Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 69, 4.1 jane na śeva āhūryaḥ san madhye niṣatto raṇvo duroṇe //
ṚV, 1, 69, 5.1 putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt //
ṚV, 1, 70, 4.1 adrau cid asmā antar duroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ //
ṚV, 1, 108, 7.1 yad indrāgnī madathaḥ sve duroṇe yad brahmaṇi rājani vā yajatrā /
ṚV, 1, 117, 2.2 yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātam //
ṚV, 1, 117, 7.2 ghoṣāyai cit pitṛṣade duroṇe patiṃ jūryantyā aśvināv adattam //
ṚV, 1, 183, 1.2 yenopayāthaḥ sukṛto duroṇaṃ tridhātunā patatho vir na parṇaiḥ //
ṚV, 3, 1, 18.1 ni duroṇe amṛto martyānāṃ rājā sasāda vidathāni sādhan /
ṚV, 3, 14, 3.2 yat sīm añjanti pūrvyaṃ havirbhir ā vandhureva tasthatur duroṇe //
ṚV, 3, 18, 5.2 stotur duroṇe subhagasya revat sṛprā karasnā dadhiṣe vapūṃṣi //
ṚV, 3, 25, 4.1 agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam /
ṚV, 3, 25, 5.1 agne apāṃ sam idhyase duroṇe nityaḥ sūno sahaso jātavedaḥ /
ṚV, 3, 58, 9.1 aśvinā madhuṣuttamo yuvākuḥ somas tam pātam ā gataṃ duroṇe /
ṚV, 4, 2, 7.2 ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān //
ṚV, 4, 4, 7.2 piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ //
ṚV, 4, 13, 1.2 yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti //
ṚV, 4, 24, 8.2 acikradad vṛṣaṇam patny acchā duroṇa ā niśitaṃ somasudbhiḥ //
ṚV, 4, 28, 3.2 durge duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt //
ṚV, 4, 40, 5.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat /
ṚV, 5, 4, 5.1 juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān /
ṚV, 5, 76, 4.1 idaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam /
ṚV, 6, 12, 1.1 madhye hotā duroṇe barhiṣo rāᄆ agnis todasya rodasī yajadhyai /
ṚV, 7, 7, 4.2 viśām adhāyi viśpatir duroṇe 'gnir mandro madhuvacā ṛtāvā //
ṚV, 7, 12, 1.1 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
ṚV, 7, 16, 8.1 yeṣām iᄆā ghṛtahastā duroṇa āṃ api prātā niṣīdati /
ṚV, 7, 42, 4.1 yadā vīrasya revato duroṇe syonaśīr atithir āciketat /
ṚV, 7, 60, 5.2 ima ṛtasya vāvṛdhur duroṇe śagmāsaḥ putrā aditer adabdhāḥ //
ṚV, 7, 70, 2.1 siṣakti sā vāṃ sumatiś caniṣṭhātāpi gharmo manuṣo duroṇe /
ṚV, 7, 92, 3.1 pra yābhir yāsi dāśvāṃsam acchā niyudbhir vāyav iṣṭaye duroṇe /
ṚV, 8, 19, 27.1 pitur na putraḥ subhṛto duroṇa ā devāṃ etu pra ṇo haviḥ //
ṚV, 8, 87, 2.2 tā mandasānā manuṣo duroṇa ā ni pātaṃ vedasā vayaḥ //
ṚV, 10, 37, 10.2 yathā śam adhvañcham asad duroṇe tat sūrya draviṇaṃ dhehi citram //
ṚV, 10, 40, 13.1 tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave /
ṚV, 10, 104, 4.2 prajāvad indra manuṣo duroṇe tasthur gṛṇantaḥ sadhamādyāsaḥ //
ṚV, 10, 110, 1.1 samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ /
ṚV, 10, 120, 7.1 ni tad dadhiṣe 'varam paraṃ ca yasminn āvithāvasā duroṇe /