Occurrences

Āpastambaśrautasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Sūryasiddhānta
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Śivasūtra
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Narmamālā
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Āpastambaśrautasūtra
ĀpŚS, 19, 12, 23.1 dhenūḥ kṛtvā yajamānaḥ saṃhāravihārābhyām upatiṣṭhate saṃvatsaro 'si parivatsaro 'sīti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 122.0 adhyāyanyāyodyāvasaṃhārādhārāvayāś ca //
Mahābhārata
MBh, 1, 1, 39.1 evam etad anādyantaṃ bhūtasaṃhārakārakam /
MBh, 1, 7, 12.1 cintayitvā tato vahniścakre saṃhāram ātmanaḥ /
MBh, 1, 7, 15.2 agner āvedayañśāpaṃ kriyāsaṃhāram eva ca //
MBh, 1, 121, 21.2 astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava /
MBh, 1, 123, 6.20 sasaṃhāraprayogaṃ ca tvam adhīṣva vrataṃ cara /
MBh, 1, 123, 6.23 tāvān eva tu saṃhāre kartavya iti cāntataḥ /
MBh, 1, 154, 11.2 astrāṇi caiva sarvāṇi teṣāṃ saṃhāram eva ca /
MBh, 1, 204, 8.3 nāmāpi tasyāḥ saṃhāraṃ vikāraṃ ca karoti vai /
MBh, 3, 41, 13.3 samartho dhāraṇe mokṣe saṃhāre cāpi pāṇḍava //
MBh, 3, 45, 3.2 upaśikṣan mahāstrāṇi sasaṃhārāṇi pāṇḍavaḥ //
MBh, 3, 89, 11.2 tat samantraṃ sasaṃhāraṃ saprāyaścittamaṅgalam //
MBh, 3, 168, 21.1 pitāmahena saṃhāraḥ prajānāṃ vihito dhruvam /
MBh, 4, 53, 5.1 sasaṃhārāṇi divyāni sarvāṇyastrāṇi māriṣa /
MBh, 5, 80, 33.1 ityuktvā mṛdusaṃhāraṃ vṛjināgraṃ sudarśanam /
MBh, 5, 96, 19.1 eṣa gāṇḍīmayaścāpo lokasaṃhārasaṃbhṛtaḥ /
MBh, 5, 114, 13.1 kriyatāṃ mama saṃhāro gurvarthaṃ dvijasattama /
MBh, 6, 69, 12.2 astragrāmaṃ sasaṃhāraṃ droṇāt prāpya sudurlabham //
MBh, 7, 100, 39.2 rudrasyākrīḍasaṃkāśaḥ saṃhāraḥ sarvadehinām //
MBh, 8, 57, 44.2 lebhe tataḥ pāśupataṃ sughoraṃ trailokyasaṃhārakaraṃ mahāstram //
MBh, 9, 10, 3.1 prakṣaye dāruṇe jāte saṃhāre sarvadehinām /
MBh, 9, 22, 19.1 saṃhāre sarvato jāte pṛthivyāṃ śokasaṃbhave /
MBh, 10, 15, 5.2 saṃhāro duṣkarastasya devair api hi saṃyuge //
MBh, 10, 15, 15.2 tasya bhūyo 'dya saṃhāraṃ kartuṃ nāham ihotsahe //
MBh, 11, 8, 27.1 sa eṣa te suto rājaṃl lokasaṃhārakāraṇāt /
MBh, 12, 20, 8.1 kṛcchrācca dravyasaṃhāraṃ kurvanti dhanakāraṇāt /
MBh, 12, 122, 33.1 kālaṃ sarveśam akarot saṃhāravinayātmakam /
MBh, 12, 248, 15.1 tasya cintā samutpannā saṃhāraṃ prati bhūpate /
MBh, 12, 248, 15.2 cintayannādhyagacchacca saṃhāre hetukāraṇam //
MBh, 12, 249, 3.3 lāghavārthaṃ dharaṇyāstu tataḥ saṃhāra iṣyate //
MBh, 12, 249, 4.2 saṃhārārthaṃ mahādeva bhāreṇāpsu nimajjati //
MBh, 12, 249, 5.2 saṃhāram āsāṃ vṛddhānāṃ tato māṃ krodha āviśat //
MBh, 12, 249, 6.2 saṃhārāntaṃ prasīdasva mā krudhastridaśeśvara /
MBh, 12, 249, 19.1 tvaṃ hi saṃhārabuddhyā me cintitā ruṣitena ca /
MBh, 12, 250, 9.2 mṛtyo saṃkalpitā me tvaṃ prajāsaṃhārahetunā /
MBh, 12, 271, 30.1 saṃhāravikṣepasahasrakoṭīs tiṣṭhanti jīvāḥ pracaranti cānye /
MBh, 12, 271, 32.2 tāsāṃ kṣaye viddhi kṛtaṃ visargaṃ saṃhāram ekaṃ ca tathā prajānām //
MBh, 12, 271, 40.1 sa tatra saṃhāravisargam eva svakarmajair bandhanaiḥ kliśyamānaḥ /
MBh, 12, 271, 40.2 tataḥ sa hāridram upaiti varṇaṃ saṃhāravikṣepaśate vyatīte //
MBh, 12, 271, 43.2 saṃhāravikṣepaśatāni cāṣṭau martyeṣu tiṣṭhann amṛtatvam eti //
MBh, 12, 271, 47.1 saṃhāravikṣepam aniṣṭam ekaṃ catvāri cānyāni vasatyanīśaḥ /
MBh, 12, 271, 48.1 saptottaraṃ teṣu vasatyanīśaḥ saṃhāravikṣepaśataṃ saśeṣam /
MBh, 12, 271, 49.2 sa saptakṛtvaśca paraiti lokān saṃhāravikṣepakṛtapravāsaḥ //
MBh, 12, 271, 50.1 saptaiva saṃhāram upaplavāni saṃbhāvya saṃtiṣṭhati siddhaloke /
MBh, 12, 271, 51.1 saṃhārakāle paridagdhakāyā brahmāṇam āyānti sadā prajā hi /
MBh, 12, 290, 110.2 sa sargakāle ca karoti sargaṃ saṃhārakāle ca tad atti bhūyaḥ //
MBh, 12, 300, 1.3 mayā proktānupūrvyeṇa saṃhāram api me śṛṇu //
MBh, 12, 328, 16.2 krodhāviṣṭasya saṃjajñe rudraḥ saṃhārakārakaḥ //
MBh, 12, 328, 17.2 tadādeśitapanthānau sṛṣṭisaṃhārakārakau /
MBh, 12, 336, 82.2 saṃhārakārakaścaiva kāraṇaṃ ca viśāṃ pate //
MBh, 13, 15, 32.2 tvam ādiḥ sarvabhūtānāṃ saṃhāraśca tvam eva hi //
MBh, 13, 16, 51.1 mṛtyur yamo hutāśaśca kālaḥ saṃhāravegavān /
MBh, 13, 17, 1.3 prāñjaliḥ prāha viprarṣir nāmasaṃhāram āditaḥ //
MBh, 14, 53, 14.2 bhūtagrāmasya sarvasya sraṣṭā saṃhāra eva ca //
Manusmṛti
ManuS, 1, 80.1 manvantarāṇy asaṃkhyāni sargaḥ saṃhāra eva ca /
Rāmāyaṇa
Rām, Bā, 20, 17.2 saṃhārān nāma durdharṣān durākrāmān balīyasaḥ //
Rām, Bā, 27, 2.2 astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava //
Rām, Bā, 27, 3.2 saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ //
Rām, Utt, 54, 5.2 saṃhāre samanuprāpte vyāditāsya ivāntakaḥ //
Rām, Utt, 94, 16.2 rāghavaḥ prahasan vākyaṃ sarvasaṃhāram abravīt //
Rām, Utt, 94, 19.2 sthātavyaṃ sarvasaṃhāre yathā hyāha pitāmahaḥ //
Saundarānanda
SaundĀ, 14, 8.1 atyantamapi saṃhāro nāhārasya praśasyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 15.1 atha saṃrambhasaṃhārāt saṃvellitakaraḥ karī /
Daśakumāracarita
DKCar, 2, 1, 53.1 sa ca tāṃ tadā tvadaṅkāpāśrayāṃ suratakhedasuptagātrīṃ tribhuvanasargayātrāsaṃhārasambaddhābhiḥ kathābhir amṛtasyandinībhiḥ pratyānīyamānarāgapūrāṃ nyarūpayat //
Divyāvadāna
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Harivaṃśa
HV, 7, 47.3 prajābhis tapasā caiva saṃhārānte ca nityaśaḥ //
HV, 7, 50.1 manvantareṣu saṃhārāḥ saṃhārānteṣu saṃbhavāḥ /
HV, 7, 50.1 manvantareṣu saṃhārāḥ saṃhārānteṣu saṃbhavāḥ /
HV, 7, 51.1 visargasya prajānāṃ vai saṃhārasya ca bhārata /
HV, 7, 51.2 manvantareṣu saṃhāraḥ śrūyate bharatarṣabha //
Kirātārjunīya
Kir, 1, 46.1 vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau /
Kir, 16, 16.1 ujhatsu saṃhāra ivāstasaṃkhyam ahnāya tejasviṣu jīvitāni /
Kūrmapurāṇa
KūPur, 1, 15, 51.2 samāruhyātmanaḥ śaktiṃ sarvasaṃhārakārikām /
KūPur, 1, 15, 220.1 yatra sā tāmasī viṣṇormūrtiḥ saṃhārakārikā /
KūPur, 1, 15, 228.1 samprāpya sannidhiṃ viṣṇoḥ sarvāḥ saṃhārakārikāḥ /
KūPur, 1, 15, 231.1 mamaiva mūrtiratulā sarvasaṃhārakārikā /
KūPur, 1, 16, 20.2 namaḥ kālarudrāya saṃhārakartre namo vāsudevāya tubhyaṃ namaste //
KūPur, 1, 21, 29.2 procuḥ saṃhārakṛd rudraḥ pūjanīyo mumukṣubhiḥ //
KūPur, 2, 1, 34.2 jayānanta jagajjanmatrāṇasaṃhārakāraṇa //
KūPur, 2, 44, 4.2 karoti lokasaṃhāraṃ bhīṣaṇaṃ rūpamāśritaḥ //
KūPur, 2, 44, 21.1 pradhānapuṃsorajayoreṣa saṃhāra īritaḥ /
KūPur, 2, 44, 24.1 evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā /
KūPur, 2, 44, 26.1 ityeṣa bhagavān rudraḥ saṃhāraṃ kurute vaśī /
Liṅgapurāṇa
LiPur, 1, 1, 24.1 sargapratiṣṭhāsaṃhāralīlārthaṃ liṅgarūpiṇam /
LiPur, 1, 16, 2.1 vinivṛtte tu saṃhāre punaḥ sṛṣṭe carācare /
LiPur, 1, 17, 19.2 bhāṣase vatsa vatseti sargasaṃhārakāraṇam //
LiPur, 1, 17, 87.2 sāmodbhavaṃ jagatyādyaṃ vṛddhisaṃhārakāraṇam //
LiPur, 1, 17, 91.2 brahmaṇo'dhipatiṃ sargasthitisaṃhārakāraṇam //
LiPur, 1, 85, 54.2 utpattisthitisaṃhārabhedatastrividhaḥ smṛtaḥ //
LiPur, 1, 85, 59.1 pādādimūrdhaparyantaṃ saṃhāro bhavati priye /
LiPur, 1, 95, 4.2 brahmaṇo 'dhipatiṃ sṛṣṭisthitisaṃhārakāraṇam //
LiPur, 1, 96, 1.2 kathaṃ devo mahādevo viśvasaṃhārakārakaḥ /
LiPur, 1, 96, 27.1 saṃhartur na hi saṃhāraḥ svato vā parato'pi vā /
LiPur, 1, 96, 39.2 tena saṃhāradakṣeṇa kṣaṇātsaṃkṣayameṣyasi //
LiPur, 1, 96, 43.1 tvatsaṃhāre niyukto'smi vinayena balena ca /
LiPur, 1, 96, 65.2 tataḥ saṃhārarūpeṇa suvyaktaḥ parameśvaraḥ //
LiPur, 1, 96, 113.1 jagatsaṃhārakāreṇa pravṛtto narakesarī /
LiPur, 2, 16, 19.1 tisro 'vasthā jagatsṛṣṭisthitisaṃhārahetavaḥ /
LiPur, 2, 19, 8.2 raktāṃbaradharaṃ sṛṣṭisthitisaṃhārakārakam //
Matsyapurāṇa
MPur, 47, 252.1 pravṛttacakro balavānsaṃhāraṃ tu kariṣyati /
MPur, 53, 66.2 sasaṃhārapradānāṃ ca purāṇe pañcavarṇake //
MPur, 122, 91.1 sargo yaśca prajānāṃ tu saṃhāro yaśca teṣu vai /
MPur, 153, 130.1 mumoca surasainyānāṃ saṃhāre kāraṇaṃ param /
MPur, 154, 7.3 sambhūtasyānantaraṃ sattvamūrte saṃhārecchoste namo rudramūrte //
MPur, 154, 14.1 bhāvābhāvavyaktisaṃhārahetustvaṃ so'nantastasya kartāsi cātman /
MPur, 154, 72.2 evaṃ kṛte tapastaptvā sṛṣṭisaṃhārakāriṇī //
MPur, 154, 247.2 rudrasya raudravapuṣo jagatsaṃhārabhairavam //
MPur, 165, 20.2 śarīranirvṛtiṃ dṛṣṭvā lokasaṃhārabuddhitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 24, 24.0 atha kim ayaṃ siddhas teṣāṃ svakṛtānāṃ rūpāṇāṃ saṃhāre śaktaḥ uta viśvāmitravad aśaktaḥ iti //
PABh zu PāśupSūtra, 1, 33, 3.0 āha abhītānām api brahmādīnāṃ saṃhāre kṣayaḥ śrūyate //
PABh zu PāśupSūtra, 1, 35, 6.0 āha ajarāṇām api devādīnāṃ saṃhārād arvāṅ mṛtyur dṛśyate //
PABh zu PāśupSūtra, 5, 39, 70.0 saṃhāraṃ prāptasya nigaḍamuktādhikāravan muktāv atiśayitaguṇaprāptyartham ucyate gacched duḥkhānāmantam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 46.1 samastasṛṣṭisaṃhārānugrahakāri kāraṇaṃ tasyaikasyāpi guṇadharmabhedād vibhāga ukto 'nyatpatitvam ityādinā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 127.0 padārthānāṃ samāptisaṃhāras tatra duḥkhakāryakāraṇavidhīnām iti śabdena samāptir uktā //
Sūryasiddhānta
SūrSiddh, 1, 20.1 ittham yugasahasreṇa bhūtasaṃhārakārakaḥ /
Sūryaśataka
SūryaŚ, 1, 9.1 dattānandāḥ prajānāṃ samucitasamayākṛṣṭasṛṣṭaiḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ /
Viṣṇupurāṇa
ViPur, 1, 5, 28.3 khyātyā tayā hy anirmuktāḥ saṃhāre 'py upasaṃhṛtāḥ //
ViPur, 5, 22, 15.1 manasaiva jagatsṛṣṭiṃ saṃhāraṃ ca karoti yaḥ /
ViPur, 5, 27, 9.1 ayaṃ samastajagataḥ sūtisaṃhārakarmaṇaḥ /
ViPur, 5, 30, 76.1 na cāpi sargasaṃhārasthitikartākhilasya yaḥ /
ViPur, 6, 4, 11.1 ity eṣa kalpasaṃhārād antarapralayo dvija /
Viṣṇusmṛti
ViSmṛ, 1, 53.2 jagato 'sya samagrasya sṛṣṭisaṃhārakāraka //
ViSmṛ, 20, 27.1 ye samarthā jagatyasmin sṛṣṭisaṃhārakāraṇe /
Śivasūtra
ŚSūtra, 1, 6.1 śakticakrasaṃdhāne viśvasaṃhāraḥ //
ŚSūtra, 2, 10.1 vidyāsaṃhāre tadutthasvapnadarśanam //
ŚSūtra, 3, 4.1 śarīre saṃhāraḥ kalānām //
ŚSūtra, 3, 5.1 nāḍīsaṃhārabhūtajayabhūtakaivalyabhūtapṛthaktvāni //
Abhidhānacintāmaṇi
AbhCint, 2, 75.1 kalpo guṇāntaḥ kalpāntaḥ saṃhāraḥ pralayaḥ kṣayaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 20, 7.1 kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanam /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 20.2 ajānann api saṃhāraṃ prāṇakṛcchra upasthite //
BhāgPur, 1, 7, 27.3 naivāsau veda saṃhāraṃ prāṇabādha upasthite //
Bhāratamañjarī
BhāMañj, 1, 619.1 ityuktvāsmai sa saṃhāraṃ sarahasyavrataṃ vibhuḥ /
BhāMañj, 1, 994.2 krodhāccakāra trailokyasaṃhārābhimukhaṃ manaḥ //
BhāMañj, 5, 66.2 nirvikārānanastasthau surasaṃhāradīkṣitaḥ //
BhāMañj, 5, 128.2 lokasaṃhāracakito naivaṃ tadabhibhāṣase //
BhāMañj, 5, 217.2 lokasaṃhārapiśunau tulyau sūryāvivodyatau //
BhāMañj, 5, 285.2 avadaṃllokasaṃhāracakilāḥ kamalādhavam //
BhāMañj, 6, 68.1 lokasaṃhāraśīlena kāmena krodhabandhunā /
BhāMañj, 6, 103.1 utpattisthitisaṃhārakāraṇaṃ māṃ vidurbudhāḥ /
BhāMañj, 6, 132.1 ko bhavānsarvasaṃhāraraudreṇa vapuṣāmunā /
BhāMañj, 6, 215.2 saṃhāraṃ nijasainyānāṃ pradadhyau bhīṣmavikramam //
BhāMañj, 6, 278.1 tamantakamivāyāntaṃ jagatsaṃhāradīkṣitam /
BhāMañj, 6, 305.1 viśvasaṃhārasaṃkruddhaṃ taṃ kṛtāntamivotthitam /
BhāMañj, 6, 321.1 namastubhyaṃ jagatsargasthitisaṃhārakāriṇe /
BhāMañj, 6, 322.2 daityāndhakārasaṃhārakāriṇe mohadāriṇe //
BhāMañj, 6, 334.2 cakāra kurusenānāṃ saṃhāraṃ harisārathiḥ //
BhāMañj, 6, 386.2 saṃhāraṃ purusainyānāṃ cakāra piśitāśanaḥ //
BhāMañj, 6, 434.2 punaḥ śāntanavaścakre saṃhāraṃ pṛthivībhujām //
BhāMañj, 6, 464.2 tasminsvabhaṭasaṃhāre vartamāne pitāmahaḥ //
BhāMañj, 7, 3.2 pṛṣṭo vaicitravīryeṇa vīrasaṃhāramabhyadhāt //
BhāMañj, 7, 10.2 sākṣādiva dhanurvedaḥ saṃhārasyāgamāvadhiḥ //
BhāMañj, 7, 209.2 taccakraṃ tilaśaścakruḥ śaraiḥ saṃhāraśaṅkitāḥ //
BhāMañj, 7, 569.1 kaliṅgakulasaṃhāraṃ kṛtvā tūrṇaṃ vṛkodaraḥ /
BhāMañj, 7, 672.1 saṃhāre sarvayodhānāṃ tasmin atibhayaṃkare /
BhāMañj, 7, 678.2 avadatsarvasaṃhārasaṃtrāsāyāsakātaraḥ //
BhāMañj, 7, 728.2 tasmādavārayanghorāllokasaṃhāravaiśasāt //
BhāMañj, 7, 730.1 govindenārthito yatnāllokasaṃhāraśāntaye /
BhāMañj, 7, 766.2 ghore subhaṭasaṃhāre trasto rājā yudhiṣṭhiraḥ //
BhāMañj, 9, 9.1 asmin āyodhane ghore rājñāṃ saṃhāramaṇḍale /
BhāMañj, 11, 57.2 hasantaṃ vīkṣya taṃ vīrāḥ saṃhāraṃ menire sphuṭam //
BhāMañj, 11, 62.2 sarvapāñcālasaṃhārakathayā vavṛṣuḥ sudhām //
BhāMañj, 13, 234.1 tṛptāya siṃhavapuṣe daityasaṃhārakāriṇe /
BhāMañj, 13, 823.1 māyeyaṃ jagadutpattisthitisaṃhārakāriṇī /
BhāMañj, 13, 948.2 sā mṛtyuḥ sarvasaṃhārabhītā kāruṇyaśālinī //
BhāMañj, 13, 1219.2 sarvasvajanasaṃhāre nīto daivena hetutām //
BhāMañj, 13, 1371.1 namastubhyaṃ jagatsargasthitisaṃhārakāriṇe /
BhāMañj, 13, 1737.2 aṃśāvatīrṇo vibudhārātisaṃhāratatparaḥ //
BhāMañj, 16, 20.1 saiva mṛtyorabhūd ghorasaṃhārāhāramaṇḍapaḥ /
Garuḍapurāṇa
GarPur, 1, 24, 8.1 kapālī bhīṣaṇaścaiva saṃhāraścāṣṭa bhairavāḥ /
GarPur, 1, 31, 16.2 pūjayitvā tato viṣṇuṃ sṛṣṭisaṃhārakāriṇam //
GarPur, 1, 32, 33.1 sṛṣṭisaṃhārakartre ca brahmaṇaḥ pataye namaḥ /
GarPur, 1, 92, 9.2 aṇimādiguṇair yuktaḥ sṛṣṭisaṃhārakārakaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 3.0 tadiyatā sṛṣṭisthitī uktvā saṃhāraṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 2.0 kiṃca saṃhāre sṛṣṭau vā yānvimocayati te 'pi sadya eva śivāḥ sampadyante na vyatirekeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 6.0 athaivaṃ sargasaṃhārasvāpakāleṣu anugṛhītānāṃ muktiviśeṣamuktvā sthitikālānugṛhītānāṃ tadviśeṣamāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 1.0 bhaviṣyati sargārambhe saṃhāropānte vakṣyamāṇalakṣaṇāyāṃ tṛtīyasyāṃ ca bhūtasaṃhṛtau yānanugṛhṇāti te śivāḥ sampadyante svāpāvasthānugṛhītāṇuvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 1.0 sa ityanantaroktaḥ sargādau tṛtīye ca bhūtasaṃhāre svāpe ca yo 'nugrāhyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 2.1 sṛṣṭāv iti sṛṣṭisamanantaram evāsya yathāsvaṃ bhogaḥ pravartate ante ca saṃhāre māyāyāṃ saṃskārarūpatayā vartate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 1.0 jagatsaṃhāre yadyupādānakāraṇasya māyākhyasyāpi nāśaḥ syāt tatpunaḥ sargādau kasmād upādānājjagad utpadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 2.0 atha sakrama eva sarvabhāvānāṃ nāśaḥ natu yugapatsarvasaṃhāra ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 3.0 tad ayuktaṃ śrutismṛtītihāsapurāṇādisadāgamagīyamānasya saṃhārasyāpahnotum aśakyatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 5.0 tataś ca sṛṣṭisaṃhārau jagato na sambhavata iti bruvāṇaḥ sarvajñatām eva jahyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 6.0 atha kathaṃ saṃhārābhāvam abhidadhato mithyāvāditvam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 5.0 kīdṛśaṃ paśuṃ kalayannityāha ā samutthānānniyatyā niyataṃ niyateḥ samutthānaṃ svakāraṇād abhivyaktiḥ tata ārabhya yāvat saṃhāramasau paśuṃ karmajanite sukhaduḥkhopabhoge niyacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 1.0 saṃhārasamaye yadananteśanāthena viśrāmitaṃ tataḥ tasmād eva māyātattvāt puṃstattvam āvirabhūd ityarthaḥ //
Narmamālā
KṣNarm, 1, 7.2 utpattisthitisaṃhārakāriṇe purahāriṇe //
KṣNarm, 1, 85.1 sarvadevagṛhagrāmarāśisaṃhāratatparaḥ /
KṣNarm, 3, 19.1 athāmapakvasaṃhārakāriṇaḥ sarvahāriṇaḥ /
KṣNarm, 3, 51.1 manyate sa tṛṇaṃ sarvaṃ sarvasaṃhārapātakam /
Rasaratnākara
RRĀ, Ras.kh., 8, 92.2 tyakte karomi saṃhāraṃ tasmādyatnena rakṣaya //
Rasendracintāmaṇi
RCint, 8, 124.1 tadanu kuṭhāracchinnātriphalāgirikarṇikāsthisaṃhāraiḥ /
Rasādhyāya
RAdhy, 1, 173.1 evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ /
Skandapurāṇa
SkPur, 5, 50.2 saṃhāraliṅgine caiva jalaliṅgāya vai namaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 34.0 evaṃ ca svānubhavasiddhamevāsya tattvasya sṛṣṭisthitisaṃhāramelanāvabhāsino 'tidurghaṭakāriṇaḥ sarvadā sarvatrāniruddhatvam //
SpandaKārNir zu SpandaKār, 1, 2.2, 46.0 evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 1.3 sṛṣṭiṃ sthitiṃ ca saṃhāraṃ tirodhānamanugraham //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 12.0 viramatyahni yāti divase'stamanasamaye saṃhārabhājaḥ saṃhṛtimāśritāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 22.0 ahno'vasāne saṃhārabhājaḥ //
Tantrasāra
TantraS, 4, 36.0 sṛṣṭau sthitau saṃhāre ca iti dvādaśa bhavanti //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 7.0 evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ //
TantraS, 5, 18.0 tad eva sṛṣṭisaṃhārabījoccāraṇarahasyam anusaṃdadhat vikalpaṃ saṃskuryāt āsu ca viśrāntiṣu pratyekaṃ pañca avasthā bhavanti praveśatāratamyāt //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 6, 83.0 evam akhilaṃ kālādhvānaṃ prāṇodaya eva paśyan sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānan mukta eva bhavati iti //
TantraS, 6, 84.2 sākaṃ sṛṣṭisthemasaṃhāracakrair nityodyukto bhairavībhāvam eti //
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
TantraS, Trayodaśam āhnikam, 31.0 tāvat hi tad ataraṅgaṃ bhairavavapuḥ yat svātmani avabhāsitasṛṣṭisaṃhārāvaicitryakoṭi //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
Tantrāloka
TĀ, 1, 79.1 sṛṣṭisthititirodhānasaṃhārānugrahādi ca /
TĀ, 1, 254.2 prasarānantarodbhūtasaṃhārodayabhāgapi //
TĀ, 1, 270.1 tatpṛṣṭhapātibhūyo'ṃśasṛṣṭisaṃhāraviśramāḥ /
TĀ, 1, 293.1 saṃhāracitratā varṇodayaḥ kālādhvakalpane /
TĀ, 3, 3.2 iyataḥ sṛṣṭisaṃhārāḍambarasya pradarśakaḥ //
TĀ, 3, 141.1 visargamātraṃ nāthasya sṛṣṭisaṃhāravibhramāḥ /
TĀ, 3, 258.2 sṛṣṭau sthitau ca saṃhāre tadupādhitrayātyaye //
TĀ, 4, 151.1 tato 'pi saṃhārarase pūrṇe vighnakarīṃ svayam /
TĀ, 4, 191.1 vedanātmakatāmetya saṃhārātmani līyate /
TĀ, 4, 191.2 idaṃ saṃhārahṛdayaṃ prācyaṃ sṛṣṭau ca hṛnmatam //
TĀ, 5, 25.2 sṛṣṭisaṃsthitisaṃhāraistāsāṃ pratyekatastridhā //
TĀ, 5, 78.2 saṃhārabījaviśrānto yogī paramayo bhavet //
TĀ, 5, 132.2 sṛṣṭisaṃhārabījaṃ ca tasya mukhyaṃ vapurviduḥ //
TĀ, 5, 146.1 saṃhārabījaṃ khaṃ hṛtsthamoṣṭhyaṃ phullaṃ svamūrdhani /
TĀ, 5, 148.2 saṃhāranragnimaruto rudrabinduyutānsmaret //
TĀ, 6, 59.1 utpattisthitisaṃhārān ye na jānanti yoginaḥ /
TĀ, 6, 149.1 tadā śrīkaṇṭha eva syātsākṣātsaṃhārakṛtprabhuḥ /
TĀ, 6, 171.2 śrīkaṇṭho mūla ekatra sṛṣṭisaṃhārakārakaḥ //
TĀ, 6, 173.1 tatsṛṣṭau sṛṣṭisaṃhārā niḥsaṃkhyā jagatāṃ yataḥ /
TĀ, 6, 184.1 samādhau viśvasaṃhārasṛṣṭikramavivecane /
TĀ, 6, 215.1 sṛṣṭiḥ pravilayaḥ sthemā saṃhāro 'nugraho yataḥ /
TĀ, 8, 157.1 rudrasya sṛṣṭisaṃhārakarturbrahmāṇḍavartmani /
TĀ, 17, 32.2 puṭitaṃ haṃsarūpākhyaṃ tatra saṃhāramudrayā //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 14.2 mahārudreti vikhyātaṃ jagatsaṃhārakārakam //
ToḍalT, Prathamaḥ paṭalaḥ, 19.1 rephaḥ saṃhārarūpatvānnāradaḥ parikīrtitaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 21.3 śrīśivasya hṛdambhoje sthitā saṃhārarūpiṇī //
ToḍalT, Prathamaḥ paṭalaḥ, 22.1 ata eva mahākālo jagatsaṃhārakārakaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 22.2 saṃhārarūpiṇī kālī yadā vyaktasvarūpiṇī //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 70.1 śivo'ham iti saṃcintya saṃhāreṇa visarjayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 79.1 ātmasamarpaṇaṃ kṛtvā saṃhāreṇa visarjayet /
ToḍalT, Caturthaḥ paṭalaḥ, 41.1 rudrarūpī svayaṃ bhūtvā saṃhāreṇa visarjayet /
ToḍalT, Pañcamaḥ paṭalaḥ, 30.1 saṃhāreṇa mahādeva kṣamasveti visarjayet /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 12.2 rephaḥ saṃhārarūpatvācchivarūpo na cānyathā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 46.1 rephaḥ saṃhārarūpatvācchivaḥ sākṣānna saṃśayaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 6.1, 4.0 athavā bhāvikaṃ svapnāvasthā sṛṣṭir ucyate bhautikaṃ jāgratprathā sthitir nigadyate śūnyaṃ suṣuptadaśāsaṃhāro 'bhidhīyate //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 8.1, 6.0 ādhāras tu jaḍājaḍabhāvapadārthopasaṃhārakatvāt pratyāvṛttisaṃvitsvabhāvaḥ saṃhāraḥ //
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 9.1, 2.0 tatra ca sarvagrāsaniratatvāt kṣud eva mahāsaṃhāraḥ //
VNSūtraV zu VNSūtra, 9.1, 3.0 sarvaśoṣakatvāt tṛḍ eva saṃhāraḥ //
Ānandakanda
ĀK, 1, 2, 258.2 saṃhāramudrāṃ kṛtvātha vahennadyāṃ raseśvaram //
ĀK, 1, 3, 103.2 ucchvāsaniśvāsabhavaṃ saṃhārasthitikāraṇam //
ĀK, 1, 21, 71.2 kapālinaṃ bhīṣaṇaṃ ca saṃhāraṃ bhairavaṃ kramāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 41.0 adhyāyanyāyodyāvasaṃhārāś ca itisūtreṇa nipātanād adhyāyapadasiddhiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 6.2 saṃhāraḥ syāt svasaṃvittivahnisadbhāvalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 9.1, 18.0 śakticakrānusaṃdhānād viśvasaṃhārakāraṇāt //
ŚSūtraV zu ŚSūtra, 2, 10.1, 2.0 śuddhavidyātha saṃhāre 'nutthāne 'syā nimajjane //
ŚSūtraV zu ŚSūtra, 2, 10.1, 3.0 tadutthasya krameṇāñcadvidyāsaṃhārajanmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 4.1, 4.0 saṃhāraḥ saṃvidekāgnisadbhāvo layacintayā //
ŚSūtraV zu ŚSūtra, 3, 4.1, 6.0 evaṃ dhyānābhidhāno yaḥ saṃhāropāya īritaḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 2.0 prāṇādivāhināḍīnāṃ saṃhāraḥ prāṇasaṃyamāt //
ŚSūtraV zu ŚSūtra, 3, 43.1, 9.0 mahāghoreśvarī caṇḍā sṛṣṭisaṃhārakārikā //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 59.1 kopaḥ saṃhriyatāṃ vipra saṃhāro nocito 'dhunā /
Haribhaktivilāsa
HBhVil, 2, 110.1 saṃhāramudrayā kṛṣṇe saṃyojyāvṛttidevatāḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 55.1 yoginī cakrasaṃmānyaḥ sṛṣṭisaṃhārakārakaḥ /
HYP, Caturthopadeśaḥ, 77.2 sṛṣṭisaṃhārakartāsau yogīśvarasamo bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 28.1 saṃhāraḥ sarvabhūtānāṃ kalpadāhaḥ sudāruṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 2.3 babhūva raudrasaṃhāraḥ sarvabhūtakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 6.2 sṛṣṭisaṃhārarakṣārthaṃ bhavedevaṃ maheśvara //
SkPur (Rkh), Revākhaṇḍa, 14, 16.1 saṃhāraṃ sarvabhūtānāṃ rudratve kurute prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 38.1 vyavardhata mahāraudrā jagatsaṃhārakāriṇī /
SkPur (Rkh), Revākhaṇḍa, 14, 46.2 caṇḍaśīlābhavaccaṇḍī jagatsaṃhārakarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 14, 54.2 vyavardhanta mahāraudrā jagatsaṃhārakāriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 29.1 iti saṃhāramatulaṃ dṛṣṭavānrājasattama /
SkPur (Rkh), Revākhaṇḍa, 20, 1.2 śrutā me vividhā dharmāḥ saṃhārāstvatprasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 3.2 ataḥ paraṃ pravakṣyāmi prajāsaṃhāralakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 26, 20.1 sṛṣṭipālanasaṃhārāṃstvaṃ sadā kuruṣe namaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 82.1 sṛṣṭisaṃhārakartāram achedyaṃ varadaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 104.2 sṛṣṭisaṃhārakartā ca svayaṃ sākṣānmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 3.2 pratyakṣo dṛśyate loke sṛṣṭisaṃhārakārakaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 15.1 saṃhāralakṣaṇaṃ tadvad oṅkārasya ca sambhavaḥ /