Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 110.1 dhānyābhraṃ ravidugdhena mardayedyāmamātrakam /
ĀK, 1, 12, 37.1 dugdhāntaḥ prakṣipettāṃśca tatkṣīraṃ kṛṣṇatāṃ vrajet /
ĀK, 1, 15, 12.1 prabuddhe saghṛtaṃ dadyāddugdhānnaṃ śarkarānvitam /
ĀK, 1, 15, 100.2 sauvīradadhidugdhājyatakrakṣaudrairyathākramam //
ĀK, 1, 15, 256.1 jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye /
ĀK, 1, 15, 600.1 nāgavallīdalakṣaudraiḥ sadugdhairmṛduromakaiḥ /
ĀK, 1, 15, 611.2 godugdhena ca tanmūlaṃ rasaṃ dhātryāśca saṃmitam //
ĀK, 1, 16, 52.1 sūtaṃ gandhaṃ samaṃ mardyaṃ stanadugdhena yoṣitaḥ /
ĀK, 1, 16, 69.2 chāgīdugdhena saṃpeṣya lepanātkeśarañjanam //
ĀK, 1, 17, 25.2 madhvājyatailadugdhājyajalādyanyatamair yutam //
ĀK, 1, 20, 189.1 dugdhe dugdhaṃ ghṛte cājyamagnāvagnirjale jalam /
ĀK, 1, 20, 189.1 dugdhe dugdhaṃ ghṛte cājyamagnāvagnirjale jalam /
ĀK, 1, 25, 6.1 khalve vimardya gandhena dugdhena saha pāradam //
ĀK, 1, 25, 42.2 rūpikādugdhasampiṣṭaśilāyāṃ parilepitam //
ĀK, 1, 25, 52.2 triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //
ĀK, 1, 26, 57.2 khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ //
ĀK, 1, 26, 159.2 samaiḥ samā ca mūṣāmṛnmahiṣīdugdhasaṃyutā //
ĀK, 1, 26, 190.2 samāṃśastatsamastaṃ tu chāgīdugdhena mardayet //
ĀK, 2, 1, 22.2 karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //
ĀK, 2, 1, 60.2 tālakaṃ mardayeddugdhaiḥ sarpākṣyā vā kaṣāyakaiḥ //
ĀK, 2, 1, 62.2 dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā //
ĀK, 2, 1, 111.1 godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ /
ĀK, 2, 1, 158.1 viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam /
ĀK, 2, 1, 158.2 kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset //
ĀK, 2, 1, 158.2 kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset //
ĀK, 2, 1, 356.1 godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu /
ĀK, 2, 5, 66.3 pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
ĀK, 2, 6, 7.1 satālenārkadugdhena liptvā vaṅgadalānyatha /
ĀK, 2, 6, 21.1 nirguṇḍīmūlacūrṇena sārkadugdhena lepayet /
ĀK, 2, 8, 71.1 arkadugdhaiḥ samaṃ piṣṭvā tatkṛte golake kṣipet /
ĀK, 2, 8, 73.1 uttarāvāruṇīdugdhaistatkṛte golake kṣipet /
ĀK, 2, 9, 73.1 koraṇḍapatrachadanopamānaprasūnapatrā ca sadugdhakandā /
ĀK, 2, 9, 75.1 śaṇapuṣpadalākāradaśapuṣpā ca dugdhayuk /
ĀK, 2, 9, 89.2 uktā bodhilatā bodhipattradugdhena saṃyutā //
ĀK, 2, 9, 97.2 yā dugdhakandā vaṭapatrapatrā vicitraparṇoruphalā sudīrghā /
ĀK, 2, 10, 2.1 taddugdhaṃ hemakaṅkuṣṭhaṃ pulakaṃ recanaṃ tathā /