Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 2, 58.2 hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ //
RMañj, 3, 10.1 gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit /
RMañj, 3, 11.2 ekībhūtaṃ tato gandhaṃ dugdhamadhye parikṣipet //
RMañj, 3, 63.1 etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām /
RMañj, 3, 95.1 godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /
RMañj, 5, 26.2 lavaṇair vajradugdhena tāmrapatraṃ vilepayet //
RMañj, 5, 38.1 nāgavaṅgau ca galitau ravidugdhena secayet /
RMañj, 5, 48.1 vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet /
RMañj, 6, 8.1 ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet /
RMañj, 6, 80.2 gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //
RMañj, 6, 141.2 pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam //
RMañj, 6, 194.2 dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //
RMañj, 6, 282.2 śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam //
RMañj, 6, 294.2 godugdhadvipalenaiva madhurāhārasevinaḥ //
RMañj, 6, 332.1 raso vidyādharo nāma godugdhaṃ ca pibedanu /
RMañj, 6, 336.2 āragvadhaphalānmajjā vajrīdugdhena mardayet //
RMañj, 9, 16.1 tilagokṣurayoścūrṇaṃ chāgīdugdhena pācitam /
RMañj, 9, 43.2 sevanāllabhate putramṛtau dugdhānnabhojinī //
RMañj, 9, 44.1 bījāni mātuluṅgasya dugdhasvinnā sasarpiṣā /
RMañj, 9, 47.2 ṛtvante ghṛtadugdhābhyāṃ pītvā garbhamavāpnuyāt //