Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Śyainikaśāstra
Dhanurveda
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 5, 20, 1.1 uccairghoṣo dundubhiḥ satvanāyan vānaspatyaḥ saṃbhṛta usriyābhiḥ /
AVŚ, 5, 20, 4.2 daivīṃ vācaṃ dundubha ā gurasva vedhāḥ śatrūṇām upa bharasva vedaḥ //
AVŚ, 5, 20, 5.1 dundubher vācaṃ prayatāṃ vadantīm āśṛṇvatī nāthitā ghoṣabuddhā /
AVŚ, 5, 20, 6.1 pūrvo dundubhe pra vadāsi vācaṃ bhūmyāḥ pṛṣṭhe vada rocamānaḥ /
AVŚ, 5, 20, 6.2 amitrasenām abhijañjabhāno dyumad vada dundubhe sūnṛtāvat //
AVŚ, 5, 20, 10.2 aṃśūn iva grāvādhiṣavaṇe adrir gavyan dundubhe'dhi nṛtya vedaḥ //
AVŚ, 5, 21, 1.1 vihṛdayaṃ vaimanasyaṃ vadāmitreṣu dundubhe /
AVŚ, 5, 21, 1.2 vidveṣaṃ kaśmaśaṃ bhayam amitreṣu ni dadhmasy ava enān dundubhe jahi //
AVŚ, 5, 21, 4.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 5.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 6.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 7.1 parāmitrān dundubhinā hariṇasyājinena ca /
AVŚ, 5, 21, 9.1 jyāghoṣā dundubhayo 'bhi krośantu yā diśaḥ /
AVŚ, 5, 31, 7.2 dundubhau kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 6, 38, 4.1 rājanye dundubhāv āyatāyām aśvasya vāje puruṣasya māyau /
AVŚ, 6, 126, 1.2 sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn //
AVŚ, 6, 126, 2.2 apa sedha dundubhe ducchunām ita indrasya muṣṭir asi vīḍayasva //
AVŚ, 6, 126, 3.1 prāmūṃ jayābhīme jayantu ketumad dundubhir vāvadītu /
AVŚ, 12, 1, 41.2 yudhyante yasyām ākrando yasyām vadati dundubhiḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 60.0 dundubhau me kāsikā //
BaudhŚS, 16, 3, 23.0 dundubhinaitad ahar adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 20, 10.0 atraitān dundubhīn anudiśam āsañjayati //
BaudhŚS, 16, 21, 13.0 prastute sāmni saṃpraiṣam āha ājisṛta ājiṃ dhāvata dundubhīn samāghnata abhiṣotāro 'bhiṣuṇuta agnīd āśiraṃ vinayolūkhalam udvādaya pratiprasthātaḥ saumyasya viddhi iti //
BaudhŚS, 16, 21, 16.0 āghnanti dundubhīn //
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 7.1 sa yathā dundubher hanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 2, 4, 7.2 dundubhes tu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ //
BĀU, 2, 4, 7.2 dundubhes tu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ //
BĀU, 4, 5, 8.1 sa yathā dundubher hanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 4, 5, 8.2 dundubhes tu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ //
BĀU, 4, 5, 8.2 dundubhes tu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ //
BĀU, 5, 10, 1.10 yathā dundubheḥ kham /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 2.0 bṛhato dundubhim āhanyuḥ //
DrāhŚS, 10, 3, 4.3 arāddhiṃ tebhyo dundubhe rāddhim asmabhyam āvadeti /
DrāhŚS, 10, 3, 4.4 parāvada dviṣantaṃ ghorāṃ vācaṃ parāvadāthāsmabhyaṃ sumitryāṃ vācaṃ dundubhe kalyāṇīṃ kīrtim āvadeti /
DrāhŚS, 10, 3, 4.5 parāvada dviṣato vādyaṃ durhārdo yo viṣūkuho 'thāsmabhyaṃ puṣṭiṃ rāddhiṃ śriyam āvada dundubhe ity enam etairmantraiḥ pṛthag āhatya vāladhānena //
DrāhŚS, 11, 2, 1.0 āhata dundubhīn pravadantu vīṇā iti brūyāt //
DrāhŚS, 11, 2, 3.1 vakrākapiśīrṣṇyau dundubhīṃśca pratimantrayeta /
DrāhŚS, 11, 2, 3.2 yo vakrāyāṃ kapiśīrṣṇyāṃ dundubhau ca yacca vādyam /
DrāhŚS, 11, 3, 20.0 sarvāsu sraktiṣu dundubhīn ābadhnīyuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 143, 10.0 tasmād bṛhataḥ stotre dundubhīn udvādayanti //
Kauśikasūtra
KauśS, 5, 10, 54.11 yauvanāni mahayasi jigyuṣām iva dundubhiḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 2.0 nāḍīṃ tūṇavaṃ mṛdaṅgaṃ paṇavaṃ sarvāṇi ca vāditrāṇi gandhodakena samupalipya kanyā pravādayate śunaṃ vada dundubhe suprajāstvāya gomukha prakrīḍayantu kanyāḥ sumanasyamānāḥ sahendrāṇyā kṛtamaṅgalā iti //
Kāṭhakasaṃhitā
KS, 14, 7, 4.0 dundubhīn nirhrādayanti //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 6, 28.0 dundubhīn nihrādayanti //
MS, 2, 9, 7, 1.0 namo dundubhaye cāhananīyāya ca //
MS, 3, 16, 3, 20.2 sa dundubhe sajūr indreṇa devair ārād davīyo apasedha śatrūn //
MS, 3, 16, 3, 21.2 apaprotha dundubhe ducchunā ita indrasya muṣṭir asi vīḍayasva //
MS, 3, 16, 3, 22.1 āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti /
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 18.0 sarvāsu sraktiṣu dundubhayo vadanti yā vanaspatiṣu vāk tām eva taj jayanti //
PB, 6, 5, 13.0 tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg yā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt //
Taittirīyasaṃhitā
TS, 6, 1, 4, 3.0 saiṣā vāg vanaspatiṣu vadati yā dundubhau yā tūṇave yā vīṇāyām //
Vaitānasūtra
VaitS, 6, 2, 25.1 dundubhim āhananābhyāṃ jaritarothāmo daiva /
Vārāhagṛhyasūtra
VārGS, 13, 4.1 sarvāṇi vāditrāṇy alaṃkṛtya kanyā pravādayate śubhaṃ vada dundubhe suprajāstvāya gomukha /
Vārāhaśrautasūtra
VārŚS, 2, 1, 7, 1.2 iha dyumattamaṃ vada jayatām iva dundubhiḥ /
VārŚS, 3, 1, 1, 31.0 māhendrakāle vedisraktiṣu dundubhīn avaghnanti //
VārŚS, 3, 1, 2, 11.0 indrāya vācaṃ vadateti dundubhīn āghnanti //
VārŚS, 3, 2, 1, 45.1 māhendrakāle dundubhim āghnanti //
VārŚS, 3, 2, 5, 27.1 vedisraktiṣu dundubhīn āghnanti //
VārŚS, 3, 4, 3, 40.1 dundubhīn āghnanty āmūr ajeti //
Āpastambaśrautasūtra
ĀpŚS, 16, 26, 1.2 iha dyumattamaṃ vada jayatām iva dundubhir iti prādeśamātraṃ catuḥsrakty audumbaram ulūkhalam uttare 'ṃse prayunakti //
ĀpŚS, 18, 3, 5.3 saptadaśānāṃsi yuktāni saptadaśāśvarathān saptadaśa hastinaḥ saptadaśa niṣkān saptadaśa dāsyaḥ saptadaśa dundubhīn //
ĀpŚS, 18, 4, 4.0 uttarasyāṃ vediśroṇyāṃ saptadaśa dundubhīn prabadhnanti //
