Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 14, 18.1 sukhārthamaśubhaṃ kṛtvā ya ete bhṛśaduḥkhitāḥ /
Mahābhārata
MBh, 1, 7, 13.2 vināgninā prajāḥ sarvāstata āsan suduḥkhitāḥ //
MBh, 1, 40, 1.3 vivarṇavadanāḥ sarve rurudur bhṛśaduḥkhitāḥ //
MBh, 1, 91, 10.4 kimarthaṃ manujā bhūmau nipatiṣyanti duḥkhitāḥ //
MBh, 1, 101, 14.3 duḥkhitā ṛṣayastatra āśramasthāśca taṃ tadā //
MBh, 1, 118, 27.2 sarvaśaḥ kauravāścaiva prāṇadan bhṛśaduḥkhitāḥ /
MBh, 1, 135, 20.2 atuṣṭāstuṣṭavad rājann ūṣuḥ paramaduḥkhitāḥ //
MBh, 1, 136, 15.1 pāṇḍavāścāpi te rājan mātrā saha suduḥkhitāḥ /
MBh, 1, 209, 12.3 acintayāmopasṛtya tasmād deśāt suduḥkhitāḥ //
MBh, 1, 221, 1.2 tataḥ prajvalite śukre śārṅgakāste suduḥkhitāḥ /
MBh, 3, 2, 2.2 phalamūlāmiṣāhārā vanaṃ yāsyāma duḥkhitāḥ //
MBh, 3, 10, 21.2 pāṇḍoḥ pañcaiva lakṣyante te 'pi mandāḥ suduḥkhitāḥ //
MBh, 3, 13, 86.1 śrāntāḥ prasuptās tatreme mātrā saha suduḥkhitāḥ /
MBh, 3, 13, 104.1 evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ /
MBh, 3, 49, 3.3 dhanaṃjayaṃ śocamānāḥ sāśrukaṇṭhāḥ suduḥkhitāḥ //
MBh, 3, 49, 4.2 dhanaṃjayaviyogācca rājyanāśācca duḥkhitāḥ //
MBh, 3, 118, 19.2 anarhatīṃ draupadīṃ cāpi dṛṣṭvā suduḥkhitāścukruśur ārtanādam //
MBh, 3, 237, 4.3 uccair ākāśamārgeṇa hriyāmas taiḥ suduḥkhitāḥ //
MBh, 3, 266, 44.2 timinakrajhaṣāvāsaṃ cintayantaḥ suduḥkhitāḥ //
MBh, 4, 11, 13.2 ajñātacaryāṃ vyacaran samāhitāḥ samudranemīpatayo 'tiduḥkhitāḥ //
MBh, 5, 50, 54.2 sukhe bhavanti sukhinastathā duḥkhena duḥkhitāḥ //
MBh, 8, 68, 36.1 vadhena karṇasya suduḥkhitās te hā karṇa hā karṇa iti bruvāṇāḥ /
MBh, 9, 41, 38.2 sarasvatīṃ tathā dṛṣṭvā babhūvur bhṛśaduḥkhitāḥ //
MBh, 9, 46, 17.2 anveṣanta tadā naṣṭaṃ jvalanaṃ bhṛśaduḥkhitāḥ //
MBh, 12, 88, 23.2 evaṃ na saṃprakupyante janāḥ sukhitaduḥkhitāḥ //
MBh, 12, 149, 2.1 duḥkhitāḥ kecid ādāya bālam aprāptayauvanam /
MBh, 12, 149, 54.2 utsṛjyeha prayātā vai bāndhavā bhṛśaduḥkhitāḥ //
MBh, 12, 149, 107.2 te pratyūcur idaṃ vākyaṃ duḥkhitāḥ praṇatāḥ sthitāḥ //
MBh, 12, 149, 114.2 prasādaṃ śaṃkarāt prāpya duḥkhitāḥ sukham āpnuvan //
MBh, 12, 173, 22.1 jātyaivaike sukhatarāḥ santyanye bhṛśaduḥkhitāḥ /
MBh, 12, 185, 12.2 sukhitā duḥkhitāḥ kecinnirdhanā dhanino 'pare //
MBh, 12, 211, 44.1 evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ /
MBh, 12, 346, 1.3 nirāhāreṇa vasatā duḥkhitāste bhujaṃgamāḥ //
MBh, 13, 142, 3.1 ubhau lokau hṛtau matvā te devā duḥkhitābhavan /
MBh, 15, 7, 8.1 vidurādayaśca te sarve rurudur duḥkhitā bhṛśam /
MBh, 15, 29, 1.3 smaranto mātaraṃ vīrā babhūvur bhṛśaduḥkhitāḥ //
Manusmṛti
ManuS, 9, 285.2 duḥkhitā yatra dṛśyeran vikṛtāḥ pāpakāriṇaḥ //
Rāmāyaṇa
Rām, Ay, 34, 30.1 amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama /
Rām, Ay, 35, 18.2 bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ //
Rām, Ay, 41, 30.2 ālokam api rāmasya na paśyanti sma duḥkhitāḥ //
Rām, Ār, 56, 16.1 duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ /
Rām, Ki, 54, 17.2 nayanebhyaḥ pramumucur uṣṇaṃ vai vāri duḥkhitāḥ //
Bodhicaryāvatāra
BoCA, 3, 1.2 anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ //
BoCA, 8, 74.1 daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ /
BoCA, 8, 129.1 ye kecid duḥkhitā loke sarve te svasukhecchayā /
Kūrmapurāṇa
KūPur, 2, 37, 85.2 praṇamya devaṃ brahmāṇaṃ pṛcchanti sma suduḥkhitāḥ //
Liṅgapurāṇa
LiPur, 1, 40, 66.1 svānprāṇān anapekṣanto niṣkāruṇyāḥ suduḥkhitāḥ /
LiPur, 1, 40, 70.1 madhumāṃsairmūlaphalairvartayanti suduḥkhitāḥ /
LiPur, 1, 78, 24.1 bhavanti duḥkhitāḥ sarve nirdayā munisattamāḥ /
LiPur, 2, 1, 31.2 niruddhamārgā viprāste gāne vṛtte tu duḥkhitāḥ //
Matsyapurāṇa
MPur, 47, 256.2 parasparaṃ ca hatvā tu nirākrandāḥ suduḥkhitāḥ //
MPur, 144, 68.2 svānsvānprāṇānavekṣanto niṣkāruṇyāt suduḥkhitāḥ //
MPur, 144, 71.1 anāvṛṣṭihatāste vai vārttāmutsṛjya duḥkhitāḥ /
Viṣṇupurāṇa
ViPur, 6, 1, 25.2 ātmānaṃ ghātayiṣyanti tadāvṛṣṭyādiduḥkhitāḥ //
ViPur, 6, 1, 38.2 godhūmānnayavānnāḍhyān deśān yāsyanti duḥkhitāḥ //
Viṣṇusmṛti
ViSmṛ, 43, 45.1 evaṃ pātakinaḥ pāpam anubhūya suduḥkhitāḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 17, 57.2 anāthā mām ṛte dīnāḥ kathaṃ jīvanti duḥkhitāḥ //
Bhāratamañjarī
BhāMañj, 7, 4.1 tato bhīṣme hate rājankuravo bhṛśaduḥkhitāḥ /
Hitopadeśa
Hitop, 1, 25.3 parabhāgyopajīvī ca ṣaḍ ete nityaduḥkhitāḥ //
Hitop, 2, 110.11 āditsuś ca maṇiṃ sādhuḥ svadoṣād duḥkhitā ime //
Kathāsaritsāgara
KSS, 1, 1, 47.1 ekāntasukhino devā manuṣyā nityaduḥkhitāḥ /
KSS, 1, 3, 8.1 tatra cādhītavidyāste trayo 'pyānāthyaduḥkhitāḥ /
Skandapurāṇa
SkPur, 8, 7.2 svarbhānunā hṛtaḥ somastataste duḥkhitābhavan //
SkPur, 11, 10.2 duḥkhitāḥ kena mokṣaśca yuṣmākaṃ bhavitānaghāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 18.1 kaṃdairmūlaiḥ phalairvāpi vartayante suduḥkhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 22.2 tena devagaṇāḥ sarve duḥkhitā dānavena ca //
SkPur (Rkh), Revākhaṇḍa, 90, 26.2 kṣīrodaṃ prasthitāḥ sarve duḥkhitāstena vairiṇā //