Occurrences

Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Suśrutasaṃhitā
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Ānandakanda
Bhāvaprakāśa
Mugdhāvabodhinī
Rasasaṃketakalikā
Yogaratnākara

Kauśikasūtra
KauśS, 2, 3, 2.0 camase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvā madhv āsicyāśyati //
KauśS, 4, 2, 16.0 śaṅkudhānaṃ carmaṇyāsīnāya dugdhe saṃpātavantaṃ badhnāti //
KauśS, 4, 4, 14.0 lākṣāliṅgābhir dugdhe phāṇṭān pāyayati //
KauśS, 4, 11, 4.0 phālacamase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvādhyaṇḍe bṛhatīpalāśavidaryau vā pratinīya paidvam iva //
KauśS, 5, 4, 15.0 dugdhe phāṇṭāvadhijyam upastha ādhāya pibati //
KauśS, 13, 17, 2.0 tasyā eva gor dugdhe sthālīpākaṃ śrapayitvā //
Kātyāyanaśrautasūtra
KātyŚS, 5, 8, 18.0 abhimṛśyārdhāḥ piṣṭvā nivānyādugdhe sakṛnmathita ekaśalākayā manthaḥ //
Kāṭhakasaṃhitā
KS, 10, 11, 38.0 mārutaṃ praiyaṅgavaṃ caruṃ nirvapet pṛśnyā dugdhe sajātakāmaḥ //
KS, 12, 2, 35.0 pṛṣatyāḥ pṛṣadvatsāyā dugdhe bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 1, 22.0 marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odanam //
MS, 1, 10, 17, 40.0 abhivānyāyā gor dugdhe syāt //
MS, 2, 1, 8, 14.0 mārutaṃ caruṃ nirvapet payasi praiyaṅgavaṃ grāmakāmo vā paśukāmo vā pṛśnīnāṃ gavāṃ dugdhe //
MS, 2, 2, 4, 31.0 prājāpatyaṃ caruṃ nirvaped gārmutaṃ paśukāmaḥ pṛśnīnāṃ gavāṃ dugdhe pṛśnīnāṃ //
Taittirīyabrāhmaṇa
TB, 3, 1, 6, 2.7 savātyor dugdhe /
Taittirīyasaṃhitā
TS, 1, 8, 4, 3.1 marudbhyo gṛhamedhibhyaḥ sarvāsāṃ dugdhe sāyaṃ carum //
TS, 1, 8, 5, 3.1 pitṛbhyo 'gniṣvāttebhyo 'bhivānyāyai dugdhe mantham //
TS, 1, 8, 9, 27.1 maitrābārhaspatyam bhavati śvetāyai śvetavatsāyai dugdhe svayammūrte svayaṃmathita ājya āśvatthe pātre catuḥsraktau svayamavapannāyai śākhāyai //
TS, 2, 2, 11, 4.4 pṛśniyai dugdhe praiyaṃgavaṃ caruṃ nirvapen marudbhyo grāmakāmaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 7, 3, 3.0 agnaye 'nīkavate prātar aṣṭākapālo marudbhyaḥ sāṃtapanebhyo madhyandine carur marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odana indrasya niṣkāṣaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 20, 17.1 snugarkadugdhe ghanam āyasasthaṃ śalākayā tad vidadhīta lepam /
AHS, Utt., 16, 15.2 chāgadugdhe 'thavā dāharugrāgāśrunivartanī //
Daśakumāracarita
DKCar, 2, 2, 176.1 madanyatra ceyaṃ vaṇigbhyo vāramukhyābhyo vā dugdhe iti hi tadgatā pratītiḥ //
DKCar, 2, 2, 243.1 vaṇigbhyo vāramukhyābhyaśca dugdhe nānyebhya iti hi tadgatā pratītiḥ //
Suśrutasaṃhitā
Su, Utt., 47, 37.1 ikṣvākudhāmārgavavṛkṣakāṇi kākāhvayodumbarikāśca dugdhe /
Garuḍapurāṇa
GarPur, 1, 69, 36.2 dugdhe tataḥ payasi taṃ vipacetsudhāyāṃ pakvaṃ tato 'pi payasā śucicikraṇena //
Rasamañjarī
RMañj, 3, 10.1 gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit /
Rasaprakāśasudhākara
RPSudh, 5, 15.2 varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca /
RPSudh, 13, 7.2 godugdhe śodhanīyaṃ ca bhāgamekaṃ prakalpayet //
Rasaratnasamuccaya
RRS, 2, 17.1 triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ /
RRS, 3, 27.1 dugdhe nipatito gandho galitaḥ pariśudhyati /
RRS, 14, 6.1 gandhakaṃ śodhayeddugdhe rasakaṃ naravāriṇā /
RRS, 15, 30.2 māsādākṛṣya tāṃ piṣṭīṃ gavyadugdhe vinikṣipet //
Rasaratnākara
RRĀ, R.kh., 6, 19.1 taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /
RRĀ, R.kh., 10, 47.1 kṣiptaṃ dugdhe viṣaṃ vaidyo jānīyāt kramaśo yadi /
Rasendracintāmaṇi
RCint, 6, 6.2 saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā //
RCint, 8, 42.2 yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //
RCint, 8, 166.1 nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu /
Rasendracūḍāmaṇi
RCūM, 10, 17.1 triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ /
RCūM, 11, 14.2 dugdhe nipatito gandho galitvā pariśudhyati //
Rasendrasārasaṃgraha
RSS, 1, 202.1 mūtrāranālataileṣu godugdhe kadalīrase /
Rasādhyāya
RAdhy, 1, 15.2 yādṛśā ca tarā dugdhe tadrūpe dve kapālike //
RAdhy, 1, 380.1 tato dugdhe gavādīnāṃ svedayettatkrameṇa ca /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 16.2, 6.0 dugdhe kvathite sati yādṛśī tarā upari bhavati //
RAdhyṬ zu RAdhy, 320.2, 1.0 ihāmukhā ulyāmūlāni tvaksaṃyuktānyeva samānīya teṣāṃ śrīkhaṇḍaśeṣādha kṣiptvā sā mūṣāgniṣṭake muktvāgninā dhmātvā thoharadugdhe ḍhālanīyā //
Ānandakanda
ĀK, 1, 20, 189.1 dugdhe dugdhaṃ ghṛte cājyamagnāvagnirjale jalam /
ĀK, 2, 1, 158.1 viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam /
ĀK, 2, 1, 158.2 kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset //
Bhāvaprakāśa
BhPr, 7, 3, 74.2 tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //
Mugdhāvabodhinī
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
Rasasaṃketakalikā
RSK, 3, 1.1 gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu /
Yogaratnākara
YRā, Dh., 107.1 nāgo druto'gnisaṃyogādravidugdhe nipātitaḥ /
YRā, Dh., 119.3 triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ //
YRā, Dh., 349.1 godugdhe triphalākvāthe bhṛṅgadrāve samāṃśake /
YRā, Dh., 371.1 ṭaṅkaṇe vā gavāṃ dugdhe pācayed ghaṭikādvayam /
YRā, Dh., 380.1 hayārir viṣavacchodhyo godugdhe dolakena tu /
YRā, Dh., 385.1 jaipālaṃ nistuṣaṃ kṛtvā dugdhe dolāyutaṃ pacet /