ĀpŚS, 18, 4, 7.0 indrāya vācaṃ vadateti dundubhīn saṃhrādayanti //
ĀpŚS, 18, 5, 2.1 iyaṃ vaḥ sā satyā saṃdhābhūd iti dundubhivimocanīyaṃ homaṃ juhoti //
ĀpŚS, 20, 16, 14.0 āmūr aja pratyāvartayemāḥ ketumad iti dundubhīn saṃhrādayanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 17.0 upaśvāsaya pṛthivīm uta dyām iti tṛcena dundubhim abhimṛśet //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 6.1 atha saptadaśa dundubhīn anuvedyantaṃ saṃminvanti /
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 7.1 athaiteṣāṃ dundubhīnām /
ŚBM, 5, 1, 5, 10.2 punar āsṛteṣv eteṣāṃ dundubhīnāmekaṃ yajuṣopāvaharati tat sarve yajuṣopāvahṛtā bhavanti //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
Ṛgveda
ṚV, 1, 28, 5.2 iha dyumattamaṃ vada jayatām iva dundubhiḥ //
ṚV, 6, 47, 29.2 sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn //
ṚV, 6, 47, 30.2 apa protha dundubhe ducchunā ita indrasya muṣṭir asi vīᄆayasva //
ṚV, 6, 47, 31.1 āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti /
Ṛgvedakhilāni
ṚVKh, 2, 2, 5.1 yauvanāni mahayasi jigyuṣām iva dundubhiḥ /
Buddhacarita
BCar, 1, 26.2 diśaḥ prasedurvimale nirabhre vihāyase dundubhayo nineduḥ //
BCar, 8, 53.2 viśālavakṣā ghanadundubhisvanastathāvidho 'pyāśramavāsamarhati //
Carakasaṃhitā
Ca, Sū., 27, 51.2 jaṭī dundubhipākkāralohapṛṣṭhakuliṅgakāḥ //
Ca, Indr., 1, 15.1 svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ /
Mahābhārata
MBh, 1, 1, 78.1 puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ /
MBh, 1, 63, 4.1 siṃhanādaiśca yodhānāṃ śaṅkhadundubhinisvanaiḥ /
MBh, 1, 67, 20.7 śaṅkhadundubhinirghoṣair vanaṃ ca samupaiṣyati /
MBh, 1, 68, 2.4 devadundubhayo nedur nanṛtuścāpsarogaṇāḥ /
MBh, 1, 68, 13.94 pāṇipādatale rakto raktāsyo dundubhisvanaḥ /
MBh, 1, 114, 38.2 ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ //
MBh, 1, 142, 29.2 pūrayaṃstad vanaṃ sarvaṃ jalārdra iva dundubhiḥ //
MBh, 1, 176, 33.2 kṛṣṇām ādāya vidhivan meghadundubhiniḥsvanaḥ /
MBh, 1, 178, 14.1 mahāsvanair dundubhināditaiśca babhūva tat saṃkulam antarikṣam /
MBh, 1, 199, 35.9 śaṅkhadundubhinirghoṣāḥ śrūyante bahavo bhṛśam /
MBh, 1, 212, 32.1 taṃ tathā garjamānaṃ tu meghadundubhiniḥsvanam /
MBh, 1, 213, 69.2 meghadundubhinirghoṣaṃ pūrṇacandranibhānanam //
MBh, 3, 21, 9.3 trisāmā hanyatām eṣā dundubhiḥ śatrubhīṣaṇī //
MBh, 3, 41, 21.1 śaṅkhadundubhighoṣāśca bherīṇāṃ ca sahasraśaḥ /
MBh, 3, 42, 35.2 sāntvayañślakṣṇayā vācā meghadundubhinisvanaḥ //
MBh, 3, 44, 11.2 pratipede mahābāhuḥ śaṅkhadundubhināditam //
MBh, 3, 75, 15.2 devadundubhayo nedur vavau ca pavanaḥ śivaḥ //
MBh, 3, 195, 14.2 devadundubhayaścaiva neduḥ svayam udīritāḥ //
MBh, 3, 294, 37.1 tato divyā dundubhayaḥ praṇeduḥ papātoccaiḥ puṣpavarṣaṃ ca divyam /
MBh, 4, 15, 17.1 yeṣāṃ dundubhinirghoṣo jyāghoṣaḥ śrūyate 'niśam /
MBh, 4, 35, 24.2 pratyuvāca hasan pārtho meghadundubhiniḥsvanaḥ //
MBh, 4, 40, 23.3 citre dundubhisaṃnāde pratyamuñcat tale śubhe //
MBh, 4, 57, 18.2 mahārathamahādvīpāṃ śaṅkhadundubhinisvanām /
MBh, 5, 24, 5.2 samutkṛṣṭe dundubhiśaṅkhaśabde gadāpāṇiṃ bhīmasenaṃ smaranti //
MBh, 5, 81, 21.1 taṃ meruśikharaprakhyaṃ meghadundubhinisvanam /
MBh, 5, 88, 10.1 śaṅkhadundubhinirghoṣair mṛdaṅgair vaiṇavair api /
MBh, 5, 92, 4.2 śaṅkhadundubhinirghoṣaiḥ keśavaṃ pratyabodhayan //
MBh, 5, 93, 1.3 vākyam abhyādade kṛṣṇaḥ sudaṃṣṭro dundubhisvanaḥ //
MBh, 5, 121, 4.2 prītyā pratigṛhītaśca svarge dundubhinisvanaiḥ //
MBh, 5, 129, 14.2 devadundubhayo neduḥ puṣpavarṣaṃ papāta ca //
MBh, 5, 149, 48.3 śaṅkhadundubhinirghoṣastumulaḥ sarvato 'bhavat //
MBh, 5, 149, 66.1 śaṅkhadundubhisaṃsṛṣṭaḥ siṃhanādastarasvinām /
MBh, 5, 150, 25.2 śaṅkhadundubhinirghoṣaḥ kośasaṃcayaratnavān //
MBh, 5, 151, 6.2 meghadundubhinirghoṣaḥ kṛṣṇo vacanam abravīt //
MBh, 5, 183, 24.2 anāhatā dundubhayo vinedur bhṛśanisvanāḥ //
MBh, 6, 2, 27.1 anāhatā dundubhayaḥ praṇadanti viśāṃ pate /
MBh, 6, 16, 22.1 śaṅkhadundubhinirghoṣaiḥ siṃhanādaiśca bhārata /
MBh, 6, 18, 2.1 śaṅkhadundubhinirghoṣair vāraṇānāṃ ca bṛṃhitaiḥ /
MBh, 6, 41, 95.3 jagāma pāṇḍuputrāṇāṃ senāṃ viśrāvya dundubhim //
MBh, 6, 41, 98.1 avādayan dundubhīṃśca śataśaścaiva puṣkarān /
MBh, 6, 42, 9.1 śaṅkhadundubhinirghoṣaṃ vāraṇānāṃ ca bṛṃhitam /
MBh, 6, 52, 21.2 babhūva tumulaḥ śabdo vimiśro dundubhisvanaiḥ //
MBh, 6, 55, 104.1 mṛdaṅgabherīpaṭahapraṇādā nemisvanā dundubhinisvanāśca /
MBh, 6, 55, 114.1 tasmiṃstathā ghoratame pravṛtte śaṅkhasvanā dundubhinisvanāśca /
MBh, 6, 56, 12.2 śaṅkhasvanā dundubhinisvanāśca sarveṣvanīkeṣu sasiṃhanādāḥ //
MBh, 6, 59, 4.1 rathanāgāśvakalilaṃ śaṅkhadundubhināditam /
MBh, 6, 71, 3.2 śaṅkhadundubhinādaśca tumulaḥ sarvato 'bhavat //
MBh, 6, 90, 45.3 śaṅkhadundubhighoṣāśca samantāt sasvanur bhṛśam //
MBh, 6, 95, 42.1 bherīmṛdaṅgaśaṅkhānāṃ dundubhīnāṃ ca nisvanaiḥ /
MBh, 6, 111, 36.1 śaṅkhadundubhighoṣaiśca vāraṇānāṃ ca bṛṃhitaiḥ /
MBh, 6, 114, 37.1 devadundubhayaścaiva sampraṇedur mahāsvanāḥ /
MBh, 6, 116, 27.2 śaṅkhadundubhinirghoṣaistumulaṃ sarvato 'bhavat //
MBh, 7, 8, 17.1 kariṇāṃ bṛṃhatāṃ yuddhe śaṅkhadundubhinisvanam /
MBh, 7, 29, 32.1 śaṅkhadundubhinirghoṣaṃ vāditrāṇāṃ ca nisvanam /
MBh, 7, 38, 30.1 atha paṇavamṛdaṅgadundubhīnāṃ kṛkaramahānakabherijharjharāṇām /
MBh, 7, 50, 11.2 miśrā dundubhinirghoṣaiḥ śaṅkhāścāḍambaraiḥ saha /
MBh, 7, 58, 4.2 āḍambarāśca śaṅkhāśca dundubhyaśca mahāsvanāḥ //
MBh, 7, 73, 21.1 garjitotkruṣṭasaṃnādāḥ śaṅkhadundubhinisvanāḥ /
MBh, 7, 74, 51.2 padātimatsyakalilaṃ śaṅkhadundubhinisvanam //
MBh, 7, 76, 40.1 siṃhanādaravāścāsañ śaṅkhadundubhimiśritāḥ /
MBh, 7, 85, 76.1 śṛṇu dundubhinirghoṣaṃ śaṅkhaśabdāṃśca puṣkalān /
MBh, 7, 102, 63.3 āhatya dundubhiṃ bhīmaḥ śaṅkhaṃ pradhmāya cāsakṛt //
MBh, 7, 121, 18.2 antarhitā tadā vāṇī meghadundubhinisvanā //
MBh, 7, 154, 25.2 ghoṣaścānyaḥ prādurāsīt sughoraḥ sahasraśo nadatāṃ dundubhīnām //
MBh, 8, 12, 14.2 devadundubhayo neduḥ puṣpavarṣāṇi cāpatan /
MBh, 8, 14, 60.1 śaṅkhadundubhinirghoṣān bherīpaṇavamiśritān /
MBh, 8, 26, 32.1 tato dundubhighoṣeṇa bherīṇāṃ ninadena ca /
MBh, 8, 27, 15.1 tato dundubhinirghoṣo mṛdaṅgānāṃ ca sarvaśaḥ /
MBh, 8, 27, 42.1 ṛṣabhaṃ dundubhigrīvaṃ tīkṣṇaśṛṅgaṃ prahāriṇam /
MBh, 8, 30, 29.2 nagare śākale sphīte āhatya niśi dundubhim //
MBh, 9, 47, 54.1 nedur dundubhayaścāpi samantāt sumahāsvanāḥ /
MBh, 9, 60, 5.2 dadhmur anye mahāśaṅkhān anye jaghnuśca dundubhīḥ //
MBh, 9, 60, 55.2 provācedaṃ vacaḥ kṛṣṇo meghadundubhinisvanaḥ //
MBh, 10, 1, 59.2 dhamanti śaṅkhāñ śataśo hṛṣṭā ghnanti ca dundubhīn //
MBh, 12, 39, 21.1 tato dundubhinirghoṣaḥ śaṅkhānāṃ ca manoramaḥ /
MBh, 12, 40, 16.1 tato 'nuvādayāmāsuḥ paṇavānakadundubhīḥ /
MBh, 12, 43, 13.2 subabhrur ukṣo rukmastvaṃ suṣeṇo dundubhistathā //
MBh, 12, 99, 25.3 udgātā tatra saṃgrāme trisāmā dundubhiḥ smṛtaḥ //
MBh, 12, 221, 89.2 anāhatā dundubhayaśca nedire tathā prasannāśca diśaścakāśire //
MBh, 12, 272, 41.1 tato dundubhayaścaiva śaṅkhāśca sumahāsvanāḥ /
MBh, 12, 304, 21.1 śaṅkhadundubhinirghoṣair vividhair gītavāditraiḥ /
MBh, 12, 311, 14.2 devadundubhayaścaiva prāvādyanta mahāsvanāḥ //
MBh, 13, 14, 169.1 dundubhiśca tato divyastāḍito devakiṃkaraiḥ /
MBh, 14, 81, 15.1 anāhatā dundubhayaḥ praṇedur meghanisvanāḥ /
MBh, 14, 87, 10.2 dundubhir meghanirghoṣo muhur muhur atāḍyata //
Rāmāyaṇa
Rām, Bā, 1, 51.1 rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyam uttamam /
Rām, Bā, 10, 25.2 śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham //
Rām, Bā, 15, 10.1 kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam /
Rām, Bā, 21, 5.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ /
Rām, Bā, 21, 5.2 śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani //
Rām, Bā, 48, 19.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ /
Rām, Bā, 53, 7.2 vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī //
Rām, Bā, 72, 24.2 divyadundubhinirghoṣair gītavāditranisvanaiḥ //
Rām, Ay, 2, 2.1 dundubhisvanakalpena gambhīreṇānunādinā /
Rām, Ay, 85, 22.2 devadundubhighoṣaś ca dikṣu sarvāsu śuśruve //
Rām, Ār, 23, 21.1 vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām /
Rām, Ār, 26, 8.2 vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ //
Rām, Ār, 53, 9.1 divyadundubhinirhrādaṃ taptakāñcanatoraṇam /
Rām, Ki, 9, 4.1 māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ /
Rām, Ki, 10, 17.1 sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam /
Rām, Ki, 11, 7.1 mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ /
Rām, Ki, 11, 15.2 cikṣepa bahudhā bhūmau dundubhir vinanāda ca //
Rām, Ki, 11, 17.1 kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala /
Rām, Ki, 11, 18.2 uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ //
Rām, Ki, 11, 24.1 śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ /
Rām, Ki, 11, 26.2 nanarda kampayan bhūmiṃ dundubhir dundubhir yathā //
Rām, Ki, 11, 29.1 mitaṃ vyaktākṣarapadaṃ tam uvāca sa dundubhim /
Rām, Ki, 11, 30.2 dundubhe vidito me 'si rakṣa prāṇān mahābala //
Rām, Ki, 11, 31.2 uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ //
Rām, Ki, 11, 38.1 viṣāṇayor gṛhītvā taṃ dundubhiṃ girisaṃnibham /
Rām, Ki, 11, 39.1 yuddhe prāṇahare tasmin niṣpiṣṭo dundubhis tadā /
Rām, Ki, 11, 45.1 eṣo 'sthinicayas tasya dundubheḥ saṃprakāśate /
Rām, Ki, 11, 49.2 rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā /
Rām, Ki, 45, 3.1 yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim /
Rām, Su, 33, 16.1 dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān /
Rām, Yu, 45, 28.1 tato dundubhinirghoṣaḥ parjanyaninadopamaḥ /
Rām, Yu, 53, 27.1 śaṅkhadundubhinirghoṣaiḥ sainyaiścāpi varāyudhaiḥ /
Rām, Yu, 97, 26.1 athāntarikṣe vyanadat saumyastridaśadundubhiḥ /
Rām, Yu, 115, 11.2 śaṅkhadundubhinādena saṃcacāleva medinī //
Rām, Yu, 116, 30.1 śaṅkhaśabdapraṇādaiś ca dundubhīnāṃ ca nisvanaiḥ /
Rām, Utt, 12, 12.2 māyāvī prathamastāta dundubhistadanantaram //
Rām, Utt, 26, 45.2 devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā //
Saundarānanda
SaundĀ, 2, 54.1 divi dundubhayo nedurdīvyatāṃ marutāmiva /
SaundĀ, 3, 9.2 nedurapi ca suradundubhayaḥ pravavarṣa cāmbudharavarjitaṃ nabhaḥ //
Agnipurāṇa
AgniPur, 8, 2.2 pādena dundubheḥ kāyaṃ cikṣepa daśayojanaṃ //
Amarakośa
AKośa, 1, 210.1 syād yaśaḥpaṭaho ḍhakkā bherī strī dundubhiḥ pumān /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 9.1 iti śrutvā sasaṃtrāso rājā tāḍitadundubhiḥ /
BKŚS, 3, 98.1 so 'bravīd eṣa nirghoṣo dundubhīnāṃ vimāninām /
BKŚS, 3, 99.2 garjaddundubhijīmūto nabhasā dṛśyatām iti //
BKŚS, 15, 9.2 harṣadundubhivṛndais tu nadadbhir vṛtraśatrave //
BKŚS, 17, 153.2 paṭubhir dundubhidhvānair abhibhūtaṃ vimāninām //
Divyāvadāna
Divyāv, 17, 42.1 antarikṣe devadundubhayo 'bhinadanti //
Divyāv, 17, 82.1 punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Harivaṃśa
HV, 9, 67.2 devadundubhayaś caiva praṇedur bharatarṣabha //
HV, 24, 15.2 jajñe yasya prasūtasya dundubhyaḥ prāṇadan divi //
Kirātārjunīya
Kir, 3, 60.1 anujagur atha divyaṃ dundubhidhvānam āśāḥ surakusumanipātair vyomni lakṣmīr vitene /
Kir, 16, 8.2 saṃgharṣayogād iva mūrchitāni hrādaṃ nigṛhṇanti na dundubhīnām //
Kir, 18, 17.2 vimalaruci bhṛśaṃ nabho dundubher dhvanir akhilam anāhatasyānaśe //
Kūrmapurāṇa
KūPur, 1, 25, 90.2 vyālayajñopavītaśca meghadundubhiniḥsvanaḥ //
KūPur, 1, 38, 20.2 andhakāro muniścaiva dundubhiścaiva saptamaḥ /
KūPur, 1, 47, 3.2 nārādo dundubhiścaiva somaśca ṛṣabhastathā /
KūPur, 1, 51, 13.2 dundubhiḥ śatarūpaśca ṛcīkaḥ ketumāṃstathā /
Liṅgapurāṇa
LiPur, 1, 7, 38.2 dundubhiḥ śatarūpaś ca ṛcīkaḥ ketumāṃs tathā //
LiPur, 1, 24, 19.1 dundubhiḥ śatarūpaś ca ṛcīkaḥ ketumāṃstadā /
LiPur, 1, 46, 31.1 muniśca dundubhiścaiva sutā dyutimatastu vai /
LiPur, 1, 46, 33.2 munerdeśo muniḥ prokto dundubher dundubhiḥ smṛtaḥ //
LiPur, 1, 46, 33.2 munerdeśo muniḥ prokto dundubher dundubhiḥ smṛtaḥ //
LiPur, 1, 53, 3.1 tṛtīyo nārado nāma caturtho dundubhiḥ smṛtaḥ /
LiPur, 1, 71, 147.2 atha dṛṣṭvā gaṇādhyakṣaṃ devadundubhayaḥ śubhāḥ //
LiPur, 1, 74, 23.2 stūyamānaḥ supuṇyātmā devadundubhiniḥsvanaiḥ //
LiPur, 1, 102, 59.1 devadundubhayo nedustuṣṭuvurmunayaḥ prabhum /
LiPur, 1, 103, 52.1 devadundubhayo nedurnanṛtuścāpsarogaṇāḥ /
Matsyapurāṇa
MPur, 44, 63.2 khyāyate tasya nāmnā sa nandano daradundubhiḥ //
MPur, 122, 13.1 sa eva dundubhirnāma śyāmaparvatasaṃnibhaḥ /
MPur, 122, 13.2 śabdamṛtyuḥ purā tasmindundubhistāḍitaḥ suraiḥ //
MPur, 135, 44.1 anāhatāśca viyati devadundubhayastathā /
MPur, 153, 54.1 dvipādhirūḍho daityendro hatadundubhinā tataḥ /
Nāṭyaśāstra
NāṭŚ, 2, 40.2 śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavādibhiḥ //
NāṭŚ, 3, 94.1 śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavaistathā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 2, 3.2 śaṅkhadundubhinirghoṣair vividhair gativāditaiḥ /
Suśrutasaṃhitā
Su, Sū., 29, 30.1 brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ /
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Ka., 5, 46.2 vādayeccāgadair liptvā dundubhīṃstasya pārśvayoḥ //
Su, Ka., 6, 4.1 anena dundubhiṃ limpet patākāṃ toraṇāni ca /
Viṣṇupurāṇa
ViPur, 2, 4, 7.1 gomedaścaiva candraśca nārado dundubhistathā /
ViPur, 2, 4, 48.2 muniśca dundubhiścaiva saptaite tatsutā mune //
ViPur, 2, 4, 51.2 dundubhiś ca mahāśailo dviguṇās te parasparam /
Abhidhānacintāmaṇi
AbhCint, 1, 62.2 drumānatirdundubhināda uccakairvāto 'nukūlaḥ śakunāḥ pradakṣiṇāḥ //
AbhCint, 2, 206.2 syādyaśaḥpaṭaho ḍhakkā bherī dundubhirānakaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 45.1 tatra dundubhayo nedurdevamānavavāditāḥ /
BhāgPur, 1, 10, 15.2 dhundhuryānakaghaṇṭādyā nedurdundubhayastathā //
BhāgPur, 1, 19, 18.2 praśasya bhūmau vyakiran prasūnair mudā muhurdundubhayaśca neduḥ //
BhāgPur, 4, 4, 5.2 gītāyanair dundubhiśaṅkhaveṇubhir vṛṣendram āropya viṭaṅkitā yayuḥ //
BhāgPur, 4, 9, 40.1 śaṅkhadundubhinādena brahmaghoṣeṇa veṇubhiḥ /
BhāgPur, 4, 12, 31.1 tadā dundubhayo nedurmṛdaṅgapaṇavādayaḥ /
BhāgPur, 4, 15, 8.1 śaṅkhatūryamṛdaṅgādyā nedurdundubhayo divi /
BhāgPur, 4, 21, 5.1 śaṅkhadundubhighoṣeṇa brahmaghoṣeṇa cartvijām /
BhāgPur, 10, 1, 33.1 śaṅkhatūryamṛdaṅgāśca nedurdundubhayaḥ samam /
BhāgPur, 10, 3, 5.2 jāyamāne 'jane tasminnedurdundubhayaḥ samam //
BhāgPur, 10, 5, 5.2 gāyakāśca jagurnedurbheryo dundubhayo muhuḥ //
Bhāratamañjarī
BhāMañj, 5, 524.2 nanādeva mahī kliṣṭā śaṅkhadundubhiniḥsvanaiḥ //
BhāMañj, 8, 51.1 nadatsu kurusainyeṣu śaṅkhadundubhiniḥsvanaiḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 18.2 navamo 'py agnidāhaś ca daśamo dundubhisvanaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 143.1 dundubhirhāsarūpaśca puṣpahāsastathaiva ca /
GarPur, 1, 47, 28.1 valayo dundubhiḥ padmo mahāpadmastathāparaḥ /
GarPur, 1, 56, 3.1 gomedaścaiva candraśca nārado dundubhistathā /
GarPur, 1, 56, 13.1 muniśca dundubhiścaiva saptaite tatsutā hara /
GarPur, 1, 56, 14.1 divāvṛtpañcamaścānyo dundubhiḥ puṇḍarīkavān /
GarPur, 1, 66, 14.1 dundubhī rudhirodgārī raktākṣaḥ krodhano 'kṣayaḥ /
GarPur, 1, 69, 13.2 tadā mahādundubhimandraghoṣair vidyullatāvisphuritāntarālaiḥ //
GarPur, 1, 139, 47.1 tasmācca dundubhirjajñe punarvasurataḥ smṛtaḥ /
Kathāsaritsāgara
KSS, 3, 4, 48.2 nananduśca hatānandadundubhidhvānasundaram //
KSS, 4, 2, 247.2 tasya sānandagīrvāṇadundubhidhvanibhiḥ saha //
KSS, 4, 3, 75.2 puṣpavarṣair nipatitaṃ prasṛtaṃ dundubhisvanaiḥ //
Rasamañjarī
RMañj, 4, 30.2 trimantritena śaṃkhena dundubhir vādayed yadi //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 130.2 sarājī rājimantaśca jalasarpaḥ sa dundubhiḥ //
Skandapurāṇa
SkPur, 8, 28.2 uvāca meghanirhrādaḥ śatadundubhinisvanaḥ //
Tantrāloka
TĀ, 8, 97.2 ṛṣabho dundubhirdhūmraḥ kaṅkadroṇendavo hyudak //
Śyainikaśāstra
Śyainikaśāstra, 6, 61.1 dundubhyāstāḍanaṃ kāryaṃ vārityāgāya patriṇām /
Dhanurveda
DhanV, 1, 27.1 evaṃ vedhatrayaṃ kṛtvā śaṅkhadundubhinisvanaiḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 106.1 śaṅkhadundubhinādaṃ ca na śṛṇoti kadācana /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 3, 80.1 divyāni ca tūryaśatasahasrāṇi dundubhayaścoparyantarīkṣe parāhananti sma //
SDhPS, 7, 38.1 cāturmahārājakāyikāśca devaputrā divyāṃ devadundubhimabhipravādayāmāsuḥ //
SDhPS, 16, 19.1 upariṣṭāccāntarīkṣe vaihāyasaṃ mahādundubhayo 'ghaṭṭitāḥ praṇedur manojñamadhuragambhīranirghoṣāḥ //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 56.2 śaṃkhadundubhirnirghoṣair vīṇāveṇunināditam //
SkPur (Rkh), Revākhaṇḍa, 172, 2.1 śaṅkhadundubhinādena dīpikājvalanena ca /
SkPur (Rkh), Revākhaṇḍa, 180, 77.2 dhvajākule dundubhiśaṅkhanādite kṣaṇena yāṃ yānti mahāhave mṛtāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 3, 14.0 saptadaśa yānāni yuktāni rathān hastino niṣkān dundubhīn //