Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 14, 2.2 sraṣṭukāmaḥ prajā brahmā cintayāmāsa duḥkhitaḥ //
LiPur, 1, 29, 26.2 prādurbhāvāndaśa prāpto duḥkhitaś ca sadā kṛtaḥ //
LiPur, 1, 39, 32.2 śītavarṣātapaistīvraistatastā duḥkhitā bhṛśam //
LiPur, 1, 40, 66.1 svānprāṇān anapekṣanto niṣkāruṇyāḥ suduḥkhitāḥ /
LiPur, 1, 40, 70.1 madhumāṃsairmūlaphalairvartayanti suduḥkhitāḥ /
LiPur, 1, 43, 12.1 aho balaṃ daivavidher vidhātuśceti duḥkhitaḥ /
LiPur, 1, 62, 7.1 alabdhvā sa piturdhīmānaṅkaṃ duḥkhitamānasaḥ /
LiPur, 1, 62, 25.2 piśāci samanuprāptā ruroda bhṛśaduḥkhitā //
LiPur, 1, 64, 5.2 arundhatyā saha muniḥ papāta bhuvi duḥkhitaḥ //
LiPur, 1, 64, 7.1 na taṃ vināhaṃ jīviṣye iti niścitya duḥkhitaḥ //
LiPur, 1, 64, 14.1 duḥkhitāpi paritrātuṃ śvaśuraṃ duḥkhitaṃ tadā /
LiPur, 1, 64, 14.1 duḥkhitāpi paritrātuṃ śvaśuraṃ duḥkhitaṃ tadā /
LiPur, 1, 64, 14.2 arundhatīṃ ca kalyāṇīṃ prārthayāmāsa duḥkhitām //
LiPur, 1, 64, 15.2 saṃjñāmavāpya cāliṅgya sā papāta suduḥkhitā //
LiPur, 1, 64, 25.1 hā putra putra putreti papāta ca suduḥkhitaḥ /
LiPur, 1, 64, 29.1 svodaraṃ duḥkhitā bhūmau lalāpa ca papāta ca /
LiPur, 1, 64, 59.2 śrutvā snuṣāmuvācedaṃ mā rodīr iti duḥkhitaḥ //
LiPur, 1, 65, 7.2 yamena tāḍitā sā tu chāyā vai duḥkhitābhavat //
LiPur, 1, 70, 262.2 tamomātrāvṛto brahmā tadā śokena duḥkhitaḥ //
LiPur, 1, 78, 24.1 bhavanti duḥkhitāḥ sarve nirdayā munisattamāḥ /
LiPur, 1, 107, 7.1 duḥkhitā vilalāpārtā smṛtvā nairdhanyamātmanaḥ /
LiPur, 1, 107, 11.1 duḥkhitā sā tadā prāha samprekṣyāghrāya mūrdhani /
LiPur, 2, 1, 31.2 niruddhamārgā viprāste gāne vṛtte tu duḥkhitāḥ //
LiPur, 2, 3, 37.2 kṣudhārtaśca tathā khinno yamamāha suduḥkhitaḥ //
LiPur, 2, 5, 119.1 tāvubhau muniśārdūlau dhikkṛtāvatiduḥkhitau /
LiPur, 2, 7, 18.2 na jihvā spandate tasya duḥkhito 'bhūddvijottamaḥ //
LiPur, 2, 7, 21.1 aitareyasya sā mātā duḥkhitā śokamūrchitā /
LiPur, 2, 8, 19.2 duḥkhito dhundhumūko 'sau dṛṣṭvā putram avasthitam //