Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 10.0 yaduktaṃ vāyvagniguṇabhūyiṣṭhatvāt kaṭukaḥ pavanapṛthivyatirekāt kaṣāyaḥ iti //
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 26, 9.3, 20.0 anekarasatvamevāha kaṭukalavaṇabhūyiṣṭham iti //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 17.1, 3.0 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ //
ĀVDīp zu Ca, Sū., 26, 21.1, 3.0 svādūṣaṇau tathetyanena svādukaṭukatiktakaṣāyarūpam ekam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 3.0 kiṃvā yaccoṣṇaṃ kaṭukaṃ tayoḥ iti pāṭhaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 3.0 kaṭukaścāntya iti avara ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 6.0 amlāt kaṭur ityādau amlātkaṭurlaghuḥ tataḥ kaṭukād uttamāt tikto laghutvenottamottamaḥ uttamāt kaṭukāduttama uttamottamaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 6.0 amlāt kaṭur ityādau amlātkaṭurlaghuḥ tataḥ kaṭukād uttamāt tikto laghutvenottamottamaḥ uttamāt kaṭukāduttama uttamottamaḥ //
ĀVDīp zu Ca, Sū., 26, 58.2, 3.0 kaṭukādiśabdena ca tadādhāraṃ dravyamucyate yato na rasāḥ pacyante kiṃtu dravyam eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 9.0 nirvartante'dhikāstatra pākaḥ kaṭuka ucyate iti //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 73.1, 1.0 asyaiva durabhigamatvād udāharaṇāni bahūnyāha kaṭuka ityādinā //
ĀVDīp zu Ca, Sū., 27, 4.2, 21.0 prāyaḥ pittalamiti viśeṣeṇānyebhyo lavaṇakaṭukebhyo'mlaṃ pittalam //
ĀVDīp zu Ca, Sū., 27, 4.2, 26.0 iha ca ṣaḍrasasyaiva kathanametattrayeṇaiva anuktānāṃ lavaṇatiktakaṣāyāṇām api pākadvārā grahaṇāt yato lavaṇaḥ pākāt prāyo madhuraḥ tiktakaṣāyau kaṭukau pākato bhavataḥ //
ĀVDīp zu Ca, Vim., 1, 16, 1.0 kaṭukāḥ satyo madhuravipākāḥ ityādi pippalīguṇakathanam anabhyāsaprayoge doṣavaiparītyena doṣapraśamanopadarśanārthaṃ tathā atyabhyāse guruprakleditvācchleṣmāṇam utkleśayanti ityādigranthavaktavyadoṣakaraṇayogyatopadarśanārthaṃ ca //
ĀVDīp zu Ca, Vim., 1, 16, 10.0 yogavāhitvena kaṭukānāmapi pippalīnāṃ vṛṣyaprayogeṣu yogaḥ tathā jvaragulmakuṣṭhaharādiprayogeṣu jvarādīn hanti pippalī //