Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Kṛṣiparāśara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sūryaśatakaṭīkā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasasaṃketakalikā
Rasataraṅgiṇī
Yogaratnākara

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 13, 5.1 payasyādviniśāśreṣṭhāyaṣṭīdugdhaiśca ropayet /
Suśrutasaṃhitā
Su, Ka., 1, 64.2 tatra dugdhair gavādīnāṃ sarpiḥ sātiviṣaiḥ śṛtam //
Su, Utt., 52, 33.1 ghṛtaṃ pacedikṣurasāmbudugdhaiḥ kākolivarge ca saśarkaraṃ tat /
Garuḍapurāṇa
GarPur, 1, 1, 22.2 dugdhairmahauṣadhairviprāstena saṃjīvitāḥ prajāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 223.1 dadhibhiśca tathā dugdhairājyapāyasapānakaiḥ /
Rasaprakāśasudhākara
RPSudh, 6, 84.1 gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati /
Rasaratnasamuccaya
RRS, 3, 49.0 gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //
RRS, 3, 84.1 palālakaṃ raverdugdhairdinamekaṃ vimardayet /
RRS, 10, 86.2 eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu //
RRS, 13, 75.0 kvāthaṃ rāsnābṛhatyagnibalādugdhaiś ca pāyayet //
Rasaratnākara
RRĀ, R.kh., 5, 34.2 etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat //
RRĀ, R.kh., 6, 21.1 dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ /
RRĀ, R.kh., 7, 51.1 tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ /
RRĀ, V.kh., 3, 99.1 etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi /
RRĀ, V.kh., 3, 100.1 ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 130.2 vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam //
RRĀ, V.kh., 13, 48.1 dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā /
Rasendracintāmaṇi
RCint, 8, 246.2 balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //
Rasendracūḍāmaṇi
RCūM, 9, 18.1 eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu /
RCūM, 10, 34.1 saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam /
RCūM, 11, 41.1 pattrālakaṃ raverdugdhairdinamekaṃ vimardayet /
RCūM, 11, 88.1 gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /
RCūM, 13, 45.1 sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ /
RCūM, 13, 47.2 tatas trikoṇagaṇḍīradugdhair gandhakasaṃyutaiḥ //
Rasārṇava
RArṇ, 11, 89.1 snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 20.0 tā api payobhirdugdhaiḥ samucitasamayākṛṣṭasṛṣṭaiḥ prajānāṃ dattānandā bhavanti //
Ānandakanda
ĀK, 1, 15, 600.1 nāgavallīdalakṣaudraiḥ sadugdhairmṛduromakaiḥ /
ĀK, 2, 1, 60.2 tālakaṃ mardayeddugdhaiḥ sarpākṣyā vā kaṣāyakaiḥ //
ĀK, 2, 1, 62.2 dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā //
ĀK, 2, 1, 111.1 godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ /
ĀK, 2, 1, 158.2 kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset //
ĀK, 2, 1, 356.1 godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu /
ĀK, 2, 8, 71.1 arkadugdhaiḥ samaṃ piṣṭvā tatkṛte golake kṣipet /
ĀK, 2, 8, 73.1 uttarāvāruṇīdugdhaistatkṛte golake kṣipet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 93.1 godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet /
ŚdhSaṃh, 2, 12, 38.2 kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 20.0 godugdhair ityādibahuvacanāntaiḥ kṛtvā bahuvāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 1.0 kāṣṭhodumbarikādugdhairiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 16.1 citrakair bhṛṅgarājaiśca vajrīdugdhaiśca mardayet /
Bhāvaprakāśa
BhPr, 7, 3, 179.1 kākodumbarikādugdhai rasaṃ kiṃcid vimardayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
Rasasaṃketakalikā
RSK, 4, 119.2 snuhyarkadugdhaiḥ śrīkhaṇḍadvayapathyobhayārasaiḥ //
RSK, 5, 5.1 aṅkolāgnī ca gandhoṣaṇarasaviṣakaṃ pittabhājaṃ kramāt tatsāmudraṃ cārkadugdhaistribhiratha puṭitaṃ nimbutoyairvimardya /
Rasataraṅgiṇī
RTar, 2, 25.2 eṣāṃ dugdhaiḥ samākhyāto dugdhavargaḥ samāsataḥ //
Yogaratnākara
YRā, Dh., 31.1 vajrīdugdhaiḥ salavaṇaistāmrapatraṃ vilepayet /