Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Carakasaṃhitā
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 29.1 tṛṣṭam etat kaṭukam apāṣṭhavad viṣavan naitad attave /
Ṛgveda
ṚV, 10, 85, 34.1 tṛṣṭam etat kaṭukam etad apāṣṭhavad viṣavan naitad attave /
Carakasaṃhitā
Ca, Sū., 1, 94.2 uṣṇaṃ tīkṣṇamatho 'rūkṣaṃ kaṭukaṃ lavaṇānvitam //
Ca, Sū., 1, 104.1 vājināṃ tiktakaṭukaṃ kuṣṭhavraṇaviṣāpaham /
Ca, Sū., 26, 45.2 tayoramlaṃ yaduṣṇaṃ ca yaddravyaṃ kaṭukaṃ tayoḥ //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 91.2 kālaśākaṃ tu kaṭukaṃ dīpanaṃ garaśophajit //
Ca, Vim., 8, 97.1 pittamuṣṇaṃ tīkṣṇaṃ dravaṃ visramamlaṃ kaṭukaṃ ca /
Ca, Cik., 23, 126.1 viśeṣādrūkṣakaṭukamamloṣṇaṃ svādu śītalam /
Saundarānanda
SaundĀ, 16, 93.1 dravyaṃ yathā syāt kaṭukaṃ rasena taccopayuktaṃ madhuraṃ vipāke /
SaundĀ, 16, 93.2 tathaiva vīryaṃ kaṭukaṃ śrameṇa tasyārthasiddhyai madhuro vipākaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 80.2 kāravellaṃ sakaṭukaṃ dīpanaṃ kaphajit param //
AHS, Sū., 6, 104.1 rase pāke ca kaṭukam uṣṇavīryaṃ tridoṣakṛt /
AHS, Sū., 6, 161.1 rase pāke ca kaṭukaṃ kaphaghnaṃ maricaṃ laghu /
AHS, Cikitsitasthāna, 14, 78.2 ghṛtaṃ sakṣārakaṭukaṃ pātavyaṃ kaphagulminām //
AHS, Cikitsitasthāna, 20, 24.2 udriktatiktakaṭukam alpasnehaṃ ca bhojanam //
AHS, Utt., 2, 3.2 pittād uṣṇāmlakaṭukaṃ pītarājyapsu dāhakṛt //
AHS, Utt., 36, 2.2 viśeṣād rūkṣakaṭukam amloṣṇaṃ svāduśītalam //
AHS, Utt., 39, 131.1 sarvaṃ ca tiktakaṭukaṃ nātyuṣṇaṃ kaṭu pākataḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 21.2 snigdhaṃ kaṣāyakaṭukaṃ haritālaṃ viṣapraṇut //
ASaṃ, 1, 12, 23.2 kaphaghnaṃ tiktakaṭukaṃ chedi soṣṇaṃ rasāñjanam //
ASaṃ, 1, 12, 24.2 kaphaghnamuṣṇaṃ kaṭukaṃ śilājatu rasāyanam //
ASaṃ, 1, 12, 31.2 satiktakaṭukaṃ kṣāraṃ tīkṣṇamutkledi caudbhidam //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 9.2 kṣaye kaṣāyakaṭukam avacchede manāg iti //
Suśrutasaṃhitā
Su, Sū., 13, 7.1 alābu kaṭukaṃ rūkṣaṃ tīkṣṇaṃ ca parikīrtitam /
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 10.4 kecit trividham icchanti madhuramamlaṃ kaṭukaṃ ceti /
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 119.1 vipāke kaṭukaṃ tailaṃ kausumbhaṃ sarvadoṣakṛt /
Su, Sū., 45, 224.2 sakṣāraṃ tiktakaṭukamuṣṇaṃ vātaghnamāvikam //
Su, Sū., 46, 143.1 amlaṃ samadhuraṃ tiktaṃ kaṣāyaṃ kaṭukaṃ saram /
Su, Sū., 46, 195.2 tīkṣṇoṣṇaṃ kaṭukaṃ pīlu sasnehaṃ kaphavātajit //
Su, Sū., 46, 198.1 rūkṣoṣṇaṃ kaṭukaṃ pāke laghu vātakaphāpaham /
Su, Sū., 46, 229.1 tīkṣṇoṣṇaṃ kaṭukaṃ pāke rucyaṃ pittāgnivardhanam /
Su, Sū., 46, 269.1 kaphavātaharaṃ tiktaṃ rocanaṃ kaṭukaṃ laghu /
Su, Sū., 46, 278.1 sraṃsanaṃ kaṭukaṃ pāke laghu vātakaphāpaham /
Su, Sū., 46, 280.1 sraṃsanaṃ kaṭukaṃ pāke kaṣāyaṃ vahnidīpanam /
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 321.2 lavaṇaṃ kaṭukaṃ chedi vihitaṃ kaṭu cocyate //
Su, Cik., 12, 20.2 viśadaṃ tiktakaṭukaṃ tadārogyaṃ pracakṣate //
Su, Cik., 13, 8.2 tatsarvaṃ tiktakaṭukaṃ kaṣāyānurasaṃ saram //
Su, Utt., 54, 39.1 pravyaktatiktakaṭukaṃ bhojanaṃ ca hitaṃ bhavet /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 43.1 jalajaṃ tiktakaṭukaṃ kaṣāyaṃ kāntidaṃ himam /
DhanvNigh, 1, 50.1 paṭolaṃ kaṭukaṃ tiktamuṣṇaṃ pittavirodhi ca /
DhanvNigh, 2, 8.1 vacādvayaṃ tu kaṭukaṃ rūkṣoṣṇaṃ malamūtralam /
DhanvNigh, 2, 12.1 rūkṣoṣṇaṃ kaṭukaṃ pāke laghu vātakaphāpaham /
DhanvNigh, 2, 33.2 satiktaṃ kaṭukaṃ kṣāraṃ vidyāt lavaṇamaudbhidam //
DhanvNigh, 2, 37.1 hiṅgūṣṇaṃ kaṭukaṃ hṛdyaṃ saraṃ vātakaphau kṛmīn /
DhanvNigh, Candanādivarga, 12.1 kuṅkumaṃ kaṭukaṃ tiktamuṣṇaṃ śleṣmasamīrajit /
DhanvNigh, Candanādivarga, 56.1 nakhaṃ kaṭukamuṣṇaṃ ca viṣaṃ hanti prayojitam /
DhanvNigh, Candanādivarga, 98.1 sindūram uṣṇakaṭukaṃ viṣaduṣṭavraṇāpaham /
DhanvNigh, Candanādivarga, 127.1 kaṅkuṣṭhaṃ tiktakaṭukaṃ vīrye coṣṇaṃ prakīrtitam /
DhanvNigh, 6, 38.1 hiṅgulaṃ kaṭukaṃ pāke vīrye coṣṇaṃ prakīrtitam /
Garuḍapurāṇa
GarPur, 1, 159, 2.2 hāridramehī kaṭukaṃ haridrāsannibhaṃ śakṛt //
Kathāsaritsāgara
KSS, 2, 3, 23.2 idaṃ tasyā mahārāja kaṣāyakaṭukaṃ phalam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 196.1 pauṣkaraṃ kaṭukaṃ tiktam uṣṇaṃ vātakaphajvarān /
MPālNigh, Abhayādivarga, 202.1 rohiṣaṃ kaṭukam pāke tiktoṣṇaṃ tuvaraṃ jayet /
MPālNigh, 2, 6.2 maricaṃ kaṭukaṃ tīkṣṇaṃ dīpanaṃ kaphavātanut //
MPālNigh, 2, 8.1 tadārdraṃ madhuram pāke nātyuṣṇaṃ kaṭukaṃ guru /
MPālNigh, 2, 12.2 viśvopakulyāmaricaistryūṣaṇaṃ kaṭukaṃ kaṭu /
MPālNigh, 4, 24.2 vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān //
MPālNigh, 4, 43.1 śilājatūṣṇaṃ kaṭukaṃ yogavāhi rasāyanam /
Rasaprakāśasudhākara
RPSudh, 6, 10.2 susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat //
Rasaratnasamuccaya
RRS, 3, 73.2 snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //
RRS, 3, 118.1 kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam /
RRS, 5, 213.1 himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam /
Rasaratnākara
RRĀ, R.kh., 10, 64.2 rājataṃ kaṭukaṃ śvetaṃ śītaṃ svādu vipacyate //
Rasendracintāmaṇi
RCint, 6, 72.1 madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam /
Rasendracūḍāmaṇi
RCūM, 11, 34.2 snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //
RCūM, 11, 73.2 kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam //
RCūM, 14, 180.1 himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam /
Rasendrasārasaṃgraha
RSS, 1, 234.1 śilājatu bhavettiktaṃ kaṭukaṃ ca rasāyanam /
Rasārṇava
RArṇ, 12, 23.1 kaṭukaṃ kaṅkaṇaṃ kāryaṃ rasaliṅge varānane /
Rājanighaṇṭu
RājNigh, 2, 20.1 dravyaṃ vyādhiharaṃ balātiśayakṛt svādu sthiraṃ pārthivaṃ syād āpyaṃ kaṭukaṃ kaṣāyam akhilaṃ śītaṃ ca pittāpaham /
RājNigh, Pipp., 42.1 cavyaṃ syād uṣṇakaṭukaṃ laghu rocanadīpanam /
RājNigh, Pipp., 172.1 tvacaṃ tu kaṭukaṃ śītaṃ kaphakāsavināśanam /
RājNigh, Mūl., 18.1 cāṇākhyamūlakaṃ soṣṇaṃ kaṭukaṃ rucyadīpanam /
RājNigh, Mūl., 133.1 pālakyam īṣat kaṭukaṃ madhuraṃ pathyaśītalam /
RājNigh, Mūl., 147.2 vidāhi kaṭukaṃ svādu śukrahṛd rucidāyakam //
RājNigh, Āmr, 111.1 parūṣam amlaṃ kaṭukaṃ kaphārtijid vātāpahaṃ tatphalam eva pittadam /
RājNigh, Āmr, 161.1 kāṣṭhadhātrīphalaṃ svāde kaṣāyaṃ kaṭukaṃ tathā /
RājNigh, 12, 20.1 pattrāṅgaṃ kaṭukaṃ rūkṣam amlaṃ śītaṃ tu gaulyakam /
RājNigh, 13, 52.1 sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam /
RājNigh, 13, 138.2 kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt //
RājNigh, Kṣīrādivarga, 47.2 nihanti kaṭukaṃ svādu kiṃcid amlarasaṃ dadhi //
RājNigh, Kṣīrādivarga, 71.2 cakṣuṣyaṃ kaṭukaṃ coṣṇam īṣad vātāpahārakam //
RājNigh, Kṣīrādivarga, 83.1 aśvīsarpistu kaṭukaṃ madhuraṃ ca kaṣāyakam /
RājNigh, Kṣīrādivarga, 101.1 āvikaṃ tiktakaṭukaṃ mūtram uṣṇaṃ ca kuṣṭhajit /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 8.3 tayoramlaṃ yaduṣṇaṃ ca yaccoktaṃ kaṭukaṃ tayoḥ //
Ānandakanda
ĀK, 2, 1, 139.1 kaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam /
ĀK, 2, 1, 214.1 sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam //
ĀK, 2, 1, 274.2 sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam //
ĀK, 2, 5, 79.2 tīkṣṇalohaṃ kaṣāyāmlaṃ tiktakaṃ kaṭukaṃ laghu //
ĀK, 2, 6, 14.2 vaṅgaṃ tīkṣṇoṣṇakaṭukamīṣadvātaprakopanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 3.0 kiṃvā yaccoṣṇaṃ kaṭukaṃ tayoḥ iti pāṭhaḥ //
Abhinavacintāmaṇi
ACint, 1, 102.1 maricaṃ laghu tiktarasaṃ kaṭukaṃ ghāti ca hṛdrogasaṃśamanam /
ACint, 1, 107.1 kaṭukaṃ śītaṃ kaphakāsavināśanaṃ svaryam /
Bhāvaprakāśa
BhPr, 6, 2, 61.1 maricaṃ kaṭukaṃ tīkṣṇaṃ dīpanaṃ kaphavātajit /
BhPr, 6, 2, 62.1 tadārdraṃ madhuraṃ pāke nātyuṣṇaṃ kaṭukaṃ guru /
BhPr, 6, 2, 74.1 pañcakolaṃ rase pāke kaṭukaṃ rucikṛnmatam /
BhPr, 6, 2, 177.1 pauṣkaraṃ kaṭukaṃ tiktam uṣṇaṃ vātakaphajvarān /
BhPr, 6, 2, 214.2 gulmakāsakṛmiśvāsanāśanaṃ kaṭukaṃ smṛtam //
BhPr, 6, Karpūrādivarga, 54.3 kaṭukaṃ dīpanaṃ grāhi svaryaṃ śleṣmānilāpaham //
BhPr, 6, Karpūrādivarga, 58.2 lavaṃgaṃ kaṭukaṃ tiktaṃ laghu netrahitaṃ himam //
BhPr, 6, Karpūrādivarga, 64.2 tvacaṃ laghūṣṇaṃ kaṭukaṃ svādu tiktaṃ ca rūkṣakam //
BhPr, 6, Karpūrādivarga, 78.1 kuṅkumaṃ kaṭukaṃ snigdhaṃ śirorugvraṇajantujit /
BhPr, 6, Karpūrādivarga, 121.1 elālu kaṭukaṃ pāke kaṣāyaṃ śītalaṃ laghu /
BhPr, 6, Guḍūcyādivarga, 42.1 tayoḥ phalaṃ kaṭu rase pāke ca kaṭukaṃ bhavet /
BhPr, 6, 8, 67.2 tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu //
BhPr, 6, 8, 84.1 rājataṃ pāṇḍuraṃ śītaṃ kaṭukaṃ svādupāki ca /
BhPr, 6, 8, 85.2 vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam //
BhPr, 7, 3, 118.0 tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu //
BhPr, 7, 3, 234.1 kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu /
Kaiyadevanighaṇṭu
KaiNigh, 2, 12.1 lekhanaṃ kaṭukaṃ pāke ropaṇaṃ kaphapittajit /
KaiNigh, 2, 54.1 tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu /
KaiNigh, 2, 68.1 sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam /
KaiNigh, 2, 75.2 rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam //
KaiNigh, 2, 93.1 nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ /
KaiNigh, 2, 102.1 vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam /
KaiNigh, 2, 102.2 sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut //
KaiNigh, 2, 107.2 sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru //
KaiNigh, 2, 110.1 raśmibhirvahninā vātha kvāthāt kaṭukamaudbhidam /
KaiNigh, 2, 112.1 romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam /
KaiNigh, 2, 114.1 pāṃśukaṃ kaṭukaṃ snigdhaṃ sakṣāraṃ śleṣmalaṃ guru /
Mugdhāvabodhinī
MuA zu RHT, 19, 57.2, 2.0 atyamlaṃ cukrādi atilavaṇaṃ kṣārādi atikaṭukaṃ nimbakaṭukītyādi etai rasasaṃsrāvo jaro jāraṇakaro bhavati jaratīti jaraḥ //
Yogaratnākara
YRā, Dh., 191.1 tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu /
YRā, Dh., 193.1 kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu /