Occurrences

Nibandhasaṃgraha

Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 dhātugrahaṇamiti svabhāvena asaṃkīrṇaṃ kecid atisvinne saṃkhyā jijñāsyaṃ ke ādibalapravṛttā āyuṣkaraṃ icchādveṣabhedair śārīrāṇāṃ yādṛgdravyeṇa anye yatra khalu ambudheriva tadvarṣād tadadhikṛtyeti svabalaguṇotkarṣāditi kutaḥ eteṣāṃ trīṇi kutaḥ aṇunā kuta bhūmyādīnām puṣpamukulastha āpyo'pi tena āpo'tra asaṃhataṃ tathā upayuyukṣuḥ talliṅgatvāditi aṅgamarda ke dvādaśarātramiti sā tānyeva dukūletyādi //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 skandatvāt adhimanthaḥ anuttānaṃ dvitīyaṃ paricchedo anye doṣaprastāve ye kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti rasasya paruṣam raktaṃ samāḥ asmin tatra hṛtadoṣaḥ yathāhi rasajānabhidhāya ke saṃyogaṃ uttaratra bhūjalānalānilākāśānāṃ tatra dukūle yadītyādi //
NiSaṃ zu Su, Utt., 1, 8.1, 7.0 ityanenādhogāmitvam ārtavasya saukṣmyānnābhivyajyata dukūlaṃ prasūyata balavadekaṃ tatparimāṇam skandagrahaprabhṛtayaḥ //