Occurrences

Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Sūryaśatakaṭīkā
Āryāsaptaśatī
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 7, 10.36 te punareva tāni mahānirayeṣu mahānti mahānirayaduḥkhāni pratyanubhaviṣyanti /
ASāh, 11, 10.4 jānīdhvaṃ kulaputrāḥ śakyatha yūyametāni duḥkhāni pratyanubhavitum evaṃ tān sūkṣmeṇopāyena pratyākhyāsyati /
Lalitavistara
LalVis, 6, 61.2 na codaragatāni duḥkhāni pratyanubhavati sma /
Mahābhārata
MBh, 2, 61, 75.1 etāni vai samānyāhur duḥkhāni tridaśeśvarāḥ /
MBh, 2, 61, 75.2 tāni sarvāṇi duḥkhāni prāpnoti vitathaṃ bruvan //
MBh, 3, 2, 41.2 arthajāni viduḥ prājñā duḥkhāny etāni dehinām //
MBh, 3, 13, 106.1 etādṛśāni duḥkhāni sahante durbalīyasām /
MBh, 3, 62, 17.2 evamādīni duḥkhāni sā vilapya varāṅganā /
MBh, 3, 206, 9.2 evam etāni puruṣā duḥkhāni ca sukhāni ca /
MBh, 4, 17, 1.3 jānan sarvāṇi duḥkhāni kiṃ māṃ tvaṃ paripṛcchasi //
MBh, 4, 19, 26.2 sā kīrtayantī duḥkhāni bhīmasenasya bhāminī /
MBh, 4, 20, 14.3 apārayantyā duḥkhāni na rājānam upālabhe //
MBh, 5, 8, 36.1 duḥkhāni hi mahātmānaḥ prāpnuvanti yudhiṣṭhira /
MBh, 5, 40, 2.2 sukhaṃ sa duḥkhānyavamucya śete jīrṇāṃ tvacaṃ sarpa ivāvamucya //
MBh, 5, 81, 42.1 ūḍhāt prabhṛti duḥkhāni śvaśurāṇām ariṃdama /
MBh, 5, 88, 54.2 nānāvidhāni duḥkhāni sarvāṇyevānvakīrtayat //
MBh, 6, 15, 72.1 śroṣyāmi tāni duḥkhāni duryodhanakṛtānyaham /
MBh, 6, 58, 5.1 so 'haṃ tīvrāṇi duḥkhāni duryodhanakṛtāni ca /
MBh, 7, 56, 37.1 ekāhnāham amarṣaṃ ca sarvaduḥkhāni caiva ha /
MBh, 7, 107, 16.1 bālyāt prabhṛti cārighnastāni duḥkhāni cintayan /
MBh, 7, 108, 14.1 tāni duḥkhānyanekāni viprakārāṃśca sarvaśaḥ /
MBh, 7, 162, 52.2 saṃsmṛtya sarvaduḥkhāni tava durmantritena ca //
MBh, 8, 5, 26.2 na hi śakṣyāmi duḥkhāni soḍhuṃ kaṣṭāni saṃjaya //
MBh, 8, 20, 1.2 atitīvrāṇi duḥkhāni duḥsahāni bahūni ca /
MBh, 8, 22, 20.1 aho duḥkhāni tīvrāṇi duryodhanakṛtāny aham /
MBh, 8, 54, 11.2 rājāturo nāgamad yat kirīṭī bahūni duḥkhāny abhijāto 'smi sūta //
MBh, 8, 61, 14.1 duḥkhāny etāni jānīmo na sukhāni kadācana /
MBh, 12, 26, 18.2 paśya duḥkheṣu duḥkhāni bhayeṣu ca bhayānyapi //
MBh, 12, 28, 20.2 tathaiva sukhaduḥkhāni vidhānam anuvartate //
MBh, 12, 98, 14.1 yāni duḥkhāni sahate vraṇānām abhitāpane /
MBh, 12, 149, 33.2 gṛhītvā jāyate jantur duḥkhāni ca sukhāni ca //
MBh, 12, 173, 16.2 sahante tāni duḥkhāni diṣṭyā tvaṃ na tathā mune //
MBh, 12, 180, 20.2 sa vetti duḥkhāni sukhāni cātra tadviprayogāt tu na vetti dehaḥ //
MBh, 12, 199, 13.2 atyeti sarvaduḥkhāni duḥkhaṃ hyantavad ucyate //
MBh, 12, 219, 22.2 prāptavyānyeva prāpnoti duḥkhāni ca sukhāni ca //
MBh, 12, 246, 8.2 vadhaṃ vai kāmaśāstrasya sa duḥkhānyativartate //
MBh, 12, 290, 49.2 jarāmṛtyuṃ tathā janma dṛṣṭvā duḥkhāni caiva ha //
MBh, 12, 308, 161.1 sāham etāni karmāṇi rājyaduḥkhāni maithila /
MBh, 13, 14, 97.2 tāvajjarāmaraṇajanmaśatābhighātair duḥkhāni dehavihitāni samudvahāmi //
MBh, 13, 116, 62.2 atītya sarvaduḥkhāni sukhī jīvennirāmayaḥ //
MBh, 14, 89, 4.3 aniṣṭaṃ lakṣaṇaṃ kṛṣṇa yena duḥkhānyupāśnute //
MBh, 15, 6, 4.2 yasya me tvaṃ mahīpāla duḥkhānyetānyavāptavān //
MBh, 15, 7, 9.2 duḥkhānyavārayad rājanmaivam ityeva cābravīt //
MBh, 15, 19, 5.1 bhīmastu sarvaduḥkhāni saṃsmṛtya bahulānyuta /
Manusmṛti
ManuS, 12, 74.2 samprāpnuvanti duḥkhāni tāsu tāsv iha yoniṣu //
Rāmāyaṇa
Rām, Ay, 75, 5.2 visṛjya mayi duḥkhāni rājā daśaratho gataḥ //
Rām, Su, 14, 19.2 acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam //
Rām, Su, 38, 9.1 asahyāni ca duḥkhāni vācaśca hṛdayacchidaḥ /
Saundarānanda
SaundĀ, 15, 7.1 arjanādīni kāmebhyo dṛṣṭvā duḥkhāni kāminām /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 13.4 prakṛtivikṛtibhuktam āsyarasaṃ tu praśnena tathā suchardaduśchardatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatradviṣṭeṣṭasukhaduḥkhāni ca /
Bodhicaryāvatāra
BoCA, 6, 6.1 evamādīni duḥkhāni karotītyarisaṃjñayā /
BoCA, 7, 23.2 tasmād bahūni duḥkhāni hantuṃ soḍhavyamalpakam //
Tantrākhyāyikā
TAkhy, 2, 275.2 prāptavyāny eva cāpnoti duḥkhāni ca sukhāni ca //
Viṣṇupurāṇa
ViPur, 6, 5, 20.1 janmaduḥkhāny anekāni janmano 'nantarāṇi ca /
ViPur, 6, 5, 36.1 evamādīni duḥkhāni jarāyām anubhūya vai /
ViPur, 6, 5, 36.2 maraṇe yāni duḥkhāni prāpnoti śṛṇu tāny api //
ViPur, 6, 5, 43.1 etāny anyāni cogrāṇi duḥkhāni maraṇe nṛṇām /
Viṣṇusmṛti
ViSmṛ, 43, 45.2 tiryagyonau prapadyante duḥkhāni vividhāni ca //
Bhāratamañjarī
BhāMañj, 6, 177.2 yaḥ śroṣyati sa saṃsāraduḥkhānyatitariṣyati //
Garuḍapurāṇa
GarPur, 1, 113, 36.1 annārtho yāni duḥkhāni karoti kṛpaṇo janaḥ /
GarPur, 1, 113, 50.2 prāptavyānyeva prāpnoti duḥkhāni ca sukhāni ca //
Rasaratnasamuccaya
RRS, 1, 44.2 prāpnoti brahmapadaṃ na punarbhavavāsajanmaduḥkhāni //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 1.0 hāridaśvāḥ sūryasaṃbandhino 'ṃśavo raśmayo vo yuṣmākaṃ kṛcchrāṇi duḥkhāni harantvapanayantu //
Āryāsaptaśatī
Āsapt, 2, 587.1 suditaṃ tad eva yatra smāraṃ smāraṃ viyogaduḥkhāni /
Haribhaktivilāsa
HBhVil, 5, 475.1 chidro dāridryaduḥkhāni dadyāt sampūjito dhruvam /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 164.1 sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ paribhoganimittaṃ ca kāmahetunidānaṃ ca anekavidhāni duḥkhāni pratyanubhavanti //
SDhPS, 3, 165.1 dṛṣṭadhārmikaṃ ca paryeṣṭinidānaṃ parigrahanidānaṃ sāṃparāyikaṃ narakatiryagyoniyamalokeṣvanekavidhāni duḥkhāni pratyanubhaviṣyanti //
SDhPS, 3, 166.1 devamanuṣyadāridryam aniṣṭasaṃyogam iṣṭavinābhāvikāni ca duḥkhāni pratyanubhavanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 8.2 vadantau sukhaduḥkhāni pūrvavṛttāni yāni ca //
SkPur (Rkh), Revākhaṇḍa, 188, 13.1 vasanti ye saṃnyasitvā ca tatra nigṛhya duḥkhāni vimuktasaṅghāḥ /