Occurrences

Avadānaśataka
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Suśrutasaṃhitā
Ayurvedarasāyana
Sarvāṅgasundarā

Avadānaśataka
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
Mahābhārata
MBh, 13, 117, 28.1 garbhavāseṣu pacyante kṣārāmlakaṭukai rasaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 5, 35.2 kaṣāyatiktakaṭukaiḥ surāmūtropasādhitaiḥ //
AHS, Utt., 22, 62.1 sāgāradhūmaiḥ kaṭukaiḥ kaphajāṃ pratisārayet /
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Suśrutasaṃhitā
Su, Sū., 12, 35.2 madhurair lavaṇāmlaiś ca kaṭukaiḥ kavalagrahaiḥ //
Su, Utt., 64, 7.2 kaṣāyatiktakaṭukai rasair yuktam apadravam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 2.0 asau trividho vipākaḥ yathāsvaṃ rasair madhurāmlakaṭukaiḥ tulyaphalaḥ tulyakāryo jñeyaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //