Occurrences

Kaṭhopaniṣad
Buddhacarita
Garbhopaniṣat
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasendracūḍāmaṇi
Skandapurāṇa
Spandakārikānirṇaya
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Kaṭhopaniṣad
KaṭhUp, 5, 11.2 ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ //
Buddhacarita
BCar, 7, 22.2 saṃsāradoṣān aparīkṣamāṇo duḥkhena so 'nvicchati duḥkhameva //
Garbhopaniṣat
GarbhOp, 1, 11.0 atha yonidvāraṃ samprāpto yantreṇāpīḍyamāno mahatā duḥkhena jātamātras tu vaiṣṇavena vāyunā saṃspṛṣṭas tadā na smarati janma maraṇāni na ca karma śubhāśubhaṃ vindati //
Mahābhārata
MBh, 1, 9, 6.2 abhidhatse ha yad vācā ruro duḥkhena tan mṛṣā /
MBh, 1, 23, 10.3 uvāca vacanaṃ sarpāṃstena duḥkhena duḥkhitaḥ //
MBh, 1, 68, 20.2 visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā //
MBh, 1, 107, 15.2 duḥkhena parameṇedam udaraṃ pātitaṃ mayā //
MBh, 1, 139, 12.5 duḥkhena samprayuktāṃśca sahajyeṣṭhān pramāthinaḥ /
MBh, 1, 145, 11.1 mathyamāneva duḥkhena hṛdayena pṛthā tataḥ /
MBh, 1, 147, 23.1 tathāpi teṣāṃ duḥkhena parītānāṃ niśamya tat /
MBh, 1, 151, 25.67 antargatena duḥkhena dahyamāno divāniśam /
MBh, 2, 62, 3.2 sā tena ca samuddhūtā duḥkhena ca tapasvinī /
MBh, 2, 66, 4.1 duḥkhenaitat samānītaṃ sthaviro nāśayatyasau /
MBh, 3, 2, 24.1 mānasena hi duḥkhena śarīram upatapyate /
MBh, 3, 2, 43.2 duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet //
MBh, 3, 28, 9.2 duḥkhenābhiparītānāṃ netrebhyaḥ prāpatajjalam //
MBh, 3, 56, 14.1 tataḥ sā bāṣpakalayā vācā duḥkhena karśitā /
MBh, 3, 58, 23.1 tataḥ sā bāṣpakalayā vācā duḥkhena karśitā /
MBh, 3, 63, 14.1 yatkṛte cāsi vikṛto duḥkhena mahatā nala /
MBh, 3, 69, 4.1 damayantī bhavedetat kuryādduḥkhena mohitā /
MBh, 3, 72, 20.1 tasyā rudantyāḥ satataṃ tena duḥkhena pārthiva /
MBh, 3, 75, 20.2 parītā tena duḥkhena niśaśvāsāyatekṣaṇā //
MBh, 3, 106, 37.2 paryatapyata duḥkhena teṣāṃ gatim acintayat //
MBh, 3, 127, 6.2 sa daṣṭo vyanadad rājaṃs tena duḥkhena bālakaḥ //
MBh, 3, 142, 12.1 duḥkhena mahatāviṣṭaḥ svakṛtenānivartinā /
MBh, 3, 196, 10.2 prajāyante sutān nāryo duḥkhena mahatā vibho /
MBh, 3, 200, 17.2 duḥkhena cādhigacchanti bhojanaṃ dvijasattama //
MBh, 3, 223, 4.1 sukhaṃ sukheneha na jātu labhyaṃ duḥkhena sādhvī labhate sukhāni /
MBh, 3, 245, 27.3 arthe hi mahatī tṛṣṇā sa ca duḥkhena labhyate //
MBh, 3, 275, 67.2 samādhāyetikartavyaṃ duḥkhena visasarja ha //
MBh, 4, 4, 40.2 duḥkhena sukham anvicchet sa rājavasatiṃ vaset //
MBh, 4, 12, 17.1 codyamānastato bhīmo duḥkhenaivākaronmatim /
MBh, 4, 16, 5.3 duḥkhena mahatā yuktā mānasena manasvinī //
MBh, 5, 30, 40.1 mā bhaiṣṭa duḥkhena kujīvitena nūnaṃ kṛtaṃ paralokeṣu pāpam /
MBh, 5, 50, 54.2 sukhe bhavanti sukhinastathā duḥkhena duḥkhitāḥ //
MBh, 6, BhaGī 6, 22.2 yasminsthito na duḥkhena guruṇāpi vicālyate //
MBh, 6, 46, 26.1 śokārtaṃ pāṇḍavaṃ jñātvā duḥkhena hatacetasam /
MBh, 6, 84, 35.2 duḥkhena mahatāviṣṭo vilalāpātikarśitaḥ //
MBh, 6, 92, 1.3 duḥkhena mahatāviṣṭo niḥśvasan pannago yathā //
MBh, 6, 94, 1.3 duḥkhena mahatāviṣṭo novācāpriyam aṇvapi //
MBh, 7, 8, 9.1 na nūnaṃ paraduḥkhena kaścinmriyati saṃjaya /
MBh, 7, 50, 44.2 duḥkhena mahatāviṣṭo yudhiṣṭhiram apṛcchata //
MBh, 7, 52, 2.1 śokasaṃmūḍhahṛdayo duḥkhenābhihato bhṛśam /
MBh, 8, 50, 16.2 vyavasīdāmi duḥkhena na ca me jīvitaṃ priyam //
MBh, 9, 2, 50.1 duḥkhena mahatā rājā saṃtapto bharatarṣabha /
MBh, 10, 9, 8.2 aviṣahyena duḥkhena tataste rurudustrayaḥ //
MBh, 11, 16, 47.2 vispandamānā duḥkhena vīrā jahati jīvitam //
MBh, 11, 26, 4.2 duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate //
MBh, 12, 1, 18.2 mantrasaṃvaraṇenāsmi kuntyā duḥkhena yojitaḥ //
MBh, 12, 16, 10.2 duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate //
MBh, 12, 112, 65.2 duḥkhenāsādyate pātraṃ dhāryatām eṣa te suhṛt //
MBh, 12, 112, 81.1 duḥkhena śleṣyate bhinnaṃ śliṣṭaṃ duḥkhena bhidyate /
MBh, 12, 112, 81.1 duḥkhena śleṣyate bhinnaṃ śliṣṭaṃ duḥkhena bhidyate /
MBh, 12, 141, 27.2 duḥkhena mahatāviṣṭastataḥ suṣvāpa pakṣihā //
MBh, 12, 168, 13.2 paśya bhūtāni duḥkhena vyatiṣaktāni sarvaśaḥ /
MBh, 12, 187, 22.1 na sukhena na duḥkhena kadācid api vartate /
MBh, 12, 240, 7.2 na sukhena na duḥkhena kadācid iha yujyate //
MBh, 12, 317, 9.2 duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate //
MBh, 12, 317, 18.2 duḥkhena cādhigamyante nāśam eṣāṃ na cintayet //
MBh, 13, 12, 29.2 kena duḥkhena saṃtaptā rodiṣi tvaṃ varānane //
MBh, 14, 16, 33.2 dhananāśaśca samprāpto labdhvā duḥkhena tad dhanam //
MBh, 14, 57, 28.1 sa tu taṃ brāhmaṇo bhūtvā tasya duḥkhena duḥkhitaḥ /
MBh, 14, 60, 5.2 dṛṣṭvaiva ca papātorvyāṃ so 'pi duḥkhena mūrchitaḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 12, 5.2 pareṇa kṛtvā tad duḥkhaṃ sa duḥkhena vinā kutaḥ //
MMadhKār, 12, 6.2 vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat //
Rāmāyaṇa
Rām, Bā, 19, 10.2 duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi //
Rām, Bā, 56, 7.2 duḥkhena mahatāviṣṭaḥ samanyur idam abravīt //
Rām, Ay, 7, 18.1 tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet /
Rām, Ay, 10, 2.2 pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ //
Rām, Ay, 17, 30.2 anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate //
Rām, Ay, 27, 19.1 paścād api hi duḥkhena mama naivāsti jīvitam /
Rām, Ay, 27, 25.1 na devi tava duḥkhena svargam apy abhirocaye /
Rām, Ay, 31, 15.2 visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā //
Rām, Ay, 34, 2.1 nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam /
Rām, Ay, 41, 21.2 na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ //
Rām, Ay, 46, 19.2 na ca tāmyati duḥkhena sumantra kuru tat tathā //
Rām, Ay, 51, 6.2 rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī /
Rām, Ay, 52, 24.2 tena duḥkhena rudatī naiva māṃ kiṃcid abravīt //
Rām, Ay, 53, 24.2 na māṃ jānīta duḥkhena mriyamāṇam anāthavat /
Rām, Ay, 65, 26.4 dṛṣṭvā purīm indrapurīprakāśāṃ duḥkhena sampūrṇataro babhūva //
Rām, Ay, 68, 8.2 duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm //
Rām, Ay, 96, 12.2 kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā //
Rām, Ay, 98, 1.2 śocatām eva rajanī duḥkhena vyatyavartata //
Rām, Ay, 104, 25.1 taṃ mātaro bāṣpagṛhītakaṇṭhyo duḥkhena nāmantrayituṃ hi śekuḥ /
Rām, Ki, 1, 4.2 bharatasya ca duḥkhena vaidehyā haraṇena ca //
Rām, Ki, 19, 20.2 śiraś coraś ca bāhubhyāṃ duḥkhena samabhighnatī //
Rām, Ki, 59, 10.2 tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punar āgataḥ //
Rām, Ki, 59, 11.1 tam ṛṣiṃ draṣṭukāmo 'smi duḥkhenābhyāgato bhṛśam /
Rām, Su, 11, 30.1 vālijena tu duḥkhena pīḍitā śokakarśitā /
Rām, Su, 13, 37.1 duḥkhena bubudhe sītāṃ hanumān analaṃkṛtām /
Rām, Su, 14, 27.2 dhārayatyātmano dehaṃ na duḥkhenāvasīdati //
Rām, Su, 30, 5.1 svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ /
Rām, Yu, 71, 5.2 antarduḥkhena dīnātmā kim etad iti so 'bravīt //
Rām, Utt, 39, 24.2 saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā //
Rām, Utt, 47, 15.2 saṃmūḍha iva duḥkhena ratham adhyāruhad drutam //
Rām, Utt, 65, 2.1 sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat /
Rām, Utt, 95, 17.1 duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam /
Rām, Utt, 97, 9.2 paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt //
Saundarānanda
SaundĀ, 4, 44.2 jagāma duḥkhena vivartyamānaḥ plavaḥ pratisrota ivāpagāyāḥ //
SaundĀ, 5, 3.2 jagāma duḥkhena vigāhamāno jalāgame srota ivāpagāyāḥ //
SaundĀ, 5, 19.1 nandastu duḥkhena viceṣṭamānaḥ śanairagatyā gurumanvagacchat /
SaundĀ, 11, 41.2 bhraṣṭasyārtasya duḥkhena kimāsvādaḥ karoti saḥ //
SaundĀ, 18, 27.2 udeti duḥkhena gato hyadhastāt kūrmo yugacchidra ivārṇavasthaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 35.1 saśabdam atividdhā tu sraved duḥkhena dhāryate /
Bodhicaryāvatāra
BoCA, 6, 12.2 duḥkhenaiva ca niḥsāraś cetas tasmād dṛḍhībhava //
BoCA, 6, 52.2 śarīrābhiniveśāttu kāyaduḥkhena bādhyate //
BoCA, 8, 97.1 tadduḥkhena na me bādhetyato yadi na rakṣyate /
BoCA, 8, 105.1 bahūnāmekaduḥkhena yadi duḥkhaṃ vigacchati /
BoCA, 8, 131.2 svasukhasyānyaduḥkhena parivartamakurvataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 17.1 ativāhya ca duḥkhena dinaśeṣaṃ samāsamam /
BKŚS, 4, 91.2 mā sma yujyata duḥkhena prāpyaināṃ ninditām iti //
BKŚS, 14, 102.1 tayā tūktaṃ mayā nedam ātmaduḥkhena rudyate /
BKŚS, 17, 35.1 vidyā cārādhyamānāpi duḥkhena paricīyate /
BKŚS, 18, 108.1 atha sā madviyogena madduḥkhena ca karśitā /
BKŚS, 19, 54.1 duḥkhena ca gṛhaṃ gatvā śūnyaḥ saṃmānya ca priyām /
Daśakumāracarita
DKCar, 2, 3, 82.1 tatkimityapekṣyate paralokabhayaṃ caihikena duḥkhenāntaritam //
Divyāvadāna
Divyāv, 18, 106.1 asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvṛttā tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihita āryaputra kṣudduḥkhenātīva bādhye //
Divyāv, 18, 106.1 asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvṛttā tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihita āryaputra kṣudduḥkhenātīva bādhye //
Kātyāyanasmṛti
KātySmṛ, 1, 666.2 duḥkheneha nivāryante labdhasvādurasā mṛgāḥ //
Liṅgapurāṇa
LiPur, 1, 40, 38.1 duḥkhenābhiplutānāṃ ca paramāyuḥ śataṃ tadā /
LiPur, 1, 70, 264.2 tataḥ sa tena duḥkhena duḥkhaṃ cakre jagatpatiḥ //
LiPur, 1, 86, 23.2 duḥkhenaikena vai duḥkhaṃ praśāmyatīha duḥkhinaḥ //
Matsyapurāṇa
MPur, 144, 46.2 duḥkhenābhiplutānāṃ ca paramāyuḥ śataṃ nṛṇām //
Meghadūta
Megh, Uttarameghaḥ, 33.1 sā saṃnyastābharaṇam abalā peśalaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 17.1 yaś ca sādhananirvartanīyaṃ duḥkhaṃ buddhvā tajjihāsuḥ sādhanaparivarjanāya yatate sa ca duḥkhena tyajyate na viparītaḥ //
Suśrutasaṃhitā
Su, Utt., 6, 17.1 rūpaṃ paśyati duḥkhena pāṃśupūrṇamivāvilam /
Su, Utt., 62, 4.2 mānasena ca duḥkhena sa pañcavidha ucyate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.11 devāḥ sukhena yuktā manuṣyā duḥkhena tiryañco mohena /
Viṣṇupurāṇa
ViPur, 2, 13, 17.1 garbhapracyutiduḥkhena prottuṅgākramaṇena ca /
ViPur, 6, 5, 13.2 āste garbhe 'tiduḥkhena nijakarmanibandhanaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 2.1 yaṃ yam artham upādatte duḥkhena sukhahetave /
Bhāratamañjarī
BhāMañj, 5, 268.2 yasya duḥkhena loko 'yaṃ niḥśvasyordhvamudīkṣate //
BhāMañj, 6, 447.2 akāma iva duḥkhena yayau svaśibiraṃ nṛpaḥ //
BhāMañj, 11, 4.1 śyāmā pratyagraduḥkhena prasarattimirāñjanā /
Hitopadeśa
Hitop, 1, 154.3 asyedam iti sambandho hānau duḥkhena gamyate //
Hitop, 3, 142.12 dātā kṣamī guṇagrāhī svāmī duḥkhena labhyate /
Kathāsaritsāgara
KSS, 2, 2, 42.1 āvṛtaṃ tatpadaṃ tena duḥkhena hṛdayaṃ ca naḥ /
KSS, 3, 4, 260.1 mayā duḥkhena labdheyam iti tāṃ duḥkhalabdhikām /
KSS, 4, 2, 252.2 ko na prahṛṣyedduḥkhena sukhatvaparivartinā //
Rasahṛdayatantra
RHT, 1, 15.2 prāpnoti brahmapadaṃ na punarbhavāvāsaduḥkhena //
Rasendracūḍāmaṇi
RCūM, 16, 9.2 grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet //
Skandapurāṇa
SkPur, 5, 44.1 dīptikṛttaśirāḥ so 'tha duḥkhenosreṇa cārditaḥ /
SkPur, 18, 10.2 yadaiva sutaduḥkhena nirgato 'syāśramādguro /
SkPur, 20, 53.2 kena tvaṃ tāta duḥkhena dūyamānaḥ prarodiṣi /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
Śukasaptati
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śusa, 9, 4.1 tato rājan me kalatraṃ narāntararataṃ jātaṃ tacca mayā jñātam tena ca duḥkhena na hasitam /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 55.1 tena duḥkhena mahatā mṛtas tvaṃ parvatopari /
GokPurS, 12, 74.1 tatas tenaiva duḥkhena pīḍitau dvijadampatī /
Janmamaraṇavicāra
JanMVic, 1, 100.1 āhārair nīyamānāya kramād duḥkhena ramyatām /
Mugdhāvabodhinī
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 63.1 sarve ca te tenaiva duḥkhenārtāstaṃ pitaraṃ dṛṣṭvābhinandeyur evaṃ cainaṃ vadeyuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 57, 20.1 duḥkhena labhyate yasmānmānuṣyaṃ janma bhāgyataḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 20.1 duḥkhena mahatāviṣṭā vidhāyānaśanaṃ mṛtā /
SkPur (Rkh), Revākhaṇḍa, 169, 10.1 duḥkhena mahatāviṣṭaḥ saṃtaptaḥ santatiṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 170, 6.1 tasya rājñastu duḥkhena duḥkhito nāgaro janaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 145.1 jāgṛtaś cātiduḥkhena kathaṃ pāpaṃ na hāsyati /