Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Nāṭyaśāstravivṛti
Spandakārikā
Spandakārikānirṇaya
Śivasūtravārtika
Śukasaptati
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
Mahābhārata
MBh, 12, 16, 15.1 sa tvaṃ na duḥkhī duḥkhasya na sukhī ca sukhasya ca /
MBh, 12, 16, 15.2 na duḥkhī sukhajātasya na sukhī duḥkhajasya vā //
MBh, 12, 197, 9.1 prasṛtair indriyair duḥkhī tair eva niyataiḥ sukhī /
MBh, 13, 18, 18.2 prajñayā rahito duḥkhī nityaṃ bhīto vanecaraḥ /
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /
MBh, 14, 12, 6.1 sa tvaṃ na duḥkhī duḥkhasya na sukhī susukhasya vā /
MBh, 15, 23, 5.2 punar vane na duḥkhī syā iti coddharṣaṇaṃ kṛtam //
Rāmāyaṇa
Rām, Ay, 26, 18.2 netum arhasi kākutstha samānasukhaduḥkhinīm //
Abhidharmakośa
AbhidhKo, 2, 18.2 saumanasyī ca duḥkhī tu saptabhiḥ strīndriyādimān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 38, 10.1 srastapucchahanuskandhaḥ śiroduḥkhī natānanaḥ /
Bodhicaryāvatāra
BoCA, 7, 27.1 na duḥkhī tyaktapāpatvātpaṇḍitatvān na durmanāḥ /
BoCA, 8, 106.2 ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt //
BoCA, 9, 45.1 śāsanaṃ bhikṣutāmūlaṃ bhikṣutaiva ca duḥkhitā /
BoCA, 9, 53.2 mohena duḥkhināmarthe śūnyatāyā idaṃ phalam //
Harivaṃśa
HV, 10, 32.2 patnyā cānugato duḥkhī vane prāṇān avāsṛjat //
Harṣacarita
Harṣacarita, 1, 58.1 vinodayiṣyati cāsmadvirahaduḥkhitām //
Kūrmapurāṇa
KūPur, 2, 2, 14.1 ahaṃkartā sukhī duḥkhī kṛśaḥ sthūleti yā matiḥ /
Liṅgapurāṇa
LiPur, 1, 75, 28.2 duḥkhī ca bhogaṃ duḥkhaṃ ca nānubhūtaṃ vicārataḥ //
LiPur, 1, 86, 23.2 duḥkhenaikena vai duḥkhaṃ praśāmyatīha duḥkhinaḥ //
Matsyapurāṇa
MPur, 63, 27.1 navārbudasahasraṃ tu na duḥkhī jāyate naraḥ /
MPur, 75, 13.2 so'pīndralokamāpnoti na duḥkhī jāyate kvacit //
MPur, 160, 27.2 nābhūt kaścit tadā duḥkhī narakeṣvapi pāpakṛt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 9, 144.0 tatra yadyātmānaṃ pīḍayati tenehaiva loke duḥkhī bhavati //
PABh zu PāśupSūtra, 5, 34, 23.0 tatra yadyātmānaṃ pīḍayati tena ihaiva loke duḥkhī bhavati //
Saṃvitsiddhi
SaṃSi, 1, 54.1 ajñatvasarvaveditvaduḥkhitvasukhitādike /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.19 manuṣyeṣu raja utkaṭaṃ bhavati sattvatamasī udāsīne tena te 'tyantaduḥkhinaḥ /
SKBh zu SāṃKār, 18.2, 1.12 anyo rājaso duḥkhī /
Viṣṇupurāṇa
ViPur, 3, 11, 71.1 tataḥ suvāsinīduḥkhigarbhiṇīvṛddhabālakān /
ViPur, 4, 2, 87.2 yathā hi bhūyaḥ parihīnadoṣo janasya duḥkhair bhavitā na duḥkhī //
ViPur, 5, 38, 37.2 dṛḍhāśābhaṅgaduḥkhīva bhraṣṭacchāyo 'si sāmpratam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 3.1 āyāsāt sakalo duḥkhī nainaṃ jānāti kaścana /
Aṣṭāvakragīta, 18, 96.1 na sukhī na ca vā duḥkhī na virakto na saṅgavān /
Bhāratamañjarī
BhāMañj, 11, 88.2 durbhikṣavyañjako duḥkhī vijane vicariṣyasi //
BhāMañj, 13, 83.2 adhomukhānāṃ śvasatāṃ niṣphalārambhaduḥkhinām //
BhāMañj, 13, 947.2 yogyā bandhuviyuktānāṃ na sahe duḥkhināṃ giraḥ //
BhāMañj, 13, 1691.1 evametatpriyāḥ prāṇā duḥkhināmapi dehinām /
BhāMañj, 14, 8.1 duḥkhibhyo hi palāyante dhairyāyattā vibhūtayaḥ /
Garuḍapurāṇa
GarPur, 1, 63, 7.1 sthūlaliṅgo daridraḥ syād duḥkhyekavṛṣṇī bhavet /
GarPur, 1, 65, 57.1 bhūpānāmamalaṃ ślakṣṇaṃ viparītaṃ ca duḥkhinām /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 139.0 svagatatvena hi pratītau karuṇe duḥkhitvaṃ syāt //
Spandakārikā
SpandaKār, 1, 4.1 ahaṃ sukhī ca duḥkhī ca raktaścetyādisaṃvidaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 33.1, 4.0 ahaṃ sukhīti duḥkhīti lokavan na tv ahaṃtayā //
Śukasaptati
Śusa, 1, 2.16 pitroste duḥkhinorduḥkhātpatatyaśrucayo bhuvi /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 60.2 klībo duḥkhī ca kuṣṭhī ca sapta janmāni vai naraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 29.1 nāsti rakṣāpradaḥ kaścitsvargalokasya duḥkhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 134.2 putrotpattau ca hṛṣyanti vipattau yānti duḥkhitām //
SkPur (Rkh), Revākhaṇḍa, 198, 95.1 na sā syādduḥkhinī jātu matprabhāvānnarottama /