Occurrences

Ayurvedarasāyana

Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 6.0 tiktādīnāṃ trayāṇāṃ kaṭuko vipākaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 10.2 nivartante'dhikāstatra pākaḥ kaṭuka iṣyate //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 12.1 parāśarastu tiktakaṣāyayor madhuravipākam āha pākāstrayo rasānām amlo 'mlaṃ pacyate kaṭuḥ kaṭukam /
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 13.1 kaṭutiktakaṣāyāṇāṃ kaṭuko yeṣāṃ vipāka iti pakṣaḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 16.1 yāti tailaṃ ca kaṭutāṃ kaṭukāpi na pippalī /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 2.0 asau trividho vipākaḥ yathāsvaṃ rasair madhurāmlakaṭukaiḥ tulyaphalaḥ tulyakāryo jñeyaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 4.0 evamamlasyāmlaḥ kaṭukasya kaṭukaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 4.0 evamamlasyāmlaḥ kaṭukasya kaṭukaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 27.0 kaṭukāpi śuṇṭhī snehauṣṇyasvādupākatayā vātaṃ jayati pippalī ca laśuno 'pi snehauṣṇyagauravaiḥ palāṇḍuś ca //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 2.1 rasādaya uktāś carakeṇa kaṭukaḥ kaṭukaḥ pāke vīryoṣṇaś citrako mataḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 2.1 rasādaya uktāś carakeṇa kaṭukaḥ kaṭukaḥ pāke vīryoṣṇaś citrako mataḥ /