Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 9.1 khalve vimardya gandhena dugdhena saha pāradam /
RCūM, 4, 44.2 rūpikādugdhasampiṣṭaśilayā parilepitam //
RCūM, 4, 54.2 triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //
RCūM, 5, 59.1 khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /
RCūM, 5, 106.2 samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //
RCūM, 5, 114.2 samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //
RCūM, 9, 18.1 eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu /
RCūM, 10, 17.1 triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ /
RCūM, 10, 34.1 saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam /
RCūM, 11, 12.2 sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca //
RCūM, 11, 14.2 dugdhe nipatito gandho galitvā pariśudhyati //
RCūM, 11, 41.1 pattrālakaṃ raverdugdhairdinamekaṃ vimardayet /
RCūM, 11, 88.1 gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /
RCūM, 12, 54.2 vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā //
RCūM, 12, 59.1 dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ /
RCūM, 13, 45.1 sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ /
RCūM, 13, 47.2 tatas trikoṇagaṇḍīradugdhair gandhakasaṃyutaiḥ //
RCūM, 14, 20.2 snugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ //
RCūM, 14, 93.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
RCūM, 14, 136.1 satālenārkadugdhena liptvā vaṅgadalānyatha /