Occurrences

Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Skandapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 4, 1.48 sāṃnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta tasya tam api sāṃnipātikaṃ vyādhiṃ nigṛhṇīyāt na vivardhayet upaśamayet /
Buddhacarita
BCar, 6, 68.2 ato vrajan bhaktivaśena duḥkhitaścacāra bahvīr avaśaḥ pathi kriyāḥ //
BCar, 8, 51.1 viṣādapāriplavalocanā tataḥ pranaṣṭapotā kurarīva duḥkhitā /
BCar, 9, 80.2 viṣaṇṇavaktrāvanugamya duḥkhitau śanairagatyā purameva jagmatuḥ //
BCar, 14, 18.1 sukhārthamaśubhaṃ kṛtvā ya ete bhṛśaduḥkhitāḥ /
Carakasaṃhitā
Ca, Sū., 1, 129.1 duḥkhitāya śayānāya śraddadhānāya rogiṇe /
Ca, Sū., 17, 29.1 vyadhacchedarujākaṇḍūśophadaurgatyaduḥkhitam /
Mahābhārata
MBh, 1, 1, 107.1 yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ sabhāṃ nītāṃ duḥkhitām ekavastrām /
MBh, 1, 1, 162.1 ityuktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ /
MBh, 1, 2, 102.2 dhṛtarāṣṭro mahāprājñaḥ snuṣāṃ paramaduḥkhitām /
MBh, 1, 5, 26.1 tasya tad vacanaṃ śrutvā saptārcir duḥkhito bhṛśam /
MBh, 1, 7, 13.2 vināgninā prajāḥ sarvāstata āsan suduḥkhitāḥ //
MBh, 1, 9, 1.3 ruruścukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ //
MBh, 1, 9, 5.3 evaṃ lālapyatastasya bhāryārthe duḥkhitasya ca /
MBh, 1, 9, 5.10 uvāca devavacanaṃ rurum ābhāṣya duḥkhitam /
MBh, 1, 23, 10.3 uvāca vacanaṃ sarpāṃstena duḥkhena duḥkhitaḥ //
MBh, 1, 36, 26.4 kṛtaṃ munijanaśreṣṭha yenāhaṃ bhṛśaduḥkhitaḥ //
MBh, 1, 40, 1.3 vivarṇavadanāḥ sarve rurudur bhṛśaduḥkhitāḥ //
MBh, 1, 41, 15.1 ṛddho bhavān mahābhāgo yo naḥ śocyān suduḥkhitān /
MBh, 1, 41, 15.2 śocyān suduḥkhitān asmān kasmād vedavidāṃ vara /
MBh, 1, 42, 10.2 tadāraṇyaṃ sa gatvoccaiścukrośa bhṛśaduḥkhitaḥ /
MBh, 1, 48, 19.1 ajasraṃ nipatatsvagnau nāgeṣu bhṛśaduḥkhitaḥ /
MBh, 1, 49, 12.1 vāsukir nāgarājo 'yaṃ duḥkhito jñātikāraṇāt /
MBh, 1, 55, 3.17 acetanāṃśca munayastān dṛṣṭvā duḥkhito 'bhavat /
MBh, 1, 55, 3.23 duḥkhitaṃ cintayākrāntaṃ rājānaṃ jīvayann iva /
MBh, 1, 68, 13.74 tathā śokaparītāṅgī dhṛtim ālambya duḥkhitā /
MBh, 1, 73, 28.2 bāhubhyāṃ sampariṣvajya duḥkhito vākyam abravīt //
MBh, 1, 91, 10.4 kimarthaṃ manujā bhūmau nipatiṣyanti duḥkhitāḥ //
MBh, 1, 92, 46.4 abravīd bharataśreṣṭho vākyaṃ paramaduḥkhitaḥ //
MBh, 1, 94, 55.3 tat kimartham ihābhīkṣṇaṃ pariśocasi duḥkhitaḥ /
MBh, 1, 94, 94.2 babhūva duḥkhito rājā cirarātrāya bhārata /
MBh, 1, 101, 14.3 duḥkhitā ṛṣayastatra āśramasthāśca taṃ tadā //
MBh, 1, 107, 8.5 garbhiṇyām atha gāndhāryāṃ pāṇḍuḥ paramaduḥkhitaḥ /
MBh, 1, 112, 17.2 tasmin prete manuṣyendre bhāryāsya bhṛśaduḥkhitā //
MBh, 1, 112, 19.2 patiṃ vinā jīvati yā na sā jīvati duḥkhitā //
MBh, 1, 116, 17.2 kuntī śokaparītāṅgī vilalāpa suduḥkhitā //
MBh, 1, 118, 27.2 sarvaśaḥ kauravāścaiva prāṇadan bhṛśaduḥkhitāḥ /
MBh, 1, 119, 5.1 śrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam /
MBh, 1, 133, 13.1 tāṃstathāvādinaḥ paurān duḥkhitān duḥkhakarśitaḥ /
MBh, 1, 135, 20.2 atuṣṭāstuṣṭavad rājann ūṣuḥ paramaduḥkhitāḥ //
MBh, 1, 136, 15.1 pāṇḍavāścāpi te rājan mātrā saha suduḥkhitāḥ /
MBh, 1, 137, 10.2 vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ /
MBh, 1, 146, 36.3 mumoca bāṣpaṃ śanakaiḥ sabhāryo bhṛśaduḥkhitaḥ /
MBh, 1, 147, 1.2 tayor duḥkhitayor vākyam atimātraṃ niśamya tat /
MBh, 1, 167, 4.2 tasyā jale mahānadyā nimamajja suduḥkhitaḥ //
MBh, 1, 167, 6.5 uttīrya ca tato rājan duḥkhito bhagavān ṛṣiḥ //
MBh, 1, 173, 17.1 tataḥ sā śokasaṃtaptā bhartṛvyasanaduḥkhitā /
MBh, 1, 189, 20.2 sa tān abhiprekṣya babhūva duḥkhitaḥ kaccin nāhaṃ bhavitā vai yatheme //
MBh, 1, 205, 12.3 ākrande tatra kaunteyaścintayāmāsa duḥkhitaḥ //
MBh, 1, 206, 31.2 sāhaṃ śaraṇam abhyemi roravīmi ca duḥkhitā //
MBh, 1, 209, 12.3 acintayāmopasṛtya tasmād deśāt suduḥkhitāḥ //
MBh, 1, 221, 1.2 tataḥ prajvalite śukre śārṅgakāste suduḥkhitāḥ /
MBh, 2, 13, 46.1 codayatyeva rājendra pativyasanaduḥkhitā /
MBh, 2, 16, 36.2 sajīve prāṇiśakale tatyajāte suduḥkhite //
MBh, 2, 43, 36.1 sa mām abhyanujānīhi mātulādya suduḥkhitam /
MBh, 2, 45, 58.2 āpageyaṃ mahāprājñam abhyagacchat suduḥkhitaḥ //
MBh, 2, 61, 11.2 tathā tān duḥkhitān dṛṣṭvā pāṇḍavān dhṛtarāṣṭrajaḥ /
MBh, 2, 72, 17.1 kruddhām amarṣitāṃ kṛṣṇāṃ duḥkhitāṃ kurusaṃsadi /
MBh, 3, 1, 37.3 cakrur ārtasvaraṃ ghoraṃ hā rājann iti duḥkhitāḥ //
MBh, 3, 2, 2.2 phalamūlāmiṣāhārā vanaṃ yāsyāma duḥkhitāḥ //
MBh, 3, 10, 14.1 tato 'haṃ tasya duḥkhārtā viraumi bhṛśaduḥkhitā /
MBh, 3, 10, 21.2 pāṇḍoḥ pañcaiva lakṣyante te 'pi mandāḥ suduḥkhitāḥ //
MBh, 3, 13, 54.2 ekavastrā vikṛṣṭāsmi duḥkhitā kurusaṃsadi //
MBh, 3, 13, 86.1 śrāntāḥ prasuptās tatreme mātrā saha suduḥkhitāḥ /
MBh, 3, 13, 104.1 evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ /
MBh, 3, 28, 19.1 bhīmasenam imaṃ cāpi duḥkhitaṃ vanavāsinam /
MBh, 3, 28, 20.2 sukhārhaṃ duḥkhitaṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 49, 3.3 dhanaṃjayaṃ śocamānāḥ sāśrukaṇṭhāḥ suduḥkhitāḥ //
MBh, 3, 49, 4.2 dhanaṃjayaviyogācca rājyanāśācca duḥkhitāḥ //
MBh, 3, 54, 13.1 evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā /
MBh, 3, 57, 23.1 ṛtuparṇaṃ sa rājānam upatasthe suduḥkhitaḥ /
MBh, 3, 58, 17.2 prāṇayātrāṃ na vinde ca duḥkhitaḥ kṣudhayārditaḥ //
MBh, 3, 58, 19.1 vaiṣamyaṃ paramaṃ prāpto duḥkhito gatacetanaḥ /
MBh, 3, 59, 23.1 dvidheva hṛdayaṃ tasya duḥkhitasyābhavat tadā /
MBh, 3, 59, 25.2 jagāmaiva vane śūnye bhāryām utsṛjya duḥkhitaḥ //
MBh, 3, 60, 12.2 itaś cetaś ca rudatī paryadhāvata duḥkhitā //
MBh, 3, 61, 11.1 vidarbhatanayā rājan vilalāpa suduḥkhitā /
MBh, 3, 61, 33.2 mām adasva mṛgaśreṣṭha viśokāṃ kuru duḥkhitām //
MBh, 3, 61, 52.1 kiṃ māṃ vilapatīm ekāṃ parvataśreṣṭha duḥkhitām /
MBh, 3, 61, 52.2 girā nāśvāsayasyadya svāṃ sutām iva duḥkhitām //
MBh, 3, 61, 81.2 mahātmānaṃ kṛtāstraṃ ca vicarāmīha duḥkhitā //
MBh, 3, 61, 117.2 pratyuvāca tataḥ sādhvī bhartṛvyasanaduḥkhitā /
MBh, 3, 62, 14.1 yan nāham adya mṛditā hastiyūthena duḥkhitā /
MBh, 3, 65, 20.2 sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathate manaḥ //
MBh, 3, 67, 2.2 damayantyā tathoktā tu sā devī bhṛśaduḥkhitā /
MBh, 3, 72, 29.1 evaṃ bruvāṇas tad vākyaṃ nalaḥ paramaduḥkhitaḥ /
MBh, 3, 73, 22.2 prāśya matvā nalaṃ sūdaṃ prākrośad bhṛśaduḥkhitā //
MBh, 3, 74, 17.2 vanasthayā duḥkhitayā śocantyā māṃ vivāsasam //
MBh, 3, 95, 5.1 taṃ tathā duḥkhitaṃ dṛṣṭvā sabhāryaṃ pṛthivīpatim /
MBh, 3, 116, 29.2 anarhantaṃ tathābhūtaṃ vilalāpa suduḥkhitaḥ //
MBh, 3, 118, 19.2 anarhatīṃ draupadīṃ cāpi dṛṣṭvā suduḥkhitāścukruśur ārtanādam //
MBh, 3, 122, 14.1 tato ruddhe śakṛnmūtre sainyam ānāhaduḥkhitam /
MBh, 3, 122, 18.2 pitaraṃ duḥkhitaṃ cāpi sukanyedam athābravīt //
MBh, 3, 127, 7.1 tatas tā mātaraḥ sarvāḥ prākrośan bhṛśaduḥkhitāḥ /
MBh, 3, 138, 9.3 gatāsuṃ putram ādāya vilalāpa suduḥkhitaḥ //
MBh, 3, 170, 56.1 prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ /
MBh, 3, 200, 35.1 jantus tu karmabhis tais taiḥ svakṛtaiḥ pretya duḥkhitaḥ /
MBh, 3, 213, 25.2 indras tasyā vacaḥ śrutvā duḥkhito 'cintayad bhṛśam /
MBh, 3, 236, 5.3 lajjayādhomukhaḥ sīdann upāsarpat suduḥkhitaḥ //
MBh, 3, 237, 4.3 uccair ākāśamārgeṇa hriyāmas taiḥ suduḥkhitāḥ //
MBh, 3, 238, 28.2 duḥkhitaḥ pādayos tasya netrajaṃ jalam utsṛjan //
MBh, 3, 238, 33.1 tathā tau duḥkhitau dṛṣṭvā duḥśāsanasuyodhanau /
MBh, 3, 255, 56.1 saindhavas tu hatān dṛṣṭvā tathāśvān svān suduḥkhitaḥ /
MBh, 3, 256, 1.3 prādravat tūrṇam avyagro jīvitepsuḥ suduḥkhitaḥ //
MBh, 3, 261, 35.1 kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca suduḥkhitaḥ /
MBh, 3, 262, 14.2 rāvaṇaṃ purato yāntam anvagacchat suduḥkhitaḥ //
MBh, 3, 266, 44.2 timinakrajhaṣāvāsaṃ cintayantaḥ suduḥkhitāḥ //
MBh, 3, 277, 31.2 ayācyamānāṃ ca varair nṛpatir duḥkhito 'bhavat //
MBh, 3, 280, 14.2 yathoktaṃ nāradavacaścintayantī suduḥkhitā //
MBh, 3, 281, 83.1 mātrā pitrā ca subhṛśaṃ duḥkhitābhyām ahaṃ purā /
MBh, 3, 281, 85.2 bhṛśaṃ suduḥkhitau vṛddhau bahuśaḥ prītisaṃyutau //
MBh, 3, 282, 8.2 bālye vṛttāni putrasya smarantau bhṛśaduḥkhitau //
MBh, 3, 295, 16.1 teṣāṃ samupaviṣṭānāṃ nakulo duḥkhitas tadā /
MBh, 3, 296, 23.1 prasuptāviva tau dṛṣṭvā narasiṃhaḥ suduḥkhitaḥ /
MBh, 3, 296, 35.1 tān dṛṣṭvā duḥkhito bhīmas tṛṣayā ca prapīḍitaḥ /
MBh, 4, 1, 2.6 draupadī ca kathaṃ brahmann ajñātā duḥkhitāvasat /
MBh, 4, 1, 2.37 diteḥ putrair hṛte rājye devarājo 'tiduḥkhitaḥ /
MBh, 4, 11, 13.2 ajñātacaryāṃ vyacaran samāhitāḥ samudranemīpatayo 'tiduḥkhitāḥ //
MBh, 4, 19, 9.2 pṛccha māṃ duḥkhitāṃ tat tvam apṛṣṭā vā bravīmi te //
MBh, 4, 19, 12.2 evaṃ samuditā nārī kā nvanyā duḥkhitā bhavet //
MBh, 4, 21, 6.2 tathā tau kathayitvā tu bāṣpam utsṛjya duḥkhitau /
MBh, 4, 23, 22.2 tena māṃ duḥkhitām evaṃ pṛcchase prahasann iva //
MBh, 5, 13, 21.2 hā śakreti tadā devī vilalāpa suduḥkhitā //
MBh, 5, 50, 54.2 sukhe bhavanti sukhinastathā duḥkhena duḥkhitāḥ //
MBh, 5, 54, 26.1 unmattam iva cāpi tvāṃ prahasantīha duḥkhitam /
MBh, 5, 79, 6.2 tavāpi manyur udbhūto duḥkhitān prekṣya pāṇḍavān //
MBh, 5, 88, 63.2 atyantaduḥkhitā kṛṣṇa kiṃ jīvitaphalaṃ mama //
MBh, 5, 111, 22.1 suparṇo 'thābravīd dīnaṃ gālavaṃ bhṛśaduḥkhitam /
MBh, 5, 145, 31.1 ityuktaḥ prāñjalir bhūtvā duḥkhito bhṛśam āturaḥ /
MBh, 5, 174, 20.1 abravīd vepamānaśca kanyām ārtāṃ suduḥkhitaḥ /
MBh, 5, 176, 14.2 praśādhi taṃ mahābāho yatkṛte 'haṃ suduḥkhitā //
MBh, 5, 192, 18.1 tataḥ sā cintayāmāsa matkṛte duḥkhitāvubhau /
MBh, 6, 14, 2.1 dhyāyate dhṛtarāṣṭrāya sahasopetya duḥkhitaḥ /
MBh, 6, 55, 1.3 krodhito mama putreṇa duḥkhitena viśeṣataḥ //
MBh, 6, 73, 19.2 mama prāṇaiḥ priyatamaḥ kva bhīma iti duḥkhitaḥ //
MBh, 7, 48, 35.1 ityevaṃ sa mahātejā duḥkhitebhyo mahādyutiḥ /
MBh, 7, 49, 3.1 tato yudhiṣṭhiro rājā vilalāpa suduḥkhitaḥ /
MBh, 7, 53, 11.2 āyāt sauvīrasindhūnām īśvaro bhṛśaduḥkhitaḥ //
MBh, 7, 54, 11.2 bhaginīṃ putraśokārtām āśvāsayata duḥkhitām //
MBh, 7, 55, 1.3 subhadrā putraśokārtā vilalāpa suduḥkhitā //
MBh, 7, 55, 33.1 tāḥ prakāmaṃ ruditvā ca vilapya ca suduḥkhitāḥ /
MBh, 7, 55, 34.1 sopacārastu kṛṣṇastāṃ duḥkhitāṃ bhṛśaduḥkhitaḥ /
MBh, 7, 55, 34.1 sopacārastu kṛṣṇastāṃ duḥkhitāṃ bhṛśaduḥkhitaḥ /
MBh, 7, 112, 3.1 bhīmasenena nihatān vimanā duḥkhito 'bhavat /
MBh, 7, 172, 40.1 vimuktau ca mahātmānau dṛṣṭvā drauṇiḥ suduḥkhitaḥ /
MBh, 8, 1, 19.2 kathaṃ dvijavara prāṇān adhārayata duḥkhitaḥ //
MBh, 8, 5, 9.1 vidhvastātmā śvasan dīno hā hety uktvā suduḥkhitaḥ /
MBh, 8, 5, 35.2 yatra karṇaṃ hataṃ śrutvā jīvāmīha suduḥkhitaḥ //
MBh, 8, 49, 90.1 ity eva pṛṣṭaḥ puruṣottamena suduḥkhitaḥ keśavam āha vākyam /
MBh, 8, 62, 9.2 duryodhanaś ca saṃmūḍho bhrātṛvyasanaduḥkhitaḥ //
MBh, 8, 68, 36.1 vadhena karṇasya suduḥkhitās te hā karṇa hā karṇa iti bruvāṇāḥ /
MBh, 9, 1, 15.1 praviśya ca puraṃ tūrṇaṃ bhujāvucchritya duḥkhitaḥ /
MBh, 9, 1, 16.1 ruroda ca naravyāghra hā rājann iti duḥkhitaḥ /
MBh, 9, 1, 42.1 labdhvā tu sa nṛpaḥ saṃjñāṃ vepamānaḥ suduḥkhitaḥ /
MBh, 9, 4, 18.1 yadā ca draupadī kṛṣṇā madvināśāya duḥkhitā /
MBh, 9, 41, 15.1 hatavīrā yathā nārī sābhavad duḥkhitā bhṛśam /
MBh, 9, 41, 38.2 sarasvatīṃ tathā dṛṣṭvā babhūvur bhṛśaduḥkhitāḥ //
MBh, 9, 42, 10.2 duḥkhitām atha tāṃ dṛṣṭvā ta ūcur vai tapodhanāḥ //
MBh, 9, 46, 17.2 anveṣanta tadā naṣṭaṃ jvalanaṃ bhṛśaduḥkhitāḥ //
MBh, 9, 51, 23.2 duḥkhito bharataśreṣṭha tasyā rūpabalātkṛtaḥ /
MBh, 9, 53, 27.2 hradaṃ dvaipāyanaṃ nāma viveśa bhṛśaduḥkhitaḥ //
MBh, 9, 64, 22.1 tasya tad vacanaṃ śrutvā duḥkhitasya viśeṣataḥ /
MBh, 11, 15, 16.2 maivaṃ putrīti śokārtā paśya mām api duḥkhitām //
MBh, 11, 16, 44.2 kurustriyo 'bhigacchanti tena tenaiva duḥkhitāḥ //
MBh, 11, 16, 51.2 apaśyantyo paraṃ tatra nedam asyeti duḥkhitāḥ //
MBh, 11, 18, 5.2 ghoraṃ tad vaiśasaṃ dṛṣṭvā nipatatyatiduḥkhitā //
MBh, 11, 20, 27.1 ityuktavacanām etām apakarṣanti duḥkhitām /
MBh, 11, 22, 14.1 saiṣā mama sutā bālā vilapantī suduḥkhitā /
MBh, 11, 25, 2.2 avekṣya kṛpaṇaṃ bhāryā vilapatyatiduḥkhitā //
MBh, 11, 25, 17.1 etāstu drupadaṃ vṛddhaṃ snuṣā bhāryāśca duḥkhitāḥ /
MBh, 11, 27, 3.2 udakaṃ cakrire sarvā rudantyo bhṛśaduḥkhitāḥ /
MBh, 12, 18, 3.2 videharājaṃ mahiṣī duḥkhitā pratyabhāṣata //
MBh, 12, 88, 23.2 evaṃ na saṃprakupyante janāḥ sukhitaduḥkhitāḥ //
MBh, 12, 113, 13.2 tadā saṃkocane yatnam akarod bhṛśaduḥkhitaḥ //
MBh, 12, 142, 13.1 iti saṃcintya duḥkhārtā bhartāraṃ duḥkhitaṃ tadā /
MBh, 12, 144, 1.2 tato gate śākunike kapotī prāha duḥkhitā /
MBh, 12, 144, 9.1 evaṃ vilapya bahudhā karuṇaṃ sā suduḥkhitā /
MBh, 12, 149, 2.1 duḥkhitāḥ kecid ādāya bālam aprāptayauvanam /
MBh, 12, 149, 54.2 utsṛjyeha prayātā vai bāndhavā bhṛśaduḥkhitāḥ //
MBh, 12, 149, 107.2 te pratyūcur idaṃ vākyaṃ duḥkhitāḥ praṇatāḥ sthitāḥ //
MBh, 12, 149, 114.2 prasādaṃ śaṃkarāt prāpya duḥkhitāḥ sukham āpnuvan //
MBh, 12, 173, 22.1 jātyaivaike sukhatarāḥ santyanye bhṛśaduḥkhitāḥ /
MBh, 12, 185, 12.2 sukhitā duḥkhitāḥ kecinnirdhanā dhanino 'pare //
MBh, 12, 202, 10.3 bhārārtām apakṛṣṭāṃ ca duḥkhitāṃ saṃnimajjatīm //
MBh, 12, 211, 36.1 yadā hy ayam ihaivānyaiḥ prākṛtair duḥkhito bhavet /
MBh, 12, 211, 36.2 sukhitair duḥkhitair vāpi dṛśyo 'py asya vinirṇayaḥ //
MBh, 12, 211, 44.1 evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ /
MBh, 12, 249, 21.2 pradadhyau duḥkhitā bālā sāśrupātam atīva hi //
MBh, 12, 258, 28.1 tadā sa vṛddho bhavati yadā bhavati duḥkhitaḥ /
MBh, 12, 258, 56.1 evaṃ sa duḥkhito rājanmaharṣir gautamastadā /
MBh, 12, 258, 57.1 cirakārī tu pitaraṃ dṛṣṭvā paramaduḥkhitaḥ /
MBh, 12, 258, 64.2 cirāyamāṇe tvayi ca ciram asmi suduḥkhitaḥ //
MBh, 12, 277, 22.2 sukhitaṃ duḥkhitaṃ vāpi nanu boddhavyam ātmanā //
MBh, 12, 284, 24.1 sukhito duḥkhito vāpi naro lobhaṃ parityajet /
MBh, 12, 316, 31.2 snehajālasamākṛṣṭān paśya jantūn suduḥkhitān //
MBh, 12, 316, 54.1 yo jantuḥ svakṛtaistaistaiḥ karmabhir nityaduḥkhitaḥ /
MBh, 12, 346, 1.3 nirāhāreṇa vasatā duḥkhitāste bhujaṃgamāḥ //
MBh, 13, 1, 7.2 na śāntim adhigacchāmi paśyaṃstvāṃ duḥkhitaṃ kṣitau //
MBh, 13, 12, 35.1 indrastāṃ duḥkhitāṃ dṛṣṭvā abravīt paruṣaṃ vacaḥ /
MBh, 13, 18, 38.3 abravīnmāṃ tato mātā duḥkhitā rudatī bhṛśam //
MBh, 13, 20, 52.2 duḥkhitā prekṣya saṃjalpam akārṣīd ṛṣiṇā saha //
MBh, 13, 109, 56.1 duḥkhitasyārthamānābhyāṃ dravyāṇāṃ pratipādanam /
MBh, 13, 116, 74.2 mucyet tathāturo rogād duḥkhānmucyeta duḥkhitaḥ //
MBh, 13, 140, 22.1 tathā tān duḥkhitāñ jānann ānṛśaṃsyaparo muniḥ /
MBh, 13, 142, 3.1 ubhau lokau hṛtau matvā te devā duḥkhitābhavan /
MBh, 14, 1, 19.1 vṛddhau hi te svaḥ pitarau paśyāvāṃ duḥkhitau nṛpa /
MBh, 14, 57, 28.1 sa tu taṃ brāhmaṇo bhūtvā tasya duḥkhena duḥkhitaḥ /
MBh, 14, 60, 15.1 evaṃvidhaṃ bahu tadā vilapantaṃ suduḥkhitam /
MBh, 14, 60, 25.1 draupadīṃ ca samāsādya paryapṛcchata duḥkhitā /
MBh, 14, 68, 11.1 uttiṣṭha putra paśyemāṃ duḥkhitāṃ prapitāmahīm /
MBh, 14, 90, 22.2 kṣudhito duḥkhito vāpi prākṛto vāpi mānavaḥ //
MBh, 15, 6, 1.2 na māṃ prīṇayate rājyaṃ tvayyevaṃ duḥkhite nṛpa /
MBh, 15, 6, 5.2 anena vacasā tubhyaṃ duḥkhitasya janeśvara //
MBh, 15, 7, 8.1 vidurādayaśca te sarve rurudur duḥkhitā bhṛśam /
MBh, 15, 7, 10.1 itarāstu striyaḥ sarvāḥ kuntyā saha suduḥkhitāḥ /
MBh, 15, 14, 7.1 vṛddho 'yaṃ hataputro 'yaṃ duḥkhito 'yaṃ janādhipaḥ /
MBh, 15, 14, 9.1 hataputrāvimau vṛddhau viditvā duḥkhitau tathā /
MBh, 15, 18, 9.1 yanmātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ /
MBh, 15, 21, 12.1 tanniryāṇe duḥkhitaḥ pauravargo gajāhvaye 'tīva babhūva rājan /
MBh, 15, 29, 1.3 smaranto mātaraṃ vīrā babhūvur bhṛśaduḥkhitāḥ //
MBh, 15, 29, 12.2 kadā nu jananīṃ śrāntāṃ drakṣyāmi bhṛśaduḥkhitām //
MBh, 15, 37, 9.1 iyaṃ ca bhūriśravaso bhāryā paramaduḥkhitā /
MBh, 15, 37, 16.2 apaśyad duḥkhitāṃ devīṃ mātaraṃ savyasācinaḥ //
MBh, 15, 44, 28.2 bhavatyāṃ baddhacittastu kathaṃ yāsyāmi duḥkhitaḥ //
MBh, 15, 45, 41.1 aho dhig iti rājā tu vikruśya bhṛśaduḥkhitaḥ /
MBh, 16, 8, 29.1 sa tān dṛṣṭvā nipatitān kadane bhṛśaduḥkhitaḥ /
MBh, 18, 2, 38.2 glānānāṃ duḥkhitānāṃ ca nābhyajānata pāṇḍavaḥ //
Manusmṛti
ManuS, 9, 285.2 duḥkhitā yatra dṛśyeran vikṛtāḥ pāpakāriṇaḥ //
Rāmāyaṇa
Rām, Bā, 1, 49.2 rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca /
Rām, Bā, 40, 13.2 cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ //
Rām, Bā, 45, 1.1 hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā /
Rām, Bā, 45, 4.2 pratyuvāca mahātejā ditiṃ paramaduḥkhitām //
Rām, Bā, 46, 1.1 saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā /
Rām, Bā, 53, 2.2 duḥkhitā cintayāmāsa rudantī śokakarśitā //
Rām, Bā, 53, 3.2 yāhaṃ rājabhṛtair dīnā hriyeyaṃ bhṛśaduḥkhitā //
Rām, Bā, 53, 9.2 śokasaṃtaptahṛdayāṃ svasāram iva duḥkhitām //
Rām, Bā, 62, 12.1 viniḥśvasan munivaraḥ paścāt tāpena duḥkhitaḥ //
Rām, Bā, 65, 23.2 sādhanāni muniśreṣṭha tato 'haṃ bhṛśaduḥkhitaḥ //
Rām, Ay, 2, 28.1 vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ /
Rām, Ay, 7, 13.2 viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām //
Rām, Ay, 8, 11.1 kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā /
Rām, Ay, 10, 32.1 cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ /
Rām, Ay, 11, 15.2 samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ //
Rām, Ay, 21, 7.2 śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām //
Rām, Ay, 21, 12.2 bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām //
Rām, Ay, 24, 19.2 uvāca caināṃ bahu saṃnivartane vane nivāsasya ca duḥkhitāṃ prati //
Rām, Ay, 25, 15.2 na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā //
Rām, Ay, 26, 1.1 etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā /
Rām, Ay, 26, 19.1 yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi /
Rām, Ay, 27, 20.2 kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā //
Rām, Ay, 27, 24.1 tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām /
Rām, Ay, 28, 4.2 duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam //
Rām, Ay, 29, 20.1 ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam /
Rām, Ay, 34, 3.1 sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ /
Rām, Ay, 34, 30.1 amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama /
Rām, Ay, 34, 36.2 vilapitaparidevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam //
Rām, Ay, 35, 18.2 bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ //
Rām, Ay, 35, 27.2 narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam //
Rām, Ay, 36, 8.2 putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ //
Rām, Ay, 41, 30.2 ālokam api rāmasya na paśyanti sma duḥkhitāḥ //
Rām, Ay, 55, 3.2 duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ //
Rām, Ay, 55, 21.1 imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ /
Rām, Ay, 56, 1.2 śrāvitaḥ paruṣaṃ vākyaṃ cintayāmāsa duḥkhitaḥ //
Rām, Ay, 56, 6.2 nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam //
Rām, Ay, 56, 6.2 nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam //
Rām, Ay, 58, 24.1 athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau /
Rām, Ay, 59, 14.2 bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat //
Rām, Ay, 66, 16.1 tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ /
Rām, Ay, 68, 23.1 mama kāyāt prasūtau hi duḥkhitau bhārapīḍitau /
Rām, Ay, 69, 5.1 tataḥ śatrughnabharatau kausalyāṃ prekṣya duḥkhitau /
Rām, Ay, 69, 6.1 bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā /
Rām, Ay, 70, 5.2 tato daśarathaṃ putro vilalāpa suduḥkhitaḥ //
Rām, Ay, 70, 7.1 kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam /
Rām, Ay, 71, 5.2 citāmūle pitur vākyam idam āha suduḥkhitaḥ //
Rām, Ay, 71, 12.1 unmatta iva niścetā vilalāpa suduḥkhitaḥ /
Rām, Ay, 72, 9.1 śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ /
Rām, Ay, 72, 19.1 tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā /
Rām, Ay, 80, 16.2 duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati //
Rām, Ay, 95, 20.2 uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ //
Rām, Ay, 95, 20.2 uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ //
Rām, Ay, 95, 45.1 tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān /
Rām, Ay, 96, 17.1 saumitrir api tāḥ sarvā mātṝn samprekṣya duḥkhitaḥ /
Rām, Ay, 96, 19.1 sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā /
Rām, Ay, 98, 14.1 tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam /
Rām, Ay, 98, 70.1 tad adbhutaṃ sthairyam avekṣya rāghave samaṃ jano harṣam avāpa duḥkhitaḥ /
Rām, Ay, 98, 70.2 na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ //
Rām, Ay, 107, 19.2 nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha //
Rām, Ār, 49, 38.2 abhyadhāvata vaidehī svabandhum iva duḥkhitā //
Rām, Ār, 50, 2.2 gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā //
Rām, Ār, 51, 1.2 duḥkhitā paramodvignā bhaye mahati vartinī //
Rām, Ār, 55, 13.2 viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā //
Rām, Ār, 56, 16.1 duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ /
Rām, Ār, 57, 5.2 bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt //
Rām, Ār, 59, 4.2 alaṃ te hasitenādya māṃ bhajasva suduḥkhitam //
Rām, Ār, 60, 16.2 uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ //
Rām, Ār, 60, 16.2 uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ //
Rām, Ār, 62, 6.1 duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate /
Rām, Ār, 63, 20.2 samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt //
Rām, Ār, 64, 31.2 dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ //
Rām, Ki, 3, 18.2 vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ //
Rām, Ki, 8, 8.1 āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi vā /
Rām, Ki, 8, 16.2 ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ //
Rām, Ki, 8, 39.2 duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ //
Rām, Ki, 9, 17.2 saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ //
Rām, Ki, 10, 18.2 yadā prativaco nāsti tato 'haṃ bhṛśaduḥkhitaḥ //
Rām, Ki, 10, 23.1 ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ /
Rām, Ki, 19, 7.1 tān uvāca samāsādya duḥkhitān duḥkhitā satī /
Rām, Ki, 19, 7.1 tān uvāca samāsādya duḥkhitān duḥkhitā satī /
Rām, Ki, 24, 32.2 āropyāṅke śiras tasya vilalāpa suduḥkhitā //
Rām, Ki, 35, 19.2 sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam //
Rām, Ki, 54, 17.2 nayanebhyaḥ pramumucur uṣṇaṃ vai vāri duḥkhitāḥ //
Rām, Ki, 61, 1.1 evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam /
Rām, Su, 6, 16.2 adṛśya tāṃ janakasutāṃ supūjitāṃ suduḥkhitāṃ patiguṇaveganirjitām //
Rām, Su, 14, 28.2 sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ //
Rām, Su, 19, 17.1 sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām /
Rām, Su, 23, 13.2 jīvāmi hīnā rāmeṇa muhūrtam api duḥkhitā //
Rām, Su, 24, 35.2 rāmaṃ raktāntanayanam apaśyantī suduḥkhitā //
Rām, Su, 25, 29.1 yasyā hyevaṃvidhaḥ svapno duḥkhitāyāḥ pradṛśyate /
Rām, Su, 26, 7.1 duḥkhaṃ batedaṃ mama duḥkhitāyā māsau cirāyābhigamiṣyato dvau /
Rām, Su, 33, 61.1 jaṭāyostu vadhaṃ śrutvā duḥkhitaḥ so 'ruṇātmajaḥ /
Rām, Su, 56, 58.1 tām uvāca daśagrīvaḥ sītāṃ paramaduḥkhitām /
Rām, Su, 56, 74.2 vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā //
Rām, Su, 61, 12.2 kaṃ cārtham abhinirdiśya duḥkhito vākyam abravīt //
Rām, Yu, 23, 3.1 etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā /
Rām, Yu, 23, 21.2 smara tanmama kākutstha naya mām api duḥkhitām //
Rām, Yu, 23, 22.2 asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām //
Rām, Yu, 51, 34.2 sukhībhava mahābāho sītā bhavatu duḥkhitā //
Rām, Yu, 70, 7.2 śīghram āgamya rāmāya duḥkhito vākyam abravīt //
Rām, Yu, 70, 13.1 taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ /
Rām, Yu, 81, 1.1 sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ /
Rām, Yu, 99, 24.2 ātmānam anuśocāmi tvadviyogena duḥkhitām //
Rām, Yu, 111, 17.2 tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ //
Rām, Utt, 10, 41.1 kumbhakarṇastu duṣṭātmā cintayāmāsa duḥkhitaḥ /
Rām, Utt, 12, 9.1 tatrāham aratiṃ vindaṃstayā hīnaḥ suduḥkhitaḥ /
Rām, Utt, 24, 18.1 tato rākṣasarājasya svasā paramaduḥkhitā /
Rām, Utt, 99, 16.1 na tatra kaścid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ /
Saundarānanda
SaundĀ, 2, 17.1 apyāsīd duḥkhitān paśyan prakṛtyā karuṇātmakaḥ /
SaundĀ, 6, 6.1 athātra kācit pramadā sabāṣpāṃ tāṃ duḥkhitāṃ draṣṭum anīpsamānā /
SaundĀ, 6, 10.1 sā duḥkhitā bhartturadarśanena kāmena kopena ca dahyamānā /
SaundĀ, 7, 9.2 kāntāravṛkṣā iva duḥkhitasya na cakṣurācikṣipurasya tatra //
SaundĀ, 9, 44.1 yathā ca kuṣṭhavyasanena duḥkhitaḥ pratāpanānnaiva śamaṃ nigacchati /
SaundĀ, 14, 13.2 putramāṃsāni khādetāṃ dampatī bhṛśaduḥkhitau //
SaundĀ, 15, 15.1 duḥkhitebhyo hi martyebhyo vyādhimṛtyujarādibhiḥ /
Agnipurāṇa
AgniPur, 6, 31.1 rudan rājāpi kauśalyā gṛhamāgāt suduḥkhitaḥ /
AgniPur, 6, 44.1 dṛṣṭvā saśokāṃ kaikeyīṃ nindayāmāsa duḥkhitaḥ /
AgniPur, 10, 10.2 rāvaṇaḥ kumbhakarṇaṃ ca bodhayāmāsa duḥkhitaḥ //
Amaruśataka
AmaruŚ, 1, 14.1 ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām /
AmaruŚ, 1, 55.1 śrutvā tanvyā niśīthe navaghanarasitaṃ viślathāṅkaṃ patitvā śayyāyāṃ bhūmipṛṣṭhe karataladhṛtayā duḥkhitālījanena /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 3.2 avāmyā garbhiṇī rūkṣaḥ kṣudhito nityaduḥkhitaḥ //
AHS, Utt., 33, 41.1 kurute vivṛtāṃ srastāṃ vātikīm iva duḥkhitām /
Bodhicaryāvatāra
BoCA, 3, 1.2 anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ //
BoCA, 4, 37.1 prakṛtimaraṇaduḥkhitāndhakārān raṇaśirasi praśamaṃ nihantumugrāḥ /
BoCA, 5, 81.2 guṇopakārikṣetre ca duḥkhite ca mahacchubham //
BoCA, 7, 13.2 mṛtyugrasto'marākāra hā duḥkhita vihanyase //
BoCA, 8, 74.1 daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ /
BoCA, 8, 129.1 ye kecid duḥkhitā loke sarve te svasukhecchayā /
BoCA, 8, 141.2 stūyate'yamahaṃ nindyo duḥkhito'hamayaṃ sukhī //
BoCA, 10, 41.1 mā kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 15.2 sukhasaṃvaraṇāyāsād viparītas tu duḥkhitaḥ //
Divyāvadāna
Divyāv, 7, 74.0 sa kathayati kauśika kiṃ duḥkhitajanasyāntarāyaṃ karoṣi yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena //
Divyāv, 7, 75.0 ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 136.0 so 'sya putro duḥkhito jātaḥ //
Divyāv, 7, 181.0 yāvadanyatamā nagarāvalambikā atīva duḥkhitā //
Harivaṃśa
HV, 8, 20.2 caraṇaḥ patatām eṣa taveti bhṛśaduḥkhitā //
HV, 13, 18.2 u mā iti niṣedhantī mātṛsnehena duḥkhitā //
Kirātārjunīya
Kir, 9, 30.2 sehire na kiraṇā himaraśmer duḥkhite manasi sarvam asahyam //
Kumārasaṃbhava
KumSaṃ, 4, 27.1 iti cainam uvāca duḥkhitā suhṛdaḥ paśya vasanta kiṃ sthitam /
Kāmasūtra
KāSū, 3, 5, 2.6 mahākuleṣu sāpatnakair bādhyamānā vidviṣṭā duḥkhitāḥ parityaktāśca dṛśyante /
Kūrmapurāṇa
KūPur, 1, 8, 2.1 tamomātrāvṛto brahmā tadāśocata duḥkhitaḥ /
KūPur, 1, 16, 14.1 tadantare 'ditirdevī devamātā suduḥkhitā /
KūPur, 1, 20, 14.2 sa hi rāmabhayād rājā vanaṃ prāpa suduḥkhitaḥ //
KūPur, 1, 20, 29.1 sa tasyā vacanaṃ śrutvā rājā duḥkhitamānasaḥ /
KūPur, 1, 27, 37.1 śītavarṣātapaistīvrais tatastā duḥkhitā bhṛśam /
KūPur, 2, 31, 102.2 hā hetyuktvā sanādaṃ sā pātālaṃ prāpa duḥkhitā //
KūPur, 2, 37, 85.2 praṇamya devaṃ brahmāṇaṃ pṛcchanti sma suduḥkhitāḥ //
Liṅgapurāṇa
LiPur, 1, 14, 2.2 sraṣṭukāmaḥ prajā brahmā cintayāmāsa duḥkhitaḥ //
LiPur, 1, 29, 26.2 prādurbhāvāndaśa prāpto duḥkhitaś ca sadā kṛtaḥ //
LiPur, 1, 39, 32.2 śītavarṣātapaistīvraistatastā duḥkhitā bhṛśam //
LiPur, 1, 40, 66.1 svānprāṇān anapekṣanto niṣkāruṇyāḥ suduḥkhitāḥ /
LiPur, 1, 40, 70.1 madhumāṃsairmūlaphalairvartayanti suduḥkhitāḥ /
LiPur, 1, 43, 12.1 aho balaṃ daivavidher vidhātuśceti duḥkhitaḥ /
LiPur, 1, 62, 7.1 alabdhvā sa piturdhīmānaṅkaṃ duḥkhitamānasaḥ /
LiPur, 1, 62, 25.2 piśāci samanuprāptā ruroda bhṛśaduḥkhitā //
LiPur, 1, 64, 5.2 arundhatyā saha muniḥ papāta bhuvi duḥkhitaḥ //
LiPur, 1, 64, 7.1 na taṃ vināhaṃ jīviṣye iti niścitya duḥkhitaḥ //
LiPur, 1, 64, 14.1 duḥkhitāpi paritrātuṃ śvaśuraṃ duḥkhitaṃ tadā /
LiPur, 1, 64, 14.1 duḥkhitāpi paritrātuṃ śvaśuraṃ duḥkhitaṃ tadā /
LiPur, 1, 64, 14.2 arundhatīṃ ca kalyāṇīṃ prārthayāmāsa duḥkhitām //
LiPur, 1, 64, 15.2 saṃjñāmavāpya cāliṅgya sā papāta suduḥkhitā //
LiPur, 1, 64, 25.1 hā putra putra putreti papāta ca suduḥkhitaḥ /
LiPur, 1, 64, 29.1 svodaraṃ duḥkhitā bhūmau lalāpa ca papāta ca /
LiPur, 1, 64, 59.2 śrutvā snuṣāmuvācedaṃ mā rodīr iti duḥkhitaḥ //
LiPur, 1, 65, 7.2 yamena tāḍitā sā tu chāyā vai duḥkhitābhavat //
LiPur, 1, 70, 262.2 tamomātrāvṛto brahmā tadā śokena duḥkhitaḥ //
LiPur, 1, 78, 24.1 bhavanti duḥkhitāḥ sarve nirdayā munisattamāḥ /
LiPur, 1, 107, 7.1 duḥkhitā vilalāpārtā smṛtvā nairdhanyamātmanaḥ /
LiPur, 1, 107, 11.1 duḥkhitā sā tadā prāha samprekṣyāghrāya mūrdhani /
LiPur, 2, 1, 31.2 niruddhamārgā viprāste gāne vṛtte tu duḥkhitāḥ //
LiPur, 2, 3, 37.2 kṣudhārtaśca tathā khinno yamamāha suduḥkhitaḥ //
LiPur, 2, 5, 119.1 tāvubhau muniśārdūlau dhikkṛtāvatiduḥkhitau /
LiPur, 2, 7, 18.2 na jihvā spandate tasya duḥkhito 'bhūddvijottamaḥ //
LiPur, 2, 7, 21.1 aitareyasya sā mātā duḥkhitā śokamūrchitā /
LiPur, 2, 8, 19.2 duḥkhito dhundhumūko 'sau dṛṣṭvā putram avasthitam //
Matsyapurāṇa
MPur, 13, 17.2 upagamyābravīddakṣaḥ praṇipatyātha duḥkhitaḥ //
MPur, 27, 29.2 bāhubhyāṃ sampariṣvajya duḥkhito vākyamabravīt //
MPur, 47, 171.1 kasya tvaṃ subhage kā vā duḥkhite mayi duḥkhitā /
MPur, 47, 171.1 kasya tvaṃ subhage kā vā duḥkhite mayi duḥkhitā /
MPur, 47, 256.2 parasparaṃ ca hatvā tu nirākrandāḥ suduḥkhitāḥ //
MPur, 103, 13.2 yathā vaiklavyamāpanno rudamānastu duḥkhitaḥ //
MPur, 132, 17.1 tato devaiśca samprokto yāsyāma iti duḥkhitaiḥ /
MPur, 133, 55.2 ujjahāra pitṝnārtānsuputra iva duḥkhitān //
MPur, 141, 71.2 tatrasthānāṃ tu teṣāṃ vai duḥkhitānām aśāyinām //
MPur, 144, 68.2 svānsvānprāṇānavekṣanto niṣkāruṇyāt suduḥkhitāḥ //
MPur, 144, 71.1 anāvṛṣṭihatāste vai vārttāmutsṛjya duḥkhitāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 9.2 īrṣyākrodhādisaṃmūḍhe loke sukhitaduḥkhite //
Suśrutasaṃhitā
Su, Ka., 4, 42.1 śūnāṅgaḥ prathame vege paśurdhyāyati duḥkhitaḥ /
Viṣṇupurāṇa
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 5, 36, 10.2 niḥsvādhyāyavaṣaṭkāraṃ maitreyāsītsuduḥkhitam //
ViPur, 5, 38, 29.1 tataḥ suduḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭamiti bruvan /
ViPur, 6, 1, 25.2 ātmānaṃ ghātayiṣyanti tadāvṛṣṭyādiduḥkhitāḥ //
ViPur, 6, 1, 38.2 godhūmānnayavānnāḍhyān deśān yāsyanti duḥkhitāḥ //
Viṣṇusmṛti
ViSmṛ, 3, 98.1 prajāsukhe sukhī rājā tadduḥkhe yaś ca duḥkhitaḥ /
ViSmṛ, 43, 45.1 evaṃ pātakinaḥ pāpam anubhūya suduḥkhitāḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 33.1, 1.1 tatra sarvaprāṇiṣu sukhasaṃbhogāpanneṣu maitrīṃ bhāvayet duḥkhiteṣu karuṇām puṇyātmakeṣu muditām apuṇyaśīleṣūpekṣām /
Śatakatraya
ŚTr, 1, 78.2 mānyān mānaya vidviṣo 'py anunaya prakhyāpaya praśrayaṃ kīrtiṃ pālaya duḥkhite kuru dayām etat satāṃ ceṣṭitam //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 46.2 yudhiṣṭhiraḥ kārayitvā muhūrtaṃ duḥkhito 'bhavat //
BhāgPur, 1, 13, 13.2 nāvedayat sakaruṇo duḥkhitān draṣṭum akṣamaḥ //
BhāgPur, 3, 5, 3.1 janasya kṛṣṇād vimukhasya daivād adharmaśīlasya suduḥkhitasya /
BhāgPur, 3, 14, 49.1 alampaṭaḥ śīladharo guṇākaro hṛṣṭaḥ pararddhyā vyathito duḥkhiteṣu /
BhāgPur, 4, 26, 9.2 viplavo 'bhūdduḥkhitānāṃ duḥsahaḥ karuṇātmanām //
BhāgPur, 11, 7, 65.2 tān abhyadhāvat krośantī krośato bhṛśaduḥkhitā //
BhāgPur, 11, 17, 57.2 anāthā mām ṛte dīnāḥ kathaṃ jīvanti duḥkhitāḥ //
Bhāratamañjarī
BhāMañj, 1, 16.1 vaicitravīryaḥ putreṣu hateṣu bhṛśaduḥkhitaḥ /
BhāMañj, 1, 313.1 yāte tato narapatau devayānīṃ suduḥkhitām /
BhāMañj, 1, 749.2 lākṣāghṛtaśilāmodaśaṅkite duḥkhite jane //
BhāMañj, 1, 865.1 prāptaṃ tadvijito nidrāṃ na lebhe duḥkhito hyaham /
BhāMañj, 5, 77.1 preyasyā viṣamastho 'sau dṛṣṭo niḥśvasya duḥkhitaḥ /
BhāMañj, 5, 146.2 na duḥkhito 'pi saṃtāpaṃ bhajate yaḥ sa paṇḍitaḥ //
BhāMañj, 5, 431.1 ityuktvā kauśike yāte gālavaṃ bhṛśaduḥkhitam /
BhāMañj, 6, 317.2 papraccha pāṇḍuputrāṇāṃ duḥkhito jayakāraṇam //
BhāMañj, 6, 436.2 jagāda rājakaṃ dṛṣṭvā bhinnaṃ bhīṣmeṇa duḥkhitaḥ //
BhāMañj, 7, 4.1 tato bhīṣme hate rājankuravo bhṛśaduḥkhitāḥ /
BhāMañj, 7, 687.1 tamūce nindayanpārtho haiḍimbavadhaduḥkhitaḥ /
BhāMañj, 8, 136.2 iti bruvāṇaṃ bībhatsuṃ moghasaṃkalpaduḥkhitaḥ //
BhāMañj, 13, 15.1 jñātavyaṃ brāhmaṇenaitadityuktastena duḥkhitaḥ /
BhāMañj, 13, 409.2 janmāntarakṛtaiḥ puṇyairjātaṃ sasmāra duḥkhitaḥ //
BhāMañj, 13, 559.3 pratikṛtya nikāreṇa duḥkhitā gantumudyayau //
BhāMañj, 13, 946.2 nijaṃ jagrāha pāṇibhyāṃ nindantī janma duḥkhitā //
BhāMañj, 13, 1094.2 iti sādhāraṇair doṣair bhūbhujāmeva duḥkhitā //
BhāMañj, 13, 1433.1 tayā niveditāṃ jātiṃ nijāṃ jñātvā sa duḥkhitaḥ /
BhāMañj, 13, 1481.1 tacchrutvā duḥkhito 'bhyetya gurave sa nyavedayat /
BhāMañj, 16, 45.2 puruṣānugataṃ sarvamityūce duḥkhito janaḥ //
BhāMañj, 17, 6.1 agnīnutsṛjya salile paurānāśvāsya duḥkhitān /
Garuḍapurāṇa
GarPur, 1, 65, 114.1 vāmāvartaṃ nimnamalpaṃ duḥkhitānāṃ ca guhyakam /
GarPur, 1, 132, 11.2 gaṅgātaḥ sa ca utthāya vanaṃ babhrāma duḥkhitaḥ //
GarPur, 1, 132, 16.2 vīraṃ ca duḥkhitaṃ natvā rātrau supto yathāsukham //
Hitopadeśa
Hitop, 1, 25.3 parabhāgyopajīvī ca ṣaḍ ete nityaduḥkhitāḥ //
Hitop, 2, 110.11 āditsuś ca maṇiṃ sādhuḥ svadoṣād duḥkhitā ime //
Hitop, 2, 111.24 atha duḥkhito 'haṃ parivrajitaḥ pṛthivīṃ paribhrāmyann imāṃ nagarīm anuprāptaḥ /
Hitop, 3, 102.19 sthitasyārdhaṃ duḥkhitebhyaḥ /
Hitop, 4, 92.2 duḥkhito 'pi cared dharmaṃ yatra kutrāśrame rataḥ /
Kathāsaritsāgara
KSS, 1, 1, 47.1 ekāntasukhino devā manuṣyā nityaduḥkhitāḥ /
KSS, 1, 3, 8.1 tatra cādhītavidyāste trayo 'pyānāthyaduḥkhitāḥ /
KSS, 1, 6, 91.1 tataḥ kadācid rājyārhaputrāsadbhāvaduḥkhitam /
KSS, 1, 6, 152.1 sāpi taṃ duḥkhitāvocatsaṃkaṭe 'smiṃstava prabho /
KSS, 3, 2, 54.1 yaugandharāyaṇādīnāṃ na caiṣāmatiduḥkhitā /
KSS, 3, 4, 290.1 rājaputrī ca sā prātastadadarśanaduḥkhitā /
KSS, 3, 5, 19.1 tataś ca tasya sā bhāryā duḥkhadāridryaduḥkhitā /
KSS, 4, 1, 65.1 tatrāha rājaputraṃ taṃ mātā duḥkhitamānasā /
KSS, 4, 2, 210.1 iti tasya vacaḥ śrutvā śaṅkhacūḍasya duḥkhitaḥ /
KSS, 5, 2, 218.2 tādṛśā tatpravāsena pitarau tatra duḥkhitau //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 5.1 ātmanānātve hi kaścit duḥkhitaḥ kaścit sukhita iti bhogavaicitryam upapannaṃ nānyathā //
Narmamālā
KṣNarm, 1, 9.2 duḥkhito dīrghavairāgyastadgehagaṇanāpatiḥ //
KṣNarm, 3, 92.2 tūrṇaṃ prayāte niḥśvasya niyogī duḥkhito 'vadat //
Skandapurāṇa
SkPur, 8, 7.2 svarbhānunā hṛtaḥ somastataste duḥkhitābhavan //
SkPur, 11, 10.2 duḥkhitāḥ kena mokṣaśca yuṣmākaṃ bhavitānaghāḥ //
SkPur, 11, 27.3 niṣedhayantī hyu meti mātṛsnehena duḥkhitā //
SkPur, 12, 34.1 śocāmi na svakaṃ dehaṃ grāhagrasto 'pi duḥkhitaḥ /
SkPur, 15, 8.1 patnī tu karuṇaṃ tasya vilalāpa suduḥkhitā /
SkPur, 15, 9.2 ūcatustāṃ samālokya samāśvāsya ca duḥkhitām //
SkPur, 19, 18.1 saivamuktā tu taṃ gatvā vasiṣṭhaṃ prāha duḥkhitā /
SkPur, 20, 51.2 tataḥ sa śokasaṃtapto nyapatadbhuvi duḥkhitaḥ /
SkPur, 20, 52.2 nandyāgāttamathāpaśyatpitaraṃ duḥkhitaṃ bhṛśam //
Śukasaptati
Śusa, 1, 2.9 kumārgacāriṇaṃ taṃ kuputraṃ dṛṣṭvā tatpitā haridattaḥ sapatnīkaḥ atīva duḥkhitaḥ saṃjātaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 11.1 bhāreṇa duḥkhito'tyantaṃ dṛṣṭvādhastāt tapovane /
GokPurS, 4, 41.1 kāraṇaṃ cātra rājarṣiś cintayāmāsa duḥkhitaḥ /
GokPurS, 6, 3.2 iti śrutvātha tadvākyaṃ dampatī duḥkhitau bhṛśam //
GokPurS, 6, 6.1 dṛṣṭvā nanandatuḥ putraṃ duḥkhitau ca babhūvatuḥ /
GokPurS, 6, 6.2 duḥkhitau pitarau dṛṣṭvā papraccha sa kutūhalāt //
GokPurS, 6, 8.2 tac chrutvāvāṃ hṛdi hatau vajreṇeva suduḥkhitau //
GokPurS, 6, 9.2 āvāṃ tad anusaṃsmṛtya duḥkhitau svaḥ sutādhunā //
GokPurS, 11, 29.1 nirjitā dharmaputrais tu satyādyair duḥkhitā bhṛśam /
GokPurS, 11, 35.3 vindhyena nirjito meru putrābhyāṃ saha duḥkhitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 18.1 kaṃdairmūlaiḥ phalairvāpi vartayante suduḥkhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 15.2 pañcatvam anuyāsyāmi tvadvihīnādya duḥkhitā //
SkPur (Rkh), Revākhaṇḍa, 56, 129.1 tenāhaṃ duḥkhito bhadre dāridryam anivartikam /
SkPur (Rkh), Revākhaṇḍa, 90, 22.2 tena devagaṇāḥ sarve duḥkhitā dānavena ca //
SkPur (Rkh), Revākhaṇḍa, 90, 26.2 kṣīrodaṃ prasthitāḥ sarve duḥkhitāstena vairiṇā //
SkPur (Rkh), Revākhaṇḍa, 170, 2.1 gatā rājagṛhe sarvāḥ kathayanti suduḥkhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 4.1 tāsāṃ tadvacanaṃ śrutvā devapannaḥ suduḥkhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 6.1 tasya rājñastu duḥkhena duḥkhito nāgaro janaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 23.1 ṛṣīṇāṃ vacanaṃ śrutvā śāṇḍilī duḥkhitābravīt /
SkPur (Rkh), Revākhaṇḍa, 172, 53.1 durbhagā duḥkhitā vandhyā daridrā ca mṛtaprajā /