Occurrences

Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Kauṣītakibrāhmaṇa
KauṣB, 4, 10, 8.0 api vāgnihotrīm eva navān ādayitvā tasyai dugdhena sāyaṃ prātar agnihotraṃ juhuyād ubhayasyāptyai //
Kāṭhakagṛhyasūtra
KāṭhGS, 65, 6.0 piṇḍapitṛyajñāvṛtā pūrvāsu tisṛṣu nidhāya majjānam upaninīya dugdhenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavadbhya ity uktvā tṛpyantu bhavanta ity uktvā //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 31.1 śītabudhnaṃ dadhnātanakti dvayor ekasyā vā dugdhena pūrvedyur nihitena //
VārŚS, 3, 2, 7, 56.1 abhiroti saṃskṛtām anvahaṃ parīto ṣiñcatā sutam iti payasā pariṣiñcaty ekasyā dugdhena prathamāyāṃ vyuṣṭāyāṃ dvayor dvitīyasyām //
Āpastambaśrautasūtra
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 113.1 pāyayitvājadugdhena śālīṃs tenaiva bhojayet /
AHS, Cikitsitasthāna, 14, 11.2 sājājīsaindhavair dadhnā dugdhena ca rasena ca //
AHS, Cikitsitasthāna, 15, 68.2 bhojanaṃ vyoṣadugdhena kaulatthena rasena vā //
AHS, Kalpasiddhisthāna, 1, 31.1 bhāvayitvājadugdhena bījaṃ tenaiva vā pibet /
AHS, Utt., 11, 50.1 kalkitaṃ chāgadugdhena saghṛtair dhūpitaṃ yavaiḥ /
AHS, Utt., 13, 87.2 saphenāśchāgadugdhena rātryandhe vartayo hitāḥ //
AHS, Utt., 27, 39.2 samastagandhabhaiṣajyasiddhadugdhena pīḍayet //
AHS, Utt., 37, 43.1 arkasya dugdhena śirīṣabījaṃ trir bhāvitaṃ pippalicūrṇamiśram /
AHS, Utt., 39, 101.1 tadvac ca chāgadugdhena dve sahasre prayojayet /
Suśrutasaṃhitā
Su, Cik., 17, 35.1 snuhyarkadugdhena tu kalka eṣa vartīkṛto hantyacireṇa nāḍīḥ /
Su, Cik., 33, 21.2 tatra bahupitto mṛduḥ sa dugdhenāpi viricyate bahuvātaśleṣmā krūraḥ sa durvirecyaḥ samadoṣo madhyamaḥ sa sādhāraṇa iti /
Su, Utt., 40, 122.1 pibet padmāṃ ca dugdhena chāgenāsṛkpraśāntaye /
Su, Utt., 40, 146.2 śūlārdito vyoṣavidārigandhāsiddhena dugdhena hitāya bhojyaḥ //
Su, Utt., 62, 25.2 caturguṇena dugdhena mahākalyāṇam ucyate //
Rasamañjarī
RMañj, 3, 63.1 etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām /
RMañj, 5, 26.2 lavaṇair vajradugdhena tāmrapatraṃ vilepayet //
RMañj, 5, 38.1 nāgavaṅgau ca galitau ravidugdhena secayet /
RMañj, 5, 48.1 vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet /
RMañj, 6, 8.1 ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet /
RMañj, 6, 336.2 āragvadhaphalānmajjā vajrīdugdhena mardayet //
RMañj, 9, 16.1 tilagokṣurayoścūrṇaṃ chāgīdugdhena pācitam /
Rasaprakāśasudhākara
RPSudh, 11, 48.1 strīdugdhena ca saṃmardya lepayettena mudrikām /
RPSudh, 11, 79.1 arkadugdhena vai bhāvyaṃ tailenairaṇḍajena ca /
RPSudh, 11, 96.2 snuhyarkadugdhena samaṃ bhāvayedvāsaratrayam //
RPSudh, 11, 131.1 netrāṇyāhṛtya matsyānāṃ paktvā dugdhena yāmakam /
RPSudh, 11, 139.1 sadyaḥ sūtāvikakṣīraṃ tena dugdhena mardayet /
Rasaratnasamuccaya
RRS, 2, 111.1 śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ /
RRS, 2, 155.2 samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //
RRS, 5, 159.1 satālenārkadugdhena liptvā vaṃgadalāni ca /
RRS, 5, 183.1 śilayā ravidugdhena nāgapatrāṇi lepayet /
RRS, 8, 8.1 khalle vimardya gandhena dugdhena saha pāradam /
RRS, 8, 44.1 triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam /
RRS, 11, 115.1 kākodumbarikāyā dugdhena subhāvito hiṅguḥ /
RRS, 22, 18.2 sarvamekatra saṃmardya chāgīdugdhena taddvyaham //
Rasaratnākara
RRĀ, R.kh., 3, 24.2 peṣayedravidugdhena tena mūṣāṃ pralepayet //
RRĀ, R.kh., 5, 38.2 gajadantasamaṃ piṣṭvā vajrīdugdhena golakam //
RRĀ, R.kh., 6, 19.2 dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet //
RRĀ, R.kh., 7, 31.1 pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /
RRĀ, R.kh., 8, 74.1 nirguṇḍīmūlacūrṇena mārkadugdhena lepayet /
RRĀ, Ras.kh., 5, 63.2 saptāhaṃ vajradugdhena suśvetān bhāvayettilān //
RRĀ, V.kh., 4, 105.1 gandhakaṃ gandhamūlī ca ravidugdhena mardayet /
RRĀ, V.kh., 8, 26.1 tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet /
RRĀ, V.kh., 13, 8.2 godhūmaṃ sarṣapaṃ tulyaṃ chāgīdugdhena mardayet //
RRĀ, V.kh., 19, 72.1 bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā /
RRĀ, V.kh., 20, 59.1 gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet /
RRĀ, V.kh., 20, 139.1 śilayā ravidugdhena nāgapatrāṇi lepayet /
Rasendracintāmaṇi
RCint, 4, 44.1 etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /
RCint, 7, 84.2 saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ /
Rasendracūḍāmaṇi
RCūM, 4, 9.1 khalve vimardya gandhena dugdhena saha pāradam /
RCūM, 4, 54.2 triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //
RCūM, 14, 136.1 satālenārkadugdhena liptvā vaṅgadalānyatha /
Rasendrasārasaṃgraha
RSS, 1, 227.2 dugdhena saptadhā piṣṭaḥ śuṣkībhūto viśudhyati //
RSS, 1, 228.1 meṣīdugdhena daradam amlavargair vibhāvitam /
RSS, 1, 270.1 paṭunā ravidugdhena tāmrapatrāṇi lepayet /
RSS, 1, 279.0 nāgavaṅge ca galite ravidugdhena secite //
RSS, 1, 288.1 vaṅgaṃ satālamarkasya piṣṭvā dugdhena saṃpuṭet /
RSS, 1, 361.1 strīdugdhena pravālaṃ ca bhāvayitvā tu haṇḍike /
RSS, 1, 372.2 keśayantre ca tadbhāvyaṃ pācyaṃ dugdhena saṃplutam /
Rasādhyāya
RAdhy, 1, 34.2 saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ //
RAdhy, 1, 123.1 māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ /
RAdhy, 1, 243.3 kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet //
RAdhy, 1, 273.1 kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave /
RAdhy, 1, 311.1 vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām /
RAdhy, 1, 319.1 dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 34.2, 1.0 snuhīdugdhena khalve rasaḥ kṣiptvā sapta dināni mṛdyate //
RAdhyṬ zu RAdhy, 34.2, 3.0 evaṃ sapta dināni arkadugdhena mardite pāṣāṇakañcuko yāti //
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 312.2, 2.0 tatastena rasena manaḥśilāṃ vartayitvā tayā hīrakān saṃveṣṭya vajramūṣāmadhye kṣiptvāgninā tāṃ vajramūṣāṃ dhmātvāgnivarṇaṃ kṛtvārkadugdhena vidhyāpayet //
RAdhyṬ zu RAdhy, 312.2, 3.0 tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti //
RAdhyṬ zu RAdhy, 383.2, 4.0 punaruttārya jalena prakṣālya gavādidugdhena pūrṇasthālyāṃ svedayetpraharadvayam //
RAdhyṬ zu RAdhy, 478.2, 19.0 tata evaṃ praharāṣṭakaṃ dadhinā tataḥ praharān 8 dugdhena tataḥ praharān 8 śarkarājalamiti //
Rasārṇava
RArṇ, 6, 103.1 karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam /
RArṇ, 6, 105.2 nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt //
RArṇ, 16, 20.1 śaṅkhenaivārkadugdhena puṭena śatavāpitam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 4.0 tenaiva ca dugdhena māsamekaṃ varteta //
SarvSund zu AHS, Utt., 39, 45.2, 2.0 dugdhena madhuyaṣṭīcūrṇaṃ yuñjīta //
SarvSund zu AHS, Utt., 39, 55.2, 2.0 tasmānmūlāc cūrṇitād akṣamātraṃ karṣamātraṃ dugdhena pibet mākṣikājyābhyāṃ vā lihyāt kṣīravartano 'nannāśī //
SarvSund zu AHS, Utt., 39, 57.2, 2.0 tasmād gokṣurakāt mātrāṃ prāsṛtikīṃ parāṃ yaḥ kṣīreṇa pibet pariṇate tasmin dugdhenaiva ca śālīn bhakṣayet sa puruṣaḥ palaśatadvayopayogāt śaktyādiguṇaḥ syāt //
SarvSund zu AHS, Utt., 39, 58.2, 1.0 vārāhyā vṛddhadārakasya mūlam atyārdraṃ dugdhena māsaṃ pibet //
Ānandakanda
ĀK, 1, 4, 110.1 dhānyābhraṃ ravidugdhena mardayedyāmamātrakam /
ĀK, 1, 15, 611.2 godugdhena ca tanmūlaṃ rasaṃ dhātryāśca saṃmitam //
ĀK, 1, 16, 52.1 sūtaṃ gandhaṃ samaṃ mardyaṃ stanadugdhena yoṣitaḥ /
ĀK, 1, 16, 69.2 chāgīdugdhena saṃpeṣya lepanātkeśarañjanam //
ĀK, 1, 25, 6.1 khalve vimardya gandhena dugdhena saha pāradam //
ĀK, 1, 25, 52.2 triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //
ĀK, 1, 26, 190.2 samāṃśastatsamastaṃ tu chāgīdugdhena mardayet //
ĀK, 2, 6, 7.1 satālenārkadugdhena liptvā vaṅgadalānyatha /
ĀK, 2, 6, 21.1 nirguṇḍīmūlacūrṇena sārkadugdhena lepayet /
ĀK, 2, 9, 89.2 uktā bodhilatā bodhipattradugdhena saṃyutā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 4.2 tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā //
ŚdhSaṃh, 2, 11, 48.1 stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet /
ŚdhSaṃh, 2, 12, 52.1 tato nītvārkadugdhena vajrīdugdhena saptadhā /
ŚdhSaṃh, 2, 12, 52.1 tato nītvārkadugdhena vajrīdugdhena saptadhā /
ŚdhSaṃh, 2, 12, 142.1 vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet /
ŚdhSaṃh, 2, 12, 145.1 bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 10.0 arkadugdhena tadvadeva pracāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 3.0 taddugdhaghṛṣṭahiṅgośceti kāṣṭhoḍumbarikādugdhenaiva hiṅguṃ plāvya tena mūṣāṃ kṛtvā tanmadhye rasaṃ melayitvā sarvaṃ golakaṃ kṛtvā paścānmṛṇmayamūṣāyām andhayet avarodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 9.0 paścāt tadrasaṃ śarāvābhyantarāt saṃgṛhya arkadugdhena dantīmūlasvarasena śyāmārasena ca saptadhā bhāvyaṃ saptadhā bhāvanā pratyekenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 4.0 svarṇakṣīrīparimāṇasamam etatsarvaṃ saṃcūrṇya godugdhena kṛtvā sādhayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 snuhīkṣīreṇa sehuṇḍadugdhena sampiṣṭamākṣikaṃ svarṇamākṣikaṃ mūtrādau śuddhaṃ tālakasya prakāreṇa bhāgaikatārapatrāṇi vibhāgaṃ vilepayet punaḥ mūṣāsaṃpuṭena ruddhvā caturdaśapuṭaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 atha māraṇaṃ taṇḍulīyakaḥ meghanādaḥ śākaḥ stanyena strīdugdhena uktamākṣikavat svarṇamākṣikavat māraṇaṃ jambīrarasādau //
ŚGDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 daradaṃ hiṅgulaṃ hemāhvā cokapatramātraṃ hiṅgulādyāḥ karṣamātraṃ dantībījaṃ tatsamaṃ godugdhena triguñjaṃ pibet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 3.0 punardugdhena mardayet //
Mugdhāvabodhinī
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 12, 3.2, 4.0 guḍaḥ pratītaḥ puro gugguluḥ ṭaṅkaṇaṃ saubhāgyaṃ lākṣā jatu sarjaraso rālā etaiḥ dhātakīsamāyuktaiḥ dhātakī pratītā tatsamāyuktaiḥ punaḥ strīstanyena nārīdugdhena piṣṭairmarditaiḥ etairdvandvamelāpakaiḥ kṛtvā //
MuA zu RHT, 12, 4.2, 4.0 kiṃviśiṣṭaiḥ nārīpayasā strīdugdhena piṣṭaiḥ kalkitaiḥ trayo'pi dvandvamelāpakayogā iti //
MuA zu RHT, 16, 5.2, 6.0 kena saha caturguṇavasayā tathā tailataḥ caturguṇitena dugdhena saha pacet pākaṃ kuryāditi //
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 64.3, 12.0 lohakiṭṭaṃ ca sarvametanmithaḥ samaṃ gṛhītvā mahiṣīdugdhena saṃmardya vihiteyaṃ mṛdvahnimṛdākhyātā //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
Rasasaṃketakalikā
RSK, 5, 32.1 lavaṇaṃ bhānudugdhena sakṛdbhāvitamātape /
Rasārṇavakalpa
RAK, 1, 445.2 auṣadhīṃ bhakṣayet pathyam ajādugdhena bhojanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 63, 5.2 snāpayed girijānāthaṃ dadhidugdhena sarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 209, 133.1 snāpayāmāsa dugdhena gavyena tripurāntakam /
Uḍḍāmareśvaratantra
UḍḍT, 2, 31.2 snātvā ca gavyadugdhena tataḥ svastho bhaviṣyati //
UḍḍT, 3, 11.1 cūrṇīkṛtais tac cūrṇaṃ tu dugdhena saha dāpayet /
UḍḍT, 8, 11.6 atha tṛtīyopāyaḥ dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha yā ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati /
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /