Occurrences

Mahābhārata
Rāmāyaṇa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 1, 37.3 cakrur ārtasvaraṃ ghoraṃ hā rājann iti duḥkhitāḥ //
MBh, 3, 127, 7.1 tatas tā mātaraḥ sarvāḥ prākrośan bhṛśaduḥkhitāḥ /
MBh, 3, 170, 56.1 prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ /
MBh, 7, 55, 33.1 tāḥ prakāmaṃ ruditvā ca vilapya ca suduḥkhitāḥ /
MBh, 11, 16, 44.2 kurustriyo 'bhigacchanti tena tenaiva duḥkhitāḥ //
MBh, 11, 16, 51.2 apaśyantyo paraṃ tatra nedam asyeti duḥkhitāḥ //
MBh, 11, 25, 17.1 etāstu drupadaṃ vṛddhaṃ snuṣā bhāryāśca duḥkhitāḥ /
MBh, 11, 27, 3.2 udakaṃ cakrire sarvā rudantyo bhṛśaduḥkhitāḥ /
MBh, 15, 7, 10.1 itarāstu striyaḥ sarvāḥ kuntyā saha suduḥkhitāḥ /
Rāmāyaṇa
Rām, Ay, 59, 14.2 bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat //
Kāmasūtra
KāSū, 3, 5, 2.6 mahākuleṣu sāpatnakair bādhyamānā vidviṣṭā duḥkhitāḥ parityaktāśca dṛśyante /
Kūrmapurāṇa
KūPur, 1, 27, 37.1 śītavarṣātapaistīvrais tatastā duḥkhitā bhṛśam /
Liṅgapurāṇa
LiPur, 1, 39, 32.2 śītavarṣātapaistīvraistatastā duḥkhitā bhṛśam //
Viṣṇupurāṇa
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 2.1 gatā rājagṛhe sarvāḥ kathayanti suduḥkhitāḥ /