Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 15, 144.2 svādvamlatiktakaṭukatuvarāśca yathākramam //
ĀK, 1, 15, 513.1 kandaiśca kukkuṭāsyābhair īṣat kaṭukapicchilaiḥ /
ĀK, 1, 19, 49.2 tiktaḥ kaṣāyakaṭukau prabalāḥ syuryathottaram //
ĀK, 1, 19, 84.2 purāṇāḥ kaṭukāstiktāḥ kaṣāyāḥ śleṣmahāriṇaḥ //
ĀK, 2, 1, 46.1 gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ /
ĀK, 2, 1, 139.1 kaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam /
ĀK, 2, 1, 214.1 sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam //
ĀK, 2, 1, 235.1 syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī /
ĀK, 2, 1, 274.2 sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam //
ĀK, 2, 1, 300.1 kṣullakaḥ kaṭukaḥ snigdhaḥ śūlahārī ca dīpanaḥ /
ĀK, 2, 5, 79.2 tīkṣṇalohaṃ kaṣāyāmlaṃ tiktakaṃ kaṭukaṃ laghu //
ĀK, 2, 6, 14.2 vaṅgaṃ tīkṣṇoṣṇakaṭukamīṣadvātaprakopanam //
ĀK, 2, 10, 3.1 himajā kaṭukā tiktā recanī sarvavātanut /
ĀK, 2, 10, 22.1 vārāhī tiktakaṭukā viṣapittakaphāpahā /
ĀK, 2, 10, 35.1 gojihvā kaṭukā tīvrā śītalā pittanāśinī /