaṃ darśayandevīmanuneṣyati //
Divyāvadāna
Divyāv, 1, 218.0 yanmayā divā urabhrāḥ praghātitāḥ tasya karmaṇo vipākena divā evaṃvidhaṃ duḥkhaṃ pratyanubhavāmi //
Divyāv, 1, 260.0 yattadrātrau paradārābhigamanaṃ kṛtam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ duḥkhaṃ pratyanubhavāmi //
Divyāv, 11, 41.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 12, 375.1 duḥkhaṃ duḥkhasamutpannaṃ nirodhaṃ samatikramam /
Divyāv, 17, 464.1 yaḥ prekṣati duḥkhamitonidānaṃ kāmeṣu jātu sa kathaṃ ramate /
Divyāv, 18, 134.1 pratyavasṛteṣu bhikṣubhikṣuṇīṣu ca punaḥ pipāsāduḥkhaṃ pratisaṃvedayamāno rodituṃ pravṛttaḥ //
Kirātārjunīya
Kir, 18, 24.1 saṃsevante dānaśīlā vimuktya sampaśyanto janmaduḥkhaṃ pumāṃsaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 13.2 bahule 'pi gate niśākaras tanutāṃ duḥkham anaṅga mokṣyati //
Kāmasūtra
KāSū, 4, 2, 23.1 ātmanaśca sapatnīvikārajaṃ duḥkhaṃ nācakṣīta //
Kūrmapurāṇa
KūPur, 2, 3, 14.1 tena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu /
Liṅgapurāṇa
LiPur, 1, 36, 29.2 duḥkhaṃ karomi viprasya śāpārthaṃ sasurasya me //
LiPur, 1, 64, 36.1 priyaduḥkhamahaṃ prāptā hyasatī nātra saṃśayaḥ /
LiPur, 1, 64, 48.2 śaktistyaktvā tadā duḥkhaṃ pitṝṇāṃ samatāṃ yayau //
LiPur, 1, 70, 264.2 tataḥ sa tena duḥkhena duḥkhaṃ cakre jagatpatiḥ //
LiPur, 1, 86, 37.1 duḥkhameva na saṃdeho na jānanti hyapaṇḍitāḥ /
LiPur, 1, 89, 113.1 pumiti narakasyākhyā duḥkhaṃ ca narakaṃ viduḥ /
LiPur, 2, 5, 44.1 ṛṣiśāpādikaṃ duḥkhaṃ śatrurogādikaṃ tathā /
Matsyapurāṇa
MPur, 5, 11.3 anviṣyanduḥkhamāpnoti tena tatparivarjayet //
MPur, 38, 7.1 sukhaṃ hi janturyadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā /
MPur, 55, 31.2 nābhyeti rogaṃ na ca śokaduḥkhaṃ yā vātha nārī kurute'tibhaktyā //
MPur, 96, 24.2 janmāntareṣvapi na putraviyogaduḥkhamāpnoti dhāma ca puraṃdaralokajuṣṭam //
MPur, 119, 45.2 tatrāśrame kālamuvāsa kaṃcitsvargopame duḥkham avindamānaḥ //
MPur, 140, 75.2 duḥkhaṃ mahatprāpya jalāvamagnaṃ yasminmahānsaudhavaro mayasya //
MPur, 154, 161.2 anugraheṇa me chinddhi duḥkhaṃ kanyāśrayaṃ mune //
MPur, 154, 400.2 na vetsi vā duḥkhamidaṃ prajātmakaṃ vihanyate te khalu sarvataḥ kriyā //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 17.1 yaś ca sādhananirvartanīyaṃ duḥkhaṃ buddhvā tajjihāsuḥ sādhanaparivarjanāya yatate sa ca duḥkhena tyajyate na viparītaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 146.0 tenāmuṣmin loke tīvraṃ duḥkhamanubhavati //
PABh zu PāśupSūtra, 5, 34, 25.0 tac ca duḥkhaṃ nānyo'nubhavati kartaivānubhavati //
PABh zu PāśupSūtra, 5, 36, 5.0 cetayati sukhaṃ duḥkhaṃ padārthān cinoti dharmādharmau arjayatītyataḥ cetayati cinoti vā aneneti cittam //
PABh zu PāśupSūtra, 5, 39, 35.0 eva janmaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 61.2 garbhe praviśan duḥkhaṃ nivasan duḥkhaṃ viniṣkraman duḥkham /
PABh zu PāśupSūtra, 5, 39, 61.3 jātaśca duḥkham ṛcchati tasmādapunarbhavaḥ śreyān //
Suśrutasaṃhitā
Su, Sū., 26, 6.1 tatra śārīraṃ dantaromanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti //
Sāṃkhyakārikā
SāṃKār, 1, 55.1 tatra jarāmaraṇakṛtaṃ duḥkham prāpnoti cetanaḥ puruṣaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.5 yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati /
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 55.2, 1.2 kiyantaṃ kālaṃ puruṣo duḥkhaṃ prāpnotīti tad vivinakti /
SKBh zu SāṃKār, 55.2, 1.4 yat tan mahadādi liṅgaśarīreṇāviśya tatra vyaktībhavati tad yāvan na nivartate saṃsāraśarīram iti tāvat saṃkṣepeṇa triṣu sthāneṣu puruṣo jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti /
Tantrākhyāyikā
TAkhy, 1, 373.1 duḥkham ātmā paricchettum evaṃ yogyo na veti vā /
TAkhy, 1, 433.1 saiva no duḥkham apaneṣyati //
TAkhy, 2, 269.1 kruddho 'pi kaḥ kasya karoti duḥkhaṃ sukhaṃ ca kaḥ kasya karoti hṛṣṭaḥ /
Viṃśatikākārikā
ViṃKār, 1, 5.2 na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 9.0 dāhaduḥkhaṃ ca pradīptāyāmayomayyāṃ bhūmāvasahamānāḥ kathaṃ tatra parānyātayeyuḥ //
ViṃVṛtti zu ViṃKār, 1, 5.2, 2.0 na caivaṃ narakapālādayo nārakaṃ duḥkhaṃ pratyanubhavanti //
Viṣṇupurāṇa
ViPur, 1, 7, 30.1 vedanā svasutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt /
ViPur, 1, 11, 21.1 tathāpi duḥkhaṃ na bhavān kartum arhati putraka /
ViPur, 1, 17, 65.2 tāvanmātraṃ sa evāsya duḥkhaṃ cetasi yacchati //
ViPur, 5, 10, 13.2 ahaṃkārodbhavaṃ duḥkhaṃ vivekaḥ sumahāniva //
ViPur, 5, 23, 44.2 prāpnuvanti narā duḥkham asvarūpavidastava //
Viṣṇusmṛti
ViSmṛ, 5, 66.1 śoṇitena vinā duḥkham utpādayitā dvātriṃśatpaṇān //
ViSmṛ, 43, 32.2 yāmyaṃ panthānam āsādya duḥkham aśnanti dāruṇam //
ViSmṛ, 52, 17.2 mahad duḥkham avāpnoti dhanahiṃsāparas tayoḥ //
ViSmṛ, 64, 42.1 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 9.1, 4.1 kṛmer api jātamātrasya pratyakṣānumānāgamair asaṃbhāvito maraṇatrāsa ucchedadṛṣṭyātmakaḥ pūrvajanmānubhūtaṃ maraṇaduḥkham anumāpayati //
YSBhā zu YS, 2, 15.1, 29.1 itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante //
YSBhā zu YS, 2, 17.1, 9.1 etat trayaṃ yo veda loke sa tatra pratīkāram ārabhamāṇo bhedajaṃ duḥkhaṃ nāpnoti //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
Yājñavalkyasmṛti
YāSmṛ, 2, 218.1 śoṇitena vinā duḥkhaṃ kurvan kāṣṭhādibhir naraḥ /
YāSmṛ, 2, 222.1 duḥkham utpādayed yas tu sa samutthānajaṃ vyayam /
Śatakatraya
ŚTr, 1, 82.2 kvacit kanthādhārī kvacid api ca divyāmbaradharo manasvī kāryārthī na gaṇayati duḥkhaṃ na ca sukham //
ŚTr, 3, 94.2 ātmārāmaḥ phalāśī guruvacanaratas tvatprasādāt smarāre duḥkhaṃ mokṣye kadāhaṃ samakaracaraṇe puṃsi sevāsamuttham //
Bhāgavatapurāṇa
BhāgPur, 3, 5, 38.3 yanmūlaketā yatayo 'ñjasorusaṃsāraduḥkhaṃ bahir utkṣipanti //
BhāgPur, 3, 8, 2.1 so 'haṃ nṛṇāṃ kṣullasukhāya duḥkhaṃ mahad gatānāṃ viramāya tasya /
BhāgPur, 4, 13, 43.2 kadapatyabhṛtaṃ duḥkhaṃ ye na vindanti durbharam //
Bhāratamañjarī
BhāMañj, 13, 750.2 kṣayodayeṣu bhūtānāṃ na duḥkhaṃ na sukhaṃ bhaje //
Garuḍapurāṇa
GarPur, 1, 111, 25.2 saddārakā hyadhanapāṇḍusutāḥ śrutā hi duḥkhaṃ vihāya punareva sukhaṃ prapannāḥ //
GarPur, 1, 155, 8.2 dharmādharmaṃ sukhaṃ duḥkhaṃ mānānarthaṃ hitāhitam //
Hitopadeśa
Hitop, 1, 44.1 citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi /
Hitop, 1, 134.4 tṛṣārto duḥkham āpnoti paratreha ca mānavaḥ //
Hitop, 1, 173.2 janayanty arjane duḥkhaṃ tāpayanti vipattiṣu /
Kathāsaritsāgara
KSS, 1, 4, 11.2 tvadduḥkhaṃ notsahe draṣṭum ity uktvāntarhitābhavat //
KSS, 3, 2, 23.2 tiṣṭhatvekākinībhāvaduḥkhaṃ yena na yātyasau //
KSS, 3, 2, 97.1 so 'syāḥ protsāhaviśleṣaduḥkhaṃ yāvadvyapohati /
Rasendracintāmaṇi
RCint, 3, 208.1 atikopaṃ cātiharṣaṃ nātiduḥkham atispṛhām /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 1.0 te sahasratviṣaḥ sahasraraśmerusrā gabhastayo'nabhimataṃ duḥkhaṃ visraṃsayantu dhvaṃsayantu //
Ānandakanda
ĀK, 1, 20, 181.2 ātmānaṃ ca sukhaṃ duḥkhaṃ mānāmānaṃ priyāpriye //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 24.2 vṛṇīṣva puttraṃ sakalaṃ vihāya duḥkhaṃ pratīcchasva sukhaṃ hi cemam //
Śukasaptati
Śusa, 17, 2.1 mano'nukūlaṃ kurvantu tanvi te duḥkhamāgatam /
Śusa, 23, 22.1 hāsyaṃ ca kṛtrimaṃ duḥkhaṃ sukhaṃ caivamapārthakam /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 10.2 duḥkhaṃ te vyapaneṣyāmi tathā mātur na saṃśayaḥ /
Haribhaktivilāsa
HBhVil, 3, 246.2 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
HBhVil, 5, 303.2 pūjayed yaḥ pramādena duḥkham eva labheta saḥ //
HBhVil, 5, 475.2 pāṇḍaras tu mahad duḥkhaṃ bhagno bhāryāviyogadaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 111.1 na vijānāti śītoṣṇaṃ na duḥkhaṃ na sukhaṃ tathā /
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 6.2 asahitvā tu tadduḥkhaṃ sarve te manasā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 24.3 rujāsaṃtāpajaṃ duḥkhaṃ soḍhvāpi tvamavedanaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 53.1 ātmaduḥkhāt paraṃ duḥkhaṃ na jānāsi kulādhame /
SkPur (Rkh), Revākhaṇḍa, 182, 51.2 na duḥkhaṃ durbhagatvaṃ ca viyogaṃ patinā saha //
SkPur (Rkh), Revākhaṇḍa, 198, 96.1 patiputrakṛtaṃ duḥkhaṃ na sā prāpsyati karhicit /