Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ bhavati tadidaṃ lakṣaṇoktaṃ nacānyat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 10.0 arkadugdhena tadvadeva pracāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 11.0 aparamapi śilāgandhārkadugdhāktā ityādi sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 13.1 melayenmāhiṣaiḥ pañcadugdhādiśakṛdantakaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 20.0 godugdhair ityādibahuvacanāntaiḥ kṛtvā bahuvāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārgaḥ prasiddhaḥ tasya bījāni jalena piṣṭvā sampuṭākārā mūṣā kāryā tatsampuṭamadhye sūtaṃ pāradaṃ malayūdugdhamardanaṃ kṛtvā nyased dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 1.0 kāṣṭhodumbarikādugdhairiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 3.0 taddugdhaghṛṣṭahiṅgośceti kāṣṭhoḍumbarikādugdhenaiva hiṅguṃ plāvya tena mūṣāṃ kṛtvā tanmadhye rasaṃ melayitvā sarvaṃ golakaṃ kṛtvā paścānmṛṇmayamūṣāyām andhayet avarodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 3.0 taddugdhaghṛṣṭahiṅgośceti kāṣṭhoḍumbarikādugdhenaiva hiṅguṃ plāvya tena mūṣāṃ kṛtvā tanmadhye rasaṃ melayitvā sarvaṃ golakaṃ kṛtvā paścānmṛṇmayamūṣāyām andhayet avarodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 9.0 paścāt tadrasaṃ śarāvābhyantarāt saṃgṛhya arkadugdhena dantīmūlasvarasena śyāmārasena ca saptadhā bhāvyaṃ saptadhā bhāvanā pratyekenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 4.0 svarṇakṣīrīparimāṇasamam etatsarvaṃ saṃcūrṇya godugdhena kṛtvā sādhayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.2 kathaṃ bhajet pratyahamasya yasya śālyodanaṃ dugdhamadhutrayaṃ ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 16.1 citrakair bhṛṅgarājaiśca vajrīdugdhaiśca mardayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //