Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 16.1 vaicitravīryaḥ putreṣu hateṣu bhṛśaduḥkhitaḥ /
BhāMañj, 1, 313.1 yāte tato narapatau devayānīṃ suduḥkhitām /
BhāMañj, 1, 749.2 lākṣāghṛtaśilāmodaśaṅkite duḥkhite jane //
BhāMañj, 1, 865.1 prāptaṃ tadvijito nidrāṃ na lebhe duḥkhito hyaham /
BhāMañj, 5, 77.1 preyasyā viṣamastho 'sau dṛṣṭo niḥśvasya duḥkhitaḥ /
BhāMañj, 5, 146.2 na duḥkhito 'pi saṃtāpaṃ bhajate yaḥ sa paṇḍitaḥ //
BhāMañj, 5, 431.1 ityuktvā kauśike yāte gālavaṃ bhṛśaduḥkhitam /
BhāMañj, 6, 317.2 papraccha pāṇḍuputrāṇāṃ duḥkhito jayakāraṇam //
BhāMañj, 6, 436.2 jagāda rājakaṃ dṛṣṭvā bhinnaṃ bhīṣmeṇa duḥkhitaḥ //
BhāMañj, 7, 4.1 tato bhīṣme hate rājankuravo bhṛśaduḥkhitāḥ /
BhāMañj, 7, 687.1 tamūce nindayanpārtho haiḍimbavadhaduḥkhitaḥ /
BhāMañj, 8, 136.2 iti bruvāṇaṃ bībhatsuṃ moghasaṃkalpaduḥkhitaḥ //
BhāMañj, 13, 15.1 jñātavyaṃ brāhmaṇenaitadityuktastena duḥkhitaḥ /
BhāMañj, 13, 409.2 janmāntarakṛtaiḥ puṇyairjātaṃ sasmāra duḥkhitaḥ //
BhāMañj, 13, 559.3 pratikṛtya nikāreṇa duḥkhitā gantumudyayau //
BhāMañj, 13, 946.2 nijaṃ jagrāha pāṇibhyāṃ nindantī janma duḥkhitā //
BhāMañj, 13, 1094.2 iti sādhāraṇair doṣair bhūbhujāmeva duḥkhitā //
BhāMañj, 13, 1433.1 tayā niveditāṃ jātiṃ nijāṃ jñātvā sa duḥkhitaḥ /
BhāMañj, 13, 1481.1 tacchrutvā duḥkhito 'bhyetya gurave sa nyavedayat /
BhāMañj, 16, 45.2 puruṣānugataṃ sarvamityūce duḥkhito janaḥ //
BhāMañj, 17, 6.1 agnīnutsṛjya salile paurānāśvāsya duḥkhitān